दक्षिण्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिण्यः, त्रि, (दक्षिणामर्हतीति । “कडङ्कर- दक्षिणाच्छ च ।” ५ । १ । ६९ । इति चका- रात् यत् ।) दक्षिणार्हः । इत्यमरः । ३ । १ । ५ ॥ (यथा, भट्टिः । २ । २९ । “दक्षिण्यदिष्टां कृतमार्त्तिजीनै- स्तद्यातुधानैश्चिचिते प्रसर्पत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=दक्षिण्यः&oldid=139360" इत्यस्माद् प्रतिप्राप्तम्