दण्डनीति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डनीतिः, स्त्री, (दण्डेन नीयते या । यद्बा, दण्डो नीयतेऽनयेति । नी + कर्म्मणि करणे वा क्तिन् ।) व्यर्यशास्त्रम् । इत्यमरः । १ । ६ । ५ ॥ तत् चाणक्यादिप्रणीतं नीतिशास्त्रम् । इति भरतः । तस्य निरुक्तिर्यथा, -- “दण्डेन नीयते चेदं दण्डं नयति वा पुनः । दण्डनीतिरिति ख्याता त्रील्लो~ कानतिवर्त्तते ॥ तच्च ब्रह्मकृतशतसहस्राध्यायपरिमितम् । तद्यथा, -- “ततोऽध्यायसहस्राणां शतञ्चक्रे सुबुद्धिजम् । यत्र धर्म्मस्तथैवार्थः कामश्चैवाभिवर्णितः ॥ त्रिवर्ग इति विख्यातो गण एष स्वयम्भुवा । चतुर्थो भोक्ष इत्येव पृथगर्थः पृथग्गुणः ॥ मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः सत्वं रजस्तमः । स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः ॥ नात्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च । सहायाः कारणञ्चैव षड्वर्गो नीतिजः स्मृतः ॥ त्रयी चान्वीक्षिकी चैव वार्त्ता च भरतर्षभ ! । दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः ॥ अमात्यरक्षा प्रणिधी राजपुत्त्रस्य लक्षणम् । चारश्च विविधोपायः प्रणिधेयः पृथग्विधः ॥ सामभेदप्रदानञ्च ततो दण्डश्च पार्थिव । उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता ॥ मलश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च । विभ्रमश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत् फलम् ॥ सन्धिश्च विविधाभिख्यो हीनो मध्यस्तथोत्तमः । भयं सत्कारवित्ताख्यं कार्त्स्न्येन परिवर्णितम् ॥ यात्राकालश्च चत्वारस्त्रिवर्गस्य च विस्तरः । विजयो धर्म्मयुक्तश्च तथार्थविजयश्च ह ॥ आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः । लक्षणं पञ्चवर्गस्य त्रिविधञ्चात्र वर्णितम् ॥ प्रकागश्चाप्रकाशश्च दण्डीऽथ परिशब्दितः । प्रकाशोऽष्टविधस्तत्र गुह्यश्च बहुविस्तरः ॥ रया नागा हयाश्चैव पादाताश्चैव पाण्डव ! । विष्टिनांवश्चराश्चेह देशिका इति चाष्टमम् ॥ अङ्गान्येतानि कौरव्य ! प्रकाशानि बलस्य च । जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः ॥ अर्गे चाभ्यवहार्य्ये वाप्युपांशुस्त्रिविधः स्मृतः । अस्तिर्म्मित्रमुदामीन इत्येतेऽप्यनुत्वर्णिताः ॥ कृतम्नो मार्गगुणश्चैय तथा भूमिगुणाश्च ह । आत्मरक्षणमाश्वासः सर्गाणां चान्ववेक्षणम् ॥ कल्पना विविधाश्चापि नृनागरथवाजिनाम् । द्वासप्ततिविधा चैव शरीरस्य प्रतिक्रिया । देशजातिकुलानाञ्च धर्म्माः समनुवर्णिताः ॥ धर्म्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णितः । उपायश्चात्र लिप्सा च विविधा भूरिदक्षिण ! ॥ मूलकर्म्मक्रिया चात्र मायायोगश्च वर्णितः । दूषणं स्रोतसाञ्चैव वर्णितञ्च स्थिराम्भसाम् ॥ यैर्यैरुपायैर्लोकस्तु न चलेदार्य्यवर्त्मनः । तत् सर्व्वं राजशार्दूल ! नीतिशास्त्रेषु वर्णितम् ॥ एतत् कृत्वा शुभं शास्त्रं ततः स भगवान् प्रभुः । देवानुवाच संहृष्टः सर्व्वान् शक्रपुरोगमान् ॥ उपकाराय लोकस्य त्रिवर्गस्थापनाय च । नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता ॥ दण्डेन सहिता ह्येषा लोकरक्षणकारिका । निग्रहानुग्रहरता लोकाननुचरिष्यति ॥” इति महाभारते राजधर्म्मः ॥ दुर्गा । यथा, -- “नयानयगतालोके विकल्प निलयामला । दण्डनाद्गमनाद्वापि दण्डनीतिरिति स्मृता ॥” इति देवीपुराणे ४५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डनीति स्त्री।

