दक्षिणतउपचार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणतउपचार/ दक्षिण-- mfn. having the entrance on the south A1pS3r. xi , 9 , 4

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणतउपचार वि.
(दक्षिणतः उपचारः यस्य) दक्षिण की तरफ प्रवेश (और गतिविधि) वाला (अर्थात् जिसमें प्रवेश एवं गतिविधि दक्षिण की तरफ से हो), आप.श्रौ.सू. 11.9.4 (आगनीध्र-मण्डप का) दक्षिणधुर्य (पु.) (वह अश्व) जिसे जुए के दाहिने भाग में जोड़ा जाता है, का.श्रौ.सू. 15.6.18.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणतउपचार&oldid=478608" इत्यस्माद् प्रतिप्राप्तम्