दक्षिणावत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणावत्¦ त्रि॰ दक्षिणा + अस्त्यर्थे मतुप् मस्य वः। दक्षि-णायुक्ते अन्वाहार्य्यशब्दे

२२

० पृ॰ दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणावत्/ दक्षिणा--वत् mfn. ( दक्ष्)giving sacrificial presents RV. ( इन्द्र, iii , vi , ix ) AV. xviii

दक्षिणावत्/ दक्षिणा--वत् mfn. abounding in sacrificial re-wards (sacrifice) S3Br. La1t2y. MBh.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणावत्&oldid=414951" इत्यस्माद् प्रतिप्राप्तम्