दगा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दगा [dagā] का [kā] र्गलम् [rgalam], (का) र्गलम् Examining the ground in searching for water, or rules for ascertaining the places of waters; धर्म्यं यशस्यं च वदाम्यतो$हं दगार्गलं येन जलोपलब्धिः Bṛi. S.54.

"https://sa.wiktionary.org/w/index.php?title=दगा&oldid=415049" इत्यस्माद् प्रतिप्राप्तम्