दण्डिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डिका, स्त्री, (दण्डवदाकृतिरस्त्यस्याः । दण्ड + ठन् + टाप् ।) हारविशेषः । इति जटाधरः ॥ रज्जुः । यथा, अङ्गुल्योत्कर्षं दण्डिकां छिनत्ति । इति सुपद्मव्याकरणम् ॥ दण्डिका रज्जुरिति तट्टीकाकारः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डिका¦ f. (-का)
1. A kind of necklace.
2. A string. E. दण्ड a measure, and इकन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डिका [daṇḍikā], 1 A stick.

A row, line, series.

A string of pearls, a necklace.

A rope.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डिका f. a stick , staff Mn. v , 99 Kull. ( ifc. )

दण्डिका f. a line Naish. i , 21 Sch.

दण्डिका f. a rope L.

दण्डिका f. a string of pearls L.

"https://sa.wiktionary.org/w/index.php?title=दण्डिका&oldid=500128" इत्यस्माद् प्रतिप्राप्तम्