दक्षिणकालिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणकालिका, स्त्री, (दक्षिणा अनुकूला का- लिका ।) आद्याशक्तिः । यथा, -- “ऊर्द्ध्वं वामे कृपाणं करकमलतले छिन्नमुण्डं तथाधो दक्षे चाभीवरञ्च त्रिजगदघहरे दक्षिणे कालिके च ।” इति तन्त्रसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणकालिका¦ स्त्री दक्षिणा कालिका।

१ शिवहृदये न्यस्त-दक्षिणपादायां कालिकायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणकालिका¦ f. (-का) A form of DURGA worshiped by the Tantrikas. E. दक्षिण, and कालिका a form of the same.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणकालिका/ दक्षिण--कालिका f. a form of दुर्गाworshipped by the तान्त्रिकs W.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणकालिका&oldid=414733" इत्यस्माद् प्रतिप्राप्तम्