दण्डधारण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डधारण¦ n. (-णं)
1. Punishment.
2. Carrying a staff.
3. Following the order of a mendicant. E. दण्ड, and धारण having.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डधारण/ दण्ड--धारण n. carrying a staff Pa1rGr2. ii , 5 , 11

दण्डधारण/ दण्ड--धारण n. applying the rod , punishment MBh. i , iii R. iv.

"https://sa.wiktionary.org/w/index.php?title=दण्डधारण&oldid=415197" इत्यस्माद् प्रतिप्राप्तम्