दत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्तम्, त्रि, (दीयते इति । दा + क्तः ।) रक्षितम् । कृतदानम् । तत्पर्य्यायः । विसृष्टम् २ । इति त्रिकाण्डशेषः ॥ विश्राणितम् ३ । इति शब्द- रत्नावली ॥ (यथा, माघे । १ । १५ । “स्वहस्तदत्ते मुनिमासने मुनि- श्चिरन्तनस्तावदभिन्यवीविशत् ॥” दा + भावे क्तः ।) दाने, क्ली । तत् सप्तविधं यथा, -- “दत्तं सप्तविधं प्रोक्तमदत्तं षोडशात्मकम् । पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात् प्रत्युपकारतः । स्त्रीशुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः ॥ अदत्तन्तु भयक्रोधशोकावेशरुगन्वितैः । तथोत्कोचपरीहारव्यत्यासच्छलयोगतः ॥ बालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्ज्जितम् । कर्त्ता ममेदं कर्म्मेति प्रतिलाभेच्छया च यत् ॥ अपात्रे पात्रमित्युक्ते कार्य्ये चाधर्म्मसंहिते । यद्दत्तं स्यादवज्ञानात् तददत्तमिति स्मृतम् ॥” इति मिताक्षरा ॥

दत्तः, पुं, राजविशेषः । स अग्निसिंहनन्दनः । इति हेमचन्द्रः । ३ । ३६० ॥ (स तु जैनविशेषः । अपरः क्षत्त्रियवंशोत्पन्नो नृपविशेषः । यथा, महाभारते । १२ । २९६ । १५ । “आयुर्मतङ्गो दत्तश्च द्रुपदो मात्स्य एव च ॥” यदुवंशीयस्य राजाधिदेवस्य पुत्त्रः । यथा, हरिवंशे । ३८ । २ । “राजाधिदेवपुत्त्रास्तु जज्ञिरे वीर्य्यवत्तराः । दत्तातिदत्तौ बलिनौ पानश्वः श्वेतवाहनः ॥”) वैश्यस्योपाधिविशेषः । यथा, -- “शर्म्मादेवश्च विप्रस्य वर्म्मा त्राता च भूभुजः । भूतिर्दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत् ॥” इत्युद्बाहतत्त्वम् ॥ अधुना कायस्थादेरुपाधिश्च । (यथा, कुल- दीपिकायाम् । “गौडेऽष्टौ कीर्त्तिमन्तश्चिरवसतिकृता मौलिका ये हि सिद्धा स्ते दत्ताः सेनदासाः करगुहसहिताः पालिताः सिंहदेवाः ॥”) भगवदवतारविशेषः । स अत्रिपुत्त्रः दत्तात्रेय इति नाम्ना ख्यातः । इति श्रीभागवतम् ॥ (पुत्त्र- विशेषः । यथा, देवीभागवते । १ । ६ । ४८ । “कुण्डः सहोढः कानीनः क्रीतः प्राप्तस्तथा वने । दत्तः केनापि चाशक्तौ धनग्राहिसुताः स्मृताः ॥” तथा, महाभारते । १ । १२० । ३४ । “दत्तः क्रीत उपक्रीत उपगच्छेत् स्वयञ्च यः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्त¦ त्रि॰ दा--कर्म्मणि क्त।

१ त्यक्ते कृतदाने उत्सृष्टे
“स्वहस्तदत्ते मुनिमासने मुनिम्” माघः। दत्तं चसप्तविधं दत्ताप्रदानिकशब्दे वक्ष्यते।

२ अत्रेरनसूयागर्भ-जाते दत्तात्रेयापरनामके विष्ण्ववताररूपे पुत्रभेदे पु॰। आत्रेयशब्दे

३९

२ पृ॰ तत्सम्भवकथा दृश्या
“कपिलीनारदो दत्तो योगेशाः सनकादयः” भाग॰

४ ।

१९ ।

६ ।

३ अग्निसिंहमन्दने जिनभेदे हेमच॰।

४ सात्वतवंश्ये भज-मानान्वयजे राजाधिदेवस्य पुत्रभेदे।
“राजाधिदेवस्य[Page3438-a+ 38] सुता जज्ञिरे वीर्य्यवत्तराः। दत्तातिदत्तौ बलिनौ शो-णाश्वः श्वेतवाहनः। शमी च दत्तशर्म्मा च दत्तशत्रुश्चशत्रुजित्। श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः” हरिवं॰