अर्थशास्त्रम्

समानार्थक:दण्डनीति

1।6।5।1।2

आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः। आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम्.।

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डनीति¦ स्त्री दण्डो नीयतेऽनया नी--करणे क्तिन्। वि-द्याभेदे।
“एकैव दण्डनीतिस्तु विद्येत्यौशनसी स्थितिः। तस्यान्तु सर्वविद्यानामारम्भाः समुदाहृताः”।
“दमो दण्डइति ख्यातस्तात्स्थ्याद्दण्डो महीपतिः। तस्य नीति-र्दण्डनीतिर्नयनान्नीतिरुच्यते” काम॰ नीतिः। तच्छास्त्र-विषयविभागादि भा॰ शा॰

५९ अ॰ उक्तं यथा(
“ततोऽध्यायसहस्राणां शतञ्चक्रे स्वबुद्धिजम्। यत्रधर्मस्तथैवार्थः कामश्चैवाभिवर्णितः। त्रिवर्ग इतिविख्यातो गण एष स्वयम्भुवा। चतुर्थो मोक्ष इत्येवपृथगर्थः पृथग्गुणः। मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तःसत्त्वं रजस्तमः। स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैवदण्डजः। आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च। सहायाः कारणञ्चैव षड्वर्गो नीतिजः स्मृतः। त्रयीचान्वीक्षिकी चैव वार्त्ता च भरतर्षभ!। दण्डनीतिश्चविपुला विद्यास्तत्र निदर्शिताः। अमात्यरक्षा प्रणिधीराजपुत्त्रस्य लक्षणम्। चारश्च विविधोपायः प्रणिधेयःपृथग्विधः। साम भेदः प्रदानञ्च ततो दण्डश्च पार्थिव!। उपेक्षा पञ्चमी चात्र कार्त्स्न्येनैवमुदाहृता। मन्त्रश्चवर्णितः कृत्स्नस्तथा भेदार्थ एव च। विभ्रमश्चैव मन्त्रस्यसिद्ध्यसिद्ध्योश्च यत् फलम्। सन्धिश्च त्रिविधाभिख्यो हीनोमध्यस्तथोत्तमः। भयसत्कारवित्ताख्यं कार्त्स्न्येन परि-वर्णितम्। यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः। विजयो धर्मयुक्तश्च तथार्थविजयश्च ह। आसुरश्चैवविजयस्तथा कार्त्स्न्येन वर्णितः। लक्षणं पञ्चवर्गस्यत्रिविधञ्चात्र वर्णितम्। प्रकाशश्चाप्रकाशश्च दण्डोऽथ परि-शब्दितः। प्रकाशोऽष्टविधस्तत्र गुह्यस्य च सुविस्तरः। रथा नागा हयाश्चैव पादाताश्चैव पाण्डव!। विष्टिर्नावश्च-राश्चेह दैशिका इति चाष्टमम्। अङ्गान्येतानि कौरव्य!