दक्षिणार्ह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणार्हः, त्रि, (दक्षिणामर्हतीति । अर्ह + “अर्हः ।” ३ । २ । १२ । इत्यच् ।) दक्षिणा- योग्यः । ऋज्वाशये दक्षिणामर्हति यः । इति भरतः ॥ तत्पर्य्यायः । दक्षिणीयः २ दक्षिण्यः ३ । इत्यमरः । ३ । १ । ५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणार्ह वि।

दक्षिणायोग्यः

समानार्थक:दक्षिणेय,दक्षिणार्ह,दक्षिण्य

3।1।5।2।2

पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः। दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणार्ह¦ पु॰ दक्षिणामर्हति अर्ह--अण् उप्र॰ स॰। दक्षिण्ये ऋत्विजि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणार्ह¦ mfn. (-र्हः-र्हा-र्हं) Meriting a reward. E. दक्षिण a present, and अर्ह fit for.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणार्ह/ दक्षिणा-- ( णा-) mfn. deserving the sacrificial fee L.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणार्ह&oldid=414944" इत्यस्माद् प्रतिप्राप्तम्