दक्षिणतार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणतारम्, क्ली, दक्षिणतीरम् । यथा, “दिक्- शब्देभ्यस्तीरस्य तारभावो वा । दक्षिणतारं दक्षिणतीरं उत्तरतारं उत्तरतीरम् ।” इति सिद्धान्तकौमुद्यां समासप्रकरणम् ॥

"https://sa.wiktionary.org/w/index.php?title=दक्षिणतार&oldid=139330" इत्यस्माद् प्रतिप्राप्तम्