दक्षिणारण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणारण्य¦ न॰ दक्षिणस्थमरण्यम्। अरण्यभेदे। [Page3415-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणारण्य¦ n. (-ण्यं) The peninsula, the great southern forest. E. दक्षिण, and अरण्य a wood.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणारण्य&oldid=414935" इत्यस्माद् प्रतिप्राप्तम्