३९ अ॰। भावे क्त।

५ दाने न॰
“दत्तभुक्तफलं धनम्” दायभा॰ भारतवाक्यम्।
“शरणागतसंत्राणं भूतानां चा-प्यहिंसनम्। बहिर्वेदि च यद्दानं दत्तमित्यभिधीयते” भा॰ शा॰ उक्ते

६ शरणागतादित्रिके अत्र दण्डमितिलिपिकरप्रमादपाठदर्शनात् शब्दकल्पद्रुमे दण्डशब्दस्यशरणागतत्राणाद्यर्थकतोक्ता तद्दृष्ट्वैवास्माभिः दण्ड-शब्दस्य तदर्थकता पागुक्ता प्रमादकृतैव अर्थपर्य्यालोच-नया तत्र
“दत्तमित्यभिधीयते” इति पाठस्यैव समुचित-त्वात् द्वादशपुत्रान्तर्गते

७ गौणपुत्रभेदे। स चकलियुगेऽपि कर्तुं शक्यते
“दत्तौरसेतरेषान्तु पुत्र-त्वेन परिग्रहः” कलिवर्ज्ज्ये आदित्यपु॰
“दत्तपदंकृत्रिमस्याप्युपलक्षणं
“औरसः क्षेत्रजस्यैव दत्तः कृत्रिमएव च” कलिधर्म्मे पराशरः इति दत्तकमीमा॰। अन्यैस्तु क्षेत्रजपदस्य औरसविशेषणत्वं कृत्रिम-पदस्य दत्तकविशेषणत्वं मत्वा द्वयोरेव कलौ पुत्र-त्वमिति व्यवस्थापितम्। स्वार्थे क। तत्रार्थे। तल्ल-क्षणं याज्ञव॰
“दद्यान्माता पिता वा यं स पुत्रो दत्तकोभवेत्” मनुरपि
“माता पिता वा दद्यातां यमद्भिःपुत्रमापदि। सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः” इति।
“आपद्ग्रहणादनापदि न देयो दातुरयं प्रति-षेधस्तथा एकः पुत्रो न देयः
“न त्वेवैकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वेति” वसिष्ठस्मरणात्। तथानेकपुत्रसद्भा-वेऽपि ज्येष्ठो न देयः।
“ज्येष्ठेन जातमात्रेण पुत्रीभवति मानवः” इति तस्यैव पुत्रकार्य्यकरणे मुख्यत्वात्” मिता॰। अथ दत्तकग्रहणाधिकारादिकं दत्तकचन्द्रिकायां दर्शितंतच्चेह प्रदर्श्यते। ( मनुः
“अपुत्रेण सुतः कार्य्यो यादृक्तादृक् प्रयत्नतः। पिण्डोदकक्रियाहेतोर्नामसंकीर्त्तनाय च। ” अत्रिश्च
“अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदा। पिण्डोदक-क्रियाहेतोर्यस्मात्तस्मात् प्रयत्नतः”। अपुत्रेण अजात-पुत्रेण मृतपुत्रेण वा।
“अपुत्रो मृतपुत्रो वा पुत्रार्थंसमुपोष्य च” इति शौनकसंवादात्। तेन पुत्रोत्पत्त्या
“ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः। पितॄणाम-नृणश्चैव स तस्माल्लब्धुमर्हतीति” मनुवचनावगते ऋण-[Page3438-b+ 38] परीहारेऽपि तत्पुत्रमरणे पिण्डोदकाद्यर्थं पुनः पुत्र-करणमावश्यकम्। अत्र पुत्रपदं पौत्रप्रपौत्रयोरप्युप-लक्षणम् तयोरपि पिण्डदातृत्ववंशकरत्वाविशेषात्। अन्यथा सत्यपि पौत्रे मृतपुत्रस्य निर्निमित्तपुत्रपरि-ग्रहापत्तिः अतः पुत्रपौत्रप्रपौत्ररहितस्यैव पुत्रीकरण-मवगम्यते। अपुत्रेणेत्यत्र पुंस्त्रैकत्वयोर्विधेयविशेषण-तया विवक्षितत्वम् तेन द्वाभ्यां त्रिभिर्वा नैकः प्रति-ग्राह्य इति तु न देश्यं द्व्यामुष्यायणस्य द्वाभ्यां परि-ग्रहस्य वक्ष्यमाणत्वात्। स्त्रिंयाश्च भर्त्तुरनुज्ञया तदधि-कारात्। यथाह वशिंष्ठः
