दक्षिणातिनयन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणातिनयन/ दक्षिणा-- ( णा-त्) m. the मन्त्रwith which the दक्षिणाcows are driven southwards A1pS3r. xiii , 6 , 9.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणातिनयन पु.
‘दक्षिणा’ रूपी गायों को ले जाने से सम्बद्घ- ‘एतत्ते अगन्े राधा----’ यह मन्त्र, आप.श्रौ.सू. 13.6.9.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणातिनयन&oldid=478616" इत्यस्माद् प्रतिप्राप्तम्