दक्षाय्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षाय्यः, पुं, (दक्षते कार्य्येषु समर्थो भवतीति । दक्ष + “श्रुदक्षिस्पृहिगृहिभ्य आय्यः ।” उणां ३ । ९६ । इति आय्यः ।) गरुडः । गृध्रः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (दक्ष वृद्धौ + आय्यः । त्रि, वर्द्धकः । यथा, ऋग्वेदे । १ । ९१ । ३ । “शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्य्यमेवासि सोम ! ॥” “त्वमर्य्यमेवास्माभिर्दृश्यमानः सूर्य्य इव दक्षा- य्योऽसि सर्व्वेषां वर्द्धकोऽसि ।” इति सायनः ॥ पूजनीयः । यथा, तत्रैव । ७ । १ । २ । “दक्षाय्यो यो दम आस नित्यः ॥” “योऽग्निर्द्दमे गृहे दक्षाय्यः पूजनीयो हविभिः समर्घनीयो वा ।” इति तद्भाष्ये सायनः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षाय्यः [dakṣāyyḥ], 1 A vulture.

An epithet of Garuḍa.

"https://sa.wiktionary.org/w/index.php?title=दक्षाय्यः&oldid=414723" इत्यस्माद् प्रतिप्राप्तम्