दण्डधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डधरः, पुं, (दण्डस्य धरः । दण्डं धारयति । धृञ् धारणे + पचाद्यचि णिलुक् । इत्युज्ज्वल- दत्तः । २ । २२ ।) यमः । इत्यमरः । १ । १ । ६२ ॥ (यथा, राजतरङ्गिण्याम् । ४ । ६५९ । “ब्रह्मदण्डकृतं दण्डं भुक्त्वा दण्डधराधिपः । अकाण्डदण्डस्रष्टाथ ययौ दण्डधरान्तिकम् ॥”) राजा । इति जटाधरः ॥ (यथा, रघुः । ९ । ३ । “बलनिषूदनमर्थपतिञ्च तं श्रमनुदं मनुदण्डधरान्वयम् ॥”) त्रि, लगुडधारकः ॥ (शासकः । यथा, महा- भारते । १२ । २३ । ४३ । “एवमेतन्मया कार्य्यं नाहं दण्डधरस्तव ॥” चतुर्थोपाययुक्तः । यथा, भागवते । ४ । २१ । २२ । “अहं दण्डधरो राजा प्रजानामिव योजितः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डधर पुं।

यमः

समानार्थक:धर्मराज,पितृपति,समवर्तिन्,परेतराज्,कृतान्त,यमुनाभ्रातृ,शमन,यमराज्,यम,काल,दण्डधर,श्राद्धदेव,वैवस्वत,अन्तक,धर्म,हरि,कीनाश,जीवितेश

1।1।59।1।2

कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः। राक्षसः कौणपः क्रव्यात्क्रव्यादोऽस्रप आशरः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डधर¦ पु॰ दण्डं लोकानां कर्मानुसारिणं दण्डं लगुडं वाधरति धर--अच्

६ त॰।

१ यमे अमरः

२ नृपे।

३ लगुड-धारके त्रि॰।
“श्रमनुदं मनुदण्डधरान्वयम्” रघुः।
“ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः” मनुः।
“नाहं दण्डधरस्तव” भा॰ शा॰

२३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डधर¦ mfn. (-रः-रा-रं)
1. Having a stick or staff.
2. Having authority to punish. m. (-रः)
1. A name of YAMA.
2. A king.
3. A potter.
4. A mendicant carrying a staff. E. दण्ड punishment, a stick, &c. and धर who holds or possesses; also दण्डधार m. (-रः) दण्डधारिन्, &c. दण्डं लगुडं वा धरति धर-अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डधर/ दण्ड--धर mfn. " rod-bearer " , punisher (of. gen. ) , ix , 245 MBh. xii R. vi BhP.

दण्डधर/ दण्ड--धर m. a king , ix Ragh. ix , 3 Ra1jat. iv

दण्डधर/ दण्ड--धर m. यम, 655

दण्डधर/ दण्ड--धर m. a judge , vii , 1458

दण्डधर/ दण्ड--धर m. = -मुखDas3. viii , 209

दण्डधर/ दण्ड--धर m. a door-keeper Dharmas3arm. ii , 76

दण्डधर/ दण्ड--धर m. a mendicant W.

दण्डधर/ दण्ड--धर m. a potter W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Manu, the wielder of दण्ड; also kings. वा. ५७. ५८; ८५. 8.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DAṆḌADHARA I : A Kṣatriya King of Magadha. The following information about this King is available from the Mahābhārata.

1) Daṇḍadhara was born as the rebirth of a giant known as Krodhavardhana. (M.B. Ādi Parva, Chapter 67, Stanza 46).

2) Bhīmasena, during his conquest of the countries, overcame King Daṇḍadhara and his brother Daṇḍa. (M.B. Sabhā Parva, Chapter 30, Stanza 17).

3) In the battle between the Pāṇḍavas and the Kaura- vas, Daṇḍadhara fought from the back of an elephant against the Pāṇḍavas. When Daṇḍadhara began to exterminate the army of the Pāṇḍavas, Śrī Kṛṣṇa per- suaded Arjuna to fight against Daṇḍadhara, who was killed in the fight. (M.B. Karṇa Parva, Chapter 8, Stanzas 1 to 13).


_______________________________
*6th word in right half of page 200 (+offset) in original book.

DAṆḌADHARA II : One of the hundred sons of Dhṛta- rāṣṭra. Bhīmasena killed this Daṇḍadhara in the battle of Kurukṣetra. (M.B. Karṇa Parva, Chapter 84, Stanza 5).


_______________________________
*1st word in left half of page 201 (+offset) in original book.

DAṆḌADHARA III : A king who helped the Pāṇḍavas. Very often the name Maṇimān also occurs along with the name of Daṇḍadhara. They might have been bro- thers or sons of the same father by separate mothers. In the Mahābhārata, Ādi Parva, Chapter 186, Stanza 7, mention is made that these two had been present at the marriage of Draupadī. Droṇācārya killed both of them in the battle of Bhārata. (M.B. Karṇa Parva, Chapter 6, Stanza 13).


_______________________________
*2nd word in left half of page 201 (+offset) in original book.

DAṆḌADHARA IV : A warrior born and bred in the country of Pāñcāla. He kept the rear of the army of Yudhiṣṭhira in the battle of Bhārata against the Kau- ravas. He died by an arrow of Karṇa. (M.B. Karṇa Parva, Chapter 49, Stanza 27).


_______________________________
*3rd word in left half of page 201 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दण्डधर&oldid=430577" इत्यस्माद् प्रतिप्राप्तम्