दण्डन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डन¦ n. (-नं) Punishing, inflicting punishment. E. दण्ड to tame, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डनम् [daṇḍanam], Punishing, chastising, fining.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डन m. a cane (?) AV. xii , 2 , 54 ii. beating , chastising , punishing Ya1jn5. (also अ-) MBh. xii , 431 Ka1m. Kula7rn2. i , 78

दण्डन m. See. अ-धर्म-.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Daṇḍana occurs in the Atharvaveda[१] among other names of ‘reed’ or ‘cane.’

  1. xii. 2, 54. Cf. Whitney, Translation of the Atharvaveda, 682.
"https://sa.wiktionary.org/w/index.php?title=दण्डन&oldid=500125" इत्यस्माद् प्रतिप्राप्तम्