दण्डक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डकः, पुं क्ली, (दण्ड इव कायतीति । कै + कः ।) श्लोकविशेषः । छन्दोभेदः । इत्यमर- टीकासारसुन्दरी ॥ अस्य विवरणं छन्दः- शब्दे द्रष्टव्यम् ॥ (ह्रस्वो दण्डः । “ह्रस्वे ।” ५ । ३ । ८६ । इति कन् । क्षुद्रलगुडः । सो~टा इति भाषा ॥ पुं, इक्षाकुपुत्त्रः । यथा, भाग- वते । ९ । ६ । ४ । “क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः । तस्य पुत्त्रशतज्येष्ठा विकुक्षिनिमिदण्डकाः ॥” एतन्नृपसन्निवेशस्थानं दण्डकारण्यमितिख्यातम् । यथा, रामायणे । १ । १ । ४० । “रामस्तु पुनरालक्ष्य नागरस्य जनस्य च । तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डक¦ पु॰ दण्ड + स्वार्थे क।

१ इक्ष्वाकुराजपुत्रभेदे
“दण्ड-[Page3433-a+ 38] को नृपतिः कामात् क्रोधाच्च जनमेजयः” कामन्दकी। जनस्थानशब्दे दृश्यम्। ह्रस्वो दण्डः अल्पार्थे कन्।

२ ह्रस्वलगुडे(सों टा)।

३ षड्विंशत्यक्षराधिकपादके चण्ड-प्रयातादौ छन्दोभेदे।
“यदिह नयुगलं ततः सप्त-रेफास्तदा चण्डप्रयातो भवेद्दण्डकः” वृ॰ र॰।

४ दण्डनृप-कृते सन्निवेशे पु॰।
“दण्डकानध्यवात्तां यौ” भट्टिःपुंस्त्वेन बहुवचनान्ततया जयमङ्गलः पपाठ।
“परा-क्रमात् जिगमिषुरेव दण्डकान्” रामा॰ अयो॰

२१ स॰

६४ श्लो॰।
“प्राप्तानि दुःखान्यपि दण्डकेषु” रघुः। तद्भूमिपरत्वे स्त्री त्रिका॰
“भरतस्तु दण्डकामध्यवात्तांयौ” इति पपाठ उदाजहार च
“क्वायोध्यायाः पुनरुप-गमो दण्डकायावने वः” भवभूतिवाक्यम्। तच्च वनं वृ॰स॰

१४

० अ॰ कूर्म्मवि॰ दक्षिणस्यामुक्तं यथा
“बलदेवपट्टन-दण्डकावनतिमिङ्गिनाशना भद्राः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डक¦ mn. (-कः-कं) A sort of metre, the stanza of which exceeds twenty-seven syllables, and may extend to
200. f. (-का) The penin- sula of India, from between the Narmada and Godaveri rivers to the south, the whole of which, in the days of RAMA, was a large forest. E. दण्ड a staff, &c. and स्वार्थे क aff. [Page330-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डकः [daṇḍakḥ], 1 A stick, staff &c. (such as a handle of a parasol, the beam of a plough, the staff of a banner).

A line, row.

N. of a metre; see App. I.-कः, -का, -कम् N. of a celebrated district in the Deccan situated between the rivers Narmadā and Godāvarī (it was a vast region said to be tenantless in the time of Rāma); प्राप्तानि दुःखान्यपि दण्डकेषु R.14.25; किं नाम दण्डकेयम् U.2; क्वायोध्यायाः पुनरुपगमो दण्डकायां वने वः U.2.13,14,15. -Comp. -अरण्यम् the Daṇḍaka forest in the Deccan; Mb.3; also दण्डकावनम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डक m. ( g. ऋश्या-दि)( n. g. अर्धर्चा-दि) ifc. " a staff "See. त्रि-

दण्डक m. a handle (of a parasol) L.

दण्डक m. the beam (of a plough) L.

दण्डक m. the staff of a banner MBh. vii , ix

दण्डक m. ( Pa1n2. 5-3 , 87 Ka1s3. )N. of a plant Sus3r. v , 7 , 1

दण्डक m. a row , line S3a1n3khS3r. Sch.

दण्डक m. a class of metres the stanzas of which may extend from 4 x 27 to 4X 999 syllables Chandah2s. vii , 33-36 HanRa1mUp. 15

दण्डक m. a kind of spasm Car. vi , 28 Bhpr. vii , 36 , 171 and 227

दण्डक m. ( डा-ख्य)171/172

दण्डक m. N. of wk. relating to VS.

दण्डक m. N. of a son of इक्ष्वाकु(whose country was laid waste by the curse of भार्गव, whose daughter he had violated ; his kingdom in consequence became the का-रण्य) MBh. xii (allusion only) Hariv. 637 BhP. ix , 6 , 4 Ka1m. ( v.l. दाण्डक्य)

दण्डक m. ण्डR. vii.79 , 15 VP. iv 2 , 4 Va1yuP. ii , 26 , 9 PadmaP. i

दण्डक m. N. of a silly man Bharat2. xxv

दण्डक m. of an असुरVi1rac. xvi

दण्डक m. pl. the inhabitants of का-रण्यMBh. ii , xiii R. Ragh. VarBr2S.

दण्डक n. = का-रण्यMBh. xiii R. BhP. ix , 11 , 19 Prasannar. vii , 77 ( pl. )

दण्डक m. N. of a भोज( v.l. क्य).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the forest in the Deccan traversed by राम; फलकम्:F1:  भा. IX. ११. १९; Br. III. 5. ३६.फलकम्:/F and visited by बलराम. फलकम्:F2:  भा. X. ७९. २०.फलकम्:/F
(II)--in the दक्षिणापथ; the southern country; फलकम्:F1:  Br. II. १६. ५८; वा. ४५. १२६.फलकम्:/F noted for the sacred विशल्य Ti1rtham; फलकम्:F2:  Br. III. १३. १०७.फलकम्:/F a southern tribe. फलकम्:F3:  M. ११४. ४८.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Daṇḍaka : (m. ?), Daṇḍakāraṇya nt.: Name of a forest and a tīrtha.