प्रकाशानि बलस्य तु। जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगाविषादयः। स्पर्शे चाभ्यवहार्य्ये चाप्युपांशुस्त्रिविधःस्मृतः। अरिर्मित्रमुदासीन इत्येतेऽप्यनुवर्णिताः। [Page3434-a+ 38] कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह। आत्म-रक्षणमाश्वासः सर्गाणाञ्चान्ववेक्षणम्। कल्पना विविधा-श्चापि नृनागरथवाजिनाम्। व्यूहाश्च विविधाभिख्याविचित्रं युद्धकौशलम्। उत्पाताश्च निपाताश्च सुयुद्धं सुप-लायितम्। शस्त्राणां पालनं ज्ञानं तथैव भरर्तषभ!। बलव्यसनमुक्तञ्च तथैव बलहषर्णम्। पीडातापदकालश्चपत्तिज्ञानञ्च पाण्डव!। तथा खातविधानञ्च योगसञ्चारएव च। चौरैराटविकेश्चोग्रैः परराष्ट्रस्य पीडनम्। अग्निदैर्गरदैश्चैव प्रतिरूपककारकैः। श्रेणीमुख्योपजा-पेन वीरुधश्छेदनेन च। भूषणेन च नागानामातङ्का-जननेन च। आराधनेन भक्तस्य प्रत्ययोपार्ज्जनेन च। सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धी समञ्जसम्। कृतसाम-र्थ्ययोगाच्च राष्ट्रस्य च विवर्द्धनम्। अरिमध्यस्थमित्राणांसम्यक् चोक्तं प्रपञ्चनम्। अवमर्द्दः प्रतीघातस्तथा चैवबलीयसाम्। व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम्। श्रमो व्यायामयोगश्च त्यागो द्रव्यस्य संग्रहः। अभृता-नाञ्च भरणं भृतानाञ्चान्ववेक्षणम्। अर्थस्य काले दानञ्चव्यसने चाप्रसङ्गिता। तथा राजगुणाश्चैव सेनापति-गुणाश्च ह। कारणञ्च त्रिवर्गस्य गुणा दोषास्तथैव च। दुष्टेप्सितञ्च विविधं वृत्तिश्चैवानुवर्त्तिनाम्। शङ्कित-त्वञ्च सर्वस्य प्रसादस्य च वर्जनम्। अलब्धलाभो, लब्धस्यतथैव च विवर्द्धनम्। प्रदानञ्च विवृद्धस्य पात्रेभ्यो विधि-वत्ततः। विसर्गोऽर्थस्य धर्म्मार्थं कामहेतुकमुच्यते। चतुर्थं व्यसनाघाते तथैवात्रानुवर्ण्णितम्। क्रोधजानितथोग्राणि कामजानि तथैव च। दशोक्तानि कुरुश्रेष्ठ!व्यसनान्यत्र चैव ह। मृगयाक्षास्तथा पानं स्त्रियश्च भर-तर्षभ!। कामजान्याहुराचार्य्याः प्रोक्तानीह स्वयम्भुवा। वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च। निग्रहो-ऽथात्मनस्त्यागमर्थदूषणमेव च। यन्त्राणि विविधान्येवक्रियास्तेषाञ्च वर्ण्णिताः। अवमर्द्दः प्रतीघातः केतना-नाञ्च भञ्जनम्। चैत्यद्रुमावमर्दश्च रोधः कर्म्मानुशासनम्अपस्करोऽथ गमनं तथोपायाश्च वर्ण्णिताः। पणवान-कशङ्खानां भेरीणाञ्च युधिष्टिर!। उपार्जनञ्च द्रव्याणांपरिमर्दश्च तानि षट्। लब्धस्य च