“न तु स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वान्यत्रानुज्ञानाद्भर्तुरिति”। प्रतिनिधि-रिति। स च क्षेत्रजादिरेकादशविधः। यथाह मनुः
“क्षेत्रजादीन् सुतानेतानेकादश यथोदितान्। पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः”। वृहस्पतिः
“पुत्रास्त्रयोदश प्रोक्ता मनुना येऽनुपूर्वशः। सन्तान-कारणन्तेषामौरसः पुत्रिका तथा। आज्यं विनायथा तैलं सद्भिः प्रतिनिधीकृतम्। तथैकादश पुत्रास्तुपुत्रिकौरसयोर्विना”। तत्रापि कलौ न सर्वेषामभ्यनु-ज्ञानम्।
“अनेकधा कृताः पुत्रा ऋषिभिर्ये पुरातनैः। न शक्यन्तेऽधुना कर्तुं शक्तिहीनैरिदन्तनैरिति” वचनात्।
“दत्तौरसेतरेषान्तु पुत्रत्वेन परिग्रहः” इत्याद्यभिधाय
“इमान् धर्म्मान् कलियुगे वर्ज्ज्यानाहुर्म्मणीषिण” इतिदत्तकेतरप्रतिनिधिनिषेधात् अतो दत्तकविधिर्विवेच्यते। तत्र शौनकः।
“ब्राह्मणानां सपिण्डेषु कर्त्तव्यःपुत्रसंग्रहः। तदभावेऽसपिण्डे वा अन्यत्र तु नकारयेत्”। सपिण्डेष्विति सामान्यश्रवणात् समाना-समानगोत्रेष्वित्यर्थः। तथाच सपिण्डाभावे असपिण्डःसगोत्रस्तदभावे भिन्नगोत्रोऽपि ग्राह्य इत्याह शाकलः
“सपिण्डापत्यकञ्चैव सगोत्रजमथापि वा। अपुत्रकोद्विजो यस्मात् पुत्रत्वे परिकल्पयेत्। समानगोत्रजाभावेपालयेदन्यगोत्रजम्। दौहित्रं भागिनेयञ्च मातृस्वसृ-सुतं विना” इति।
“अन्यत्र तु न कारयेदिति” ब्राह्म-णातिरिक्तः क्षत्त्रियादिरसमानजातीयो दत्तको व्याव-र्त्त्यते” यदाह मनुः।
“माता पिता वा दद्यातां यमद्भिःपुत्रमापदि। सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमःसुतः”। आपदि पुत्रप्रतिग्रहीतुरपुत्रत्वे सदृशं स-जातीयम्। यत्तु
“सदृशं न जातितः किन्तु कुलानु-रूपैर्गुणैस्तेन क्षत्रियादिरपि ब्राह्मणस्य पुत्रो युज्यते” [Page3439-a+ 38] इति मेधातिथिव्याख्यानम्। तत्रायमभिसन्धिः औरसा-सत्त्वे क्षत्त्रियादेरसमानजातीयतया पिण्डोदकाद्यनर्ह-त्वेऽपि नामसंकीर्त्तनादिप्रयोजनकतया पुत्रत्वमुत्पद्यतेएव शास्त्रीयत्वात् परन्त्वल्पोपकारतया ग्रासाच्छादनमात्र-भागित्वं यदाह कात्यायनः
“असवर्णास्तु ग्रासा-च्छादनभागिन” इति। तथा शौनकः
