दण्डासन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डासन¦ न॰ आसनभेदे हेमच॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डासन/ दण्डा n. = डका-स्HYog. iv , 123 and 130 Yogas. ii , 46 Sch.

दण्डासन/ दण्डा n. N. of an arrow L.

"https://sa.wiktionary.org/w/index.php?title=दण्डासन&oldid=282404" इत्यस्माद् प्रतिप्राप्तम्