दक्षिणान्तिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणान्तिका¦ स्त्री
“षड्विषमेऽष्टौ समे कलास्ताश्च समेस्युर्नोनिरन्तराः। न समात्र पराश्रिता कला वैतालीयेऽन्तेरलौ गुरुः” इत्युपक्रमे
“तृतीययुग्दक्षिणान्तिकासमस्तपादेषु द्वितीयलः” वृ॰ र॰ उक्तलक्षणे वैतीलीयभेदेमात्रावृत्तभेदे।
“समस्तपादेषु द्वितीयलः यदि तृती-ययुक् द्वितीयमात्रातृतीयमात्राभ्यामेको गुरुश्चेत् शेषंवैतालीयवत् तदा दक्षिणान्तिका नाम च्छन्द इत्यर्थः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणान्तिका/ दक्षिणा f. N. of a metre.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणान्तिका&oldid=508673" इत्यस्माद् प्रतिप्राप्तम्