“यदिस्यादन्यजातीयो गृहीतोऽपि सुतः क्वचित्। अंशभाजं न तं कुर्य्याच्चौनकस्य मतं हि तत्। ” याज्ञवल्क्येनाऽपि पिण्डदोऽंशहरश्चैषां पूर्व्वाभावेपरः परः। सजातीयेष्वयं प्रोक्तस्तनयेषु मयाविधिः”। सजातीयस्य पिण्डदातृत्वांशहरत्वे विहिते न तुविजातीयस्य पुत्रत्वं निषिद्धम् व्यक्तमाह वृद्धयाज्ञ-वल्क्यः
“सजातीयः सुतो ग्राह्यः पिण्डदाता सरिक्थभाक्। तदभावे विजातीयो वंशमात्रकरः स्मृतः
“ग्रासाच्छादनमात्रन्तु स लभेत तदृक्थिन” इति। वस्तु-तस्तु मुनिवचने सदृशपदस्य सजातोयार्थकतैव युक्तापरत्र तादृशदत्तकस्य विभागदर्शनात् असवर्णस्य च वि-भागासम्भवात्।
“दौहित्रो भागिनेयश्चेति” दौहित्र-भागिनेयनिषेधः शूद्रातिरिक्तविषयः तथा च शौनकः
“क्षत्रियाणां सजातौ च गुरुगोत्रसमेऽपि वा। वैश्यानां वैश्यजातेषु शूद्राणां शूद्रजातिषु। सर्वेषामेववर्णानां जातिष्वेव न चान्यतः। दौहित्रो भागिनेयश्चशूद्रैस्तु क्रियते सुतः। ब्राह्मणादित्रये नास्ति भागिनेयःसुतः क्वचित्”। गुरुगोत्रसमेऽपि वेति क्षत्रियाणांप्रातिस्विकगोत्राभावात् गुरुगोत्रनिर्देशः
“पौरोहित्यान्राजन्यविशां प्रवृणीते इति” सूत्रेण तस्य पुरोहितगोत्र-भागित्वोक्तेः। जातिष्वेव नचान्यतं इति नियमःसजातीयसम्भवे विजातीयनिषेधार्थः अन्यथा प्रागुक्त-कात्यायनविरोधः स्यात्। तत्रापि सन्निहितसपिण्डेषुसति भ्रातृसुते स एव पुत्रीकार्य्य इत्याह मनुः
“सर्वेषामेकजातानामेकश्चेत् पुत्रवान् भवेत्। सर्वे तेतेन पुत्रेण पुत्रिणो मनुरब्रवीत्”। वृहस्पतिः
“यद्येकजाता बहवो भ्रातरश्च सहोदराः। एकस्यापिसुते जाते सर्वे ते पुत्रिणः स्मृताः” इति। अत्र वचन-द्वयेऽपि भ्रातृसुते पुत्रप्रतिनिधितया कथञ्चित् सम्भ-वति अन्यो न प्रतिनिधिः कार्य्य इत्यवगम्यते। नचापत्यमुत्पादयितव्यमिति नित्योह्ययं विधिः स यथाकथञ्चित् पालनीयस्तत्र भ्रातृव्ये पुत्रातिदेशेन तत्फलस्य[Page3439-b+ 38] पिण्डोदकादेरलोकतापरीहारस्य च सिद्धत्वेन न पुन-स्तत्र प्रवृत्तिरत एवाकृतस्यैव भ्रातृपुत्रस्य पुत्रत्वम्।
“अपुत्रस्य पितृव्यस्य तत्पुत्रो भ्रातृजो भवेत्। स एवतस्य कुर्वीत श्राद्धपिण्डोदकक्रियामिति” वृहत्पराशर-स्मरणात्। तस्मिन् सति तु न दत्तकाद्युपदानमितिवाच्यम्। भ्रातृव्यस्य पुत्रातिदेशेनालोकतापरीहारादि-साधकत्वेऽपि नामसंकीर्त्तनोचितवंशकरत्वानुपपत्त्या तदर्थंतदुपादानस्यावश्यकत्वात्। किञ्च इदं हि वचनद्वयंसति भ्रातृपुत्रे न दत्तकाद्युपादाननिषेधकं परन्तु श्राद्धा-दिकर्तृत्वरूपपुत्रधर्म्मातिदेशकम् अन्यथा सत्यपि भ्रातृपुत्रेक्षेत्रजपुत्रोत्पादनविधिविरोधापत्तेः।
