दक्षिणाप्रष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाप्रष्टि¦ पु॰ धुर्य्यापेक्षया प्रकृष्टं देशमश्नोति प्र + अश-क्तिच् पृषो॰ दक्षिणा दक्षिणभागे प्रष्टिः वाह्यः। धुर्य्य-मध्ये दक्षिणस्थे पुष्टाङ्गे प्र कृष्टदेशस्थे वा अश्व-भेदे
“दक्षिणाप्रष्टिं जवो यस्त इति” कात्या॰ श्रौ॰

१४ ।

३ ।

८ ।
“रथे तृतीयमश्वं युनक्ति धुर्य्यापेक्षया प्रकृष्टंदेशमश्नोतीति प्रष्टिर्बाह्यो युग्यः” सं॰ व्या॰। दक्षिणस्यांस इव इति विग्रहे

२ दक्षिणस्थे प्रष्टिसदृशेऽश्वे च।
“अथ द--क्षिणा प्रष्टिं युनक्ति सव्यप्रष्टिं वा” शत॰ ब्रा॰

५ ।

१ ।

४ ।

९ ।
“प्रष्टिर्नाम पादत्रयोपेतो भोजनपात्रादिका-धारः” (तेषाइ) भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाप्रष्टि/ दक्षिणा--प्रष्टि m. the horse harnessed on the right side of the yoke-horses S3Br. v , l , 4 ; ix , 4 , 2 Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणाप्रष्टि&oldid=414900" इत्यस्माद् प्रतिप्राप्तम्