A. Location: The river Godāvarī flew through it 3. 261. 40; the āśrama of Śarabhaṅga was in this forest 3. 261. 39.


B. Description: Large forest (mahāvana) 9. 38. 10; (mahāraṇya) 3. 261. 39; (vane mahati) 3. 263. 24; holy forest (dharmāraṇya) 3. 261. 43.


C. Holy tīrtha: One should bathe there (upaspṛśet); just by bathing there (snātamātrasya) one gets the fruit of gifting a thousand cows 3. 83. 38.


D. Rāmāyaṇa events:

(1) Rāma, during the term of his exile, lived there with his wife and brother on the river Godāvarī 3. 147. 29; 3. 261. 40;

(2) Rāma and Lakṣmaṇa proceeded towards its south in search of Sītā 3. 263. 23;

(3) There they encountered Kabandha 3. 263. 25;

(4) Rāghava killed Khara, Dūṣaṇa and other fourteen thousand demons and made the holy forest safe again (cakre kṣemaṁ punar dhīmān dharmāraṇyaṁ sa rāghavaḥ) 3. 261. 43; 9. 38. 9.


E. Past events:

(1) “The fire of the anger of sages who blazed with austerities is not extinguished even now in the Daṇḍaka” said the wife of the Brāhmaṇa to Kauśika (tathaiva dīptatapasāṁ munīnāṁ bhāvitātmanām/yeṣāṁ krodhāgnir adyāpi daṇḍake nopaśāmyati//) 3. 197. 25 (Nī. on Bom. Ed. 3. 206. 27 has simply daṇḍake daṇḍakāraṇye); 13. 136. 17;

(2) “A certain Brāhmaṇa destroyed the kingdom of the Daṇḍakas.”--this is what Vāyu told Sahasrārjuna (daṇḍakānāṁ mahad rājyaṁ brāhmaṇena vināśitam) 13. 138. 11.


_______________________________
*3rd word in right half of page p360_mci (+offset) in original book.

previous page p359_mci .......... next page p361_mci

Daṇḍaka : m. (pl.): Name of a people.


A. Location: South: they were encountered by Sahadeva in the south (prayayau dakṣiṇāṁ diśam) 2. 28. 1, 8, 37;


B. Epic event: They were subjugated by Sahadeva in his expedition before the Rājasūya (vaśe cakre…daṇḍakāṁś ca mahābalaḥ) 2. 28. 43;


C. Past event: Their large kingdom was destroyed by a Brāhmaṇa 13. 138. 11.


_______________________________
*1st word in right half of page p740_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Daṇḍaka : (m. ?), Daṇḍakāraṇya nt.: Name of a forest and a tīrtha.


A. Location: The river Godāvarī flew through it 3. 261. 40; the āśrama of Śarabhaṅga was in this forest 3. 261. 39.


B. Description: Large forest (mahāvana) 9. 38. 10; (mahāraṇya) 3. 261. 39; (vane mahati) 3. 263. 24; holy forest (dharmāraṇya) 3. 261. 43.


C. Holy tīrtha: One should bathe there (upaspṛśet); just by bathing there (snātamātrasya) one gets the fruit of gifting a thousand cows 3. 83. 38.


D. Rāmāyaṇa events:

(1) Rāma, during the term of his exile, lived there with his wife and brother on the river Godāvarī 3. 147. 29; 3. 261. 40;

(2) Rāma and Lakṣmaṇa proceeded towards its south in search of Sītā 3. 263. 23;

(3) There they encountered Kabandha 3. 263. 25;

(4) Rāghava killed Khara, Dūṣaṇa and other fourteen thousand demons and made the holy forest safe again (cakre kṣemaṁ punar dhīmān dharmāraṇyaṁ sa rāghavaḥ) 3. 261. 43; 9. 38. 9.


E. Past events:

(1) “The fire of the anger of sages who blazed with austerities is not extinguished even now in the Daṇḍaka” said the wife of the Brāhmaṇa to Kauśika (tathaiva dīptatapasāṁ munīnāṁ bhāvitātmanām/yeṣāṁ krodhāgnir adyāpi daṇḍake nopaśāmyati//) 3. 197. 25 (Nī. on Bom. Ed. 3. 206. 27 has simply daṇḍake daṇḍakāraṇye); 13. 136. 17;

(2) “A certain Brāhmaṇa destroyed the kingdom of the Daṇḍakas.”--this is what Vāyu told Sahasrārjuna (daṇḍakānāṁ mahad rājyaṁ brāhmaṇena vināśitam) 13. 138. 11.


_______________________________
*3rd word in right half of page p360_mci (+offset) in original book.

previous page p359_mci .......... next page p361_mci

Daṇḍaka : m. (pl.): Name of a people.


A. Location: South: they were encountered by Sahadeva in the south (prayayau dakṣiṇāṁ diśam) 2. 28. 1, 8, 37;


B. Epic event: They were subjugated by Sahadeva in his expedition before the Rājasūya (vaśe cakre…daṇḍakāṁś ca mahābalaḥ) 2. 28. 43;


C. Past event: Their large kingdom was destroyed by a Brāhmaṇa 13. 138. 11.


_______________________________
*1st word in right half of page p740_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दण्डक&oldid=500124" इत्यस्माद् प्रतिप्राप्तम्