“अकृता वा कृतावापि यं विन्देत् सदृशात् सुतम्। पौत्री मातामहस्तेनदद्यात् पिण्डं हरेद्धनमिति” वचने दौहित्रेऽपि पौत्रा-तिदेशसत्त्वात् दौहित्रसत्त्वेऽपि प्रागुक्तयुक्त्या दत्तका-द्यनुपादानप्रसङ्गाच्च। ननु सत्यपि भ्रातृपुत्रे दत्तका-द्युपादानस्य शास्त्रीयत्वे
“बह्वीनामेकपत्नीनामेष एवविधिः स्मृत” इति वृहस्पतिवचने
“सर्वासामेकपत्नीनामेकाचेत् पुत्रिणी भवेत्” सर्वास्ता स्तेन पुत्रेण प्राह पुत्रवती-र्म्मनुरिति” मनुवचने च सपत्नीपुत्रे पुत्रधर्म्मातिदेशेनसत्यपि तस्मिन् दत्तकाद्यपादानमस्त्विति चेन्न यथा
“तप्तेपयसि दध्यानयति सा वैश्वदेव्यामिक्षा भवति वाजिभ्योवाजिनम्” इत्यत्रामिक्षार्थं प्रवृत्तस्योद्देश्यीभूतामिक्षापचारेअमिक्षा पुरुषं प्रवर्त्तयति न तु वाजिनम् अनुद्देश्यत्वेना-प्रयोजकत्वात् यथा वा पितुः क्षयाहे पित्रादित्रिकस्यपार्वणे कृते मातामहादिश्राद्धाय न पुनः पार्वणारम्भःतस्य पितृश्राद्धाधीनप्रवृत्तेः तथात्रापि भर्तुरनुज्ञा-शास्त्रेण तत्पुत्रोपादानाय प्रवृत्तायास्तत्पुत्राभाव एवतदुपादानं न तु तत्पुत्रानपचारेऽपि स्वपुत्रापचारे तदु-पादानं तत्प्रवृत्तेरप्रयोजकत्वात् तत्रालोकतापरीहारो-ऽस्या न स्यादित्यपेक्षायां मनुवृहस्पतिवचनद्वयं सपत्नी-पुत्रे पुत्रातिदेशेनालोकतापरीहारश्राद्धोपपादकं, भर्त्तृ-वंशमन्तरेण चास्या वंशान्तरासम्भवेन तस्यैव स्ववंशकरत्वंचेत्यतः समस्तस्यापि पुत्रप्रयोजनस्य सम्भवेन सति स-पत्नीपुत्रे न दत्तकाद्युपादानं, भ्रातृपुत्रस्य तु वंशकरत्वा-भावेन सत्यपि तस्मिन्नुपादीयन्ते दत्तकादय इत्येतावान्परं विशेषः। ननु सति भ्रातृसुते तस्यैव पुत्रीकरणा-वश्यम्भावे यत्रैक एव भ्रातृपुत्रस्तत्र तदसम्भवः।
“नत्वेकं पुत्रं दद्यात् प्रतिगृह्णीयाद्वा स हि सन्तानाय[Page3440-a+ 38] पूर्वेषामिति” वशिष्ठस्मरणादिति चेन्न एतस्य द्व्यामुष्या-यणेतरविषये सावकाशत्वात् द्व्यामुष्यायणे च हेतुवन्नि-गददर्शितसन्ततिविच्छेदाभावात् वेतालस्य च भैरवपुत्र-पुत्रीकरणे पौराणिकलिङ्गदर्शनाच्च। यथा
“ततःकदाचिदुर्वश्यां भैरवी मैथुनं गतः। तस्यां स जनया-मास सुवेशं नाम पुत्रकम्। तमेव चक्रे तनयं वेता-लोऽपि स्वकं सुतम्। ततस्तौ तेन पुत्रेण स्वर्ग्यां गति-मवापतुरिति”। ( केन पुत्रो देय इत्याह शौनकः
“नैकपुत्रेण कर्त्तव्यं पुत्रदानं कदाचन। बहुपुत्रेणकर्त्तव्यं पुत्रदानं प्रयत्नतः” इति। द्विपुत्रस्यापि पुत्रदानेअपरपुत्रनाशे वंशविच्छेदमाशङ्क्याह बहुपुत्रेणेति। स्त्रियास्तु जीवति भर्त्तरि तदनुमतौ, प्रोषिते मृते वातदनुज्ञां विनापि यथाह वशिष्ठः।
“न तु स्त्री पुत्रंदद्यात् प्रतिगृह्णीयाद्वा अन्यत्रानुज्ञानाद्भर्तुