दक्षिणावर्त्तकी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणावर्त्तकी, स्त्री, (दक्षिणे आवर्त्तते इति । आ + वृत् + ण्वुल् । गौरादित्वात् ङीष् ।) वृश्चिकालिः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणावर्त्तकी¦ स्त्री दक्षिणावर्त्त इव कायति कै--कगौरा॰ ङीष्। वृश्चिकाल्यां राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणावर्त्तकी¦ f. (-की) A line of bees. E. दक्षिण, and आवर्त्तक turning.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणावर्त्तकी&oldid=414958" इत्यस्माद् प्रतिप्राप्तम्