प्रशमनं सताञ्चैवाभि-पूजनम्। विद्वद्भिरेकीभावश्च दानहोमविधिज्ञता। मङ्गलालम्भनञ्चैव शरीरस्य प्रतिक्रिया। आहार-योजनञ्चैव नित्यमास्तिक्यमेव च। एकेन चयथोत्थेयं सत्यत्वं मधुरं गिरः। उत्सवानां समाजानां[Page3434-b+ 38] क्रियाकेतनजास्तथा। प्रत्यक्षाश्च परोक्षाश्च सर्वाधि-करणेष्वथ। वृत्ते भरतशार्दूल! नित्यञ्चैवान्ववेक्षणम्। अदण्ड्यत्वञ्च विप्राणां युक्त्या दण्डनिपातनम्। अनु-जीविस्वजातिभ्यो गुणेभ्यश्च समुद्भवः। रक्षणञ्चैव पौराणांराष्ट्रस्य च विवर्द्धनम्। मण्डलस्था च या चिन्ताराजन्! द्वायशराजिका। द्वासप्ततिविधा चैव शरीरस्यप्रतिक्रिया। देशजातिकुलानाञ्च धर्म्माः समनुवर्णिताः। धर्मश्चाथश्च कामश्च मोक्षश्चात्रानुवर्णितः। उपायश्चार्थ-लिप्सा च विविधा भूरिदक्षिणा। मूलकर्मक्रिया चात्रमायायोगश्च वर्णितः। दूषणं स्रोतसाञ्चैव वर्ण्णितं चस्थिराम्भसाम्। यैर्यैरुपायैर्लोकस्तु न चलेदार्य्यवर्त्मनः। तत्सर्वं राजशार्दूल! नीतिशास्त्रेऽभिवर्णितम्। एतत्कृत्वा शुभं शास्त्रं ततः स भगवान् प्रभुः। देवानुवाचसंहृष्टः सर्वाञ्छक्रपुरोगमान्। उपकाराय लोकस्य त्रि-वर्गस्थापनाय च। नवनीतं सरस्वत्या बुद्धिरेषा प्रभा-विता। दण्डेन सहिता ह्येषा लोकरक्षणकारिका। निग्रहानुग्रहरता लोकाननुचरिष्यति। दण्डेन नीयतेचेदं दण्डं नयति वा पुनः। दण्डनीतिरिति ख्यातात्रींल्लोकानतिवर्त्तते। षाड्गुण्यगुणसारैषा स्थास्यत्यग्रेमहात्मसु। धर्म्मार्थकाममोक्षाश्च सकला ह्यत्रशब्दिताः। ततस्तां भगवान्नीतिं पूर्बं जग्राह शङ्करः। बहुरूपो विशालाक्षः शिवः स्याणुरुमापतिः। प्रजा-नामायुषो ह्रासं विज्ञाय भगवान् शिवः। सञ्चिक्षेपततः शास्त्रं महार्थं ब्रह्मणा कृतम्। विशालाक्षमितिप्रोक्तं तदिदं प्रत्यपद्यत। दशाध्यायसहस्राणि सुब्रह्मण्योमहातपाः। भगवानपि तच्छास्त्रं सञ्चिक्षेप पुरन्दरः। सहस्रैः पञ्चभिस्तात! यदुक्तं बाहुदन्तकम्। अध्या-यानां सहस्रंस्तु त्रिभिरेव वृहस्पतिः। सञ्चिक्षेपेश्वरोबुद्ध्या वार्हस्पत्यं यदुच्यते। अध्यायानां सहस्रेण काव्यःसंक्षेपमब्रवीत्। तच्छास्त्रममृतप्रज्ञो योगाचार्य्यो महा-यशाः। एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः। संक्षिप्तमायुर्विज्ञाय मर्त्यानां ह्रासमेव च। ”

