दक्षिणपश्चात्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणपश्चात्¦ अव्य॰ दक्षिणस्याः परायाश्च दिशः अन्तरालादिक् बहु॰ आति परस्य पश्चादेशः। प्रथमापञ्चमीसप्तम्यर्थवृत्तौ दक्षिणपश्चिमाशब्दार्थे नैरृतकोणे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणपश्चात्/ दक्षिण--पश्चात् ind. ( Pa1n2. 5-3 , 32 Va1rtt. 2 Pat. )south-west from( gen. ) Vait.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणपश्चात्&oldid=414775" इत्यस्माद् प्रतिप्राप्तम्