दक्षिणार्हः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणार्हः, त्रि, (दक्षिणामर्हतीति । अर्ह + “अर्हः ।” ३ । २ । १२ । इत्यच् ।) दक्षिणा- योग्यः । ऋज्वाशये दक्षिणामर्हति यः । इति भरतः ॥ तत्पर्य्यायः । दक्षिणीयः २ दक्षिण्यः ३ । इत्यमरः । ३ । १ । ५ ॥

"https://sa.wiktionary.org/w/index.php?title=दक्षिणार्हः&oldid=139351" इत्यस्माद् प्रतिप्राप्तम्