२ दुर्गायाम्
“नयानयगता लोके विकल्पनिलयामला। दण्डनाद्नयनाद्वापि दण्डनीतिरिति स्मृता” देवीपु॰

४५ अ॰भावे क्तिन्।

३ दण्डप्रणयने स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डनीति¦ f. (-तिः) Polity, the system of civil and military administration taught by CHANAKYA and others. E. दण्ड (by) punishment or sub- jection, नी to get or obtain, and क्तिच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डनीति/ दण्ड--नीति f. application of the rod , administration of justice , judicature (as a science) Mn. vii , 43 Ya1jn5. i , 310 MBh. etc.

दण्डनीति/ दण्ड--नीति f. N. of wk. Ragh. i , 26 Sch.

दण्डनीति/ दण्ड--नीति f. दुर्गा, Devi1P.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the Science of Politics; a विद्या, produced by ब्रह्मा; फलकम्:F1: भा. III. १२. ४४; Br. II. २९. 8-9; ३२. ४०; ३५. १९५: Vi. V. १०. २९.फलकम्:/F not seen in पुष्करद्वीप; फलकम्:F2: Br. II. १९. १२२; Vi. II. 4. ८३.फलकम्:/F for the establishment of orderly progress; फलकम्:F3: M. १२३. २४; १४२. ७४; १४५. ३६; २१५. ५४.फलकम्:/F for the preservation of self-respect and one's own duties; फलकम्:F4: वा. ४९. ११८; ५७. ८२; ५९. २६; ६१. १६४.फलकम्:/F symbolical of देवी. फलकम्:F5: Vi. I. 9. १२१.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DAṆḌANĪTI : (The laws of chastisement). Daṇḍa- nīti is the law of punishment given to the subjects by Kings of ancient India. According to the criminal laws of ancient India, fining a man upto two hundred and fifty paṇas (a coin) was called Prathama Śāhasa daṇḍa (first degree of punishment) and fining up to five hundred paṇas was called Madhyama Sāhasa daṇḍa (medium punishment) and fining upto thou- sand paṇas was called Uttama Sāhasa daṇḍa (highest degree of punishment). If a man complains to the King that his property is stolen, when actually it is not stolen, the man will be fined the amount that is said to have been stolen. There was another law, that the owner of the stolen property and the thief would have to pay double the amount they admit, if the amount shown in the complaint differed from the actual amount stolen. For appear- ing as false witness, the three classes of non-Brahmins were punished with fine and if he was a Brahmin he would have to be cast out of the society. The King ordered that if one spent the property entrusted with him for keeping, the owner of the property would have to be paid double the amount. If one says that he has given the property for keeping when actually it is not, the person will have to be punished as if he were a thief. If a man spends an amount without knowing that it was the property of others, the man will have to be acquitted of the charge.

If an artisan has received money in advance for a parti- cular product and fails to give the thing at the stipu- lated time the King will fine the artisan one svarṇa. If a man received money in advance on a promise to do a particular work and if he fails to do the work he will be fined one Kṛṣṇala of gold. (One Kṛṣṇala weighs three yavagrains). If a man conceals his diseases and marries a damsel, she will be considered as a spins- ter and the man will be fined two hundred paṇas. If a cowherd agrees to look after the cows of another receiving pay and food and refuses to return the cow to the owner the King will fine him hundred paṇas. If a Kṣatriya scoffed a Brāhmaṇa the fine imposed would be hundred paṇas. If it is a Vaiśya the fine will be two hundred paṇas. If it is a Śūdra he will be put to death. If a Brahmin scoffs a Kṣatriya the fine is fifty paṇas. If a Śūdra scoffs a Vaiśya the fine is twenty- five paṇas. If a Brahmin scoffs a Śūdra the fine is only twelve paṇas. If a Śūdra scoffs a Kṣatriya his tongue should be cut off. If a Śūdra advises a Brahmin, he may inflict any punishment on the Śūdra.

If a Śūdra wronged a Brahmin, the Śūdra might be punished by cutting off the organ which was employed in the crime. If one spat at a Brahmin, the two lips of the culprit might be cut off. If a man passed urine on a Brahmin the culprit would have his penis cut off. If a Śūdra sits on the seats of the upper classes his but- tock will have to be cut off. If one slays cow, elephant, camel or horse half of his limbs will have to be cut off. Cutting across a road, changing of boundaries, making the water of pools and ponds impure etc. will have to be punished with a fine of two suvarṇas. (Agni Purāṇa, Chapter 227).

DAṆḌAPĀṆI I. A king of the family of Yayāti. This King was the son of Vibhīnara and the father of Nimi. (Bhāgavata, Skandha 10).

DAṆḌAPĀṆI II. The son of Pauṇḍraka, the King of Kāśi. Śrī Kṛṣṇa killed Pauṇḍraka. As his son Daṇḍapāṇi was not powerful enough to kill Śrī Kṛṣṇa, he performed the sacrifice of Maheśvara yajña. Being pleased at the sacrifice Śiva created Kṛtyā in the sacrificial fire and sent her to Dvārakā to destroy Śrī Kṛṣṇa, who aimed his Sudarśana cakra (wheel-weapon) at her. She ran to Vārāṇasī, where the wheel turned Kṛtyā and everybody with her to ashes. (Padma- Purāṇa, Uttara Kāṇḍa, Chapter 278).


_______________________________
*9th word in left half of page 201 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दण्डनीति&oldid=500126" इत्यस्माद् प्रतिप्राप्तम्