दक्षिणगोल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणगोल¦ पु॰ कर्म॰। विषुवरेखातो दक्षिणस्थितेतुलादिराशिषट्के यथाह सि॰ शि॰
“ससोम्यगोलो भदलंयदाद्यं याम्योऽपरं सायनभागभानोः” दक्षिणायनशब्देरङ्गनाथ व्याख्या दृश्या।

"https://sa.wiktionary.org/w/index.php?title=दक्षिणगोल&oldid=414737" इत्यस्माद् प्रतिप्राप्तम्