दक्षिणेर्म्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणेर्म्मन्¦ पु॰ दक्षिणे ईर्म्मं व्रणं यस्य नि॰ अनिच्। व्याधकृतव्रणयुक्तदक्षिणाङ्गके मृगे अमरः।
“मृगयुमिवमृगोऽथ दक्षिणेर्म्मा” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणेर्म्मन्¦ m. (-र्म्मा) A deer struck by a hunter. E. दक्षिण the right side, and इर्म्म wound, comp. irr. दक्षिणे ईर्मं व्रणं यस्य |

"https://sa.wiktionary.org/w/index.php?title=दक्षिणेर्म्मन्&oldid=415000" इत्यस्माद् प्रतिप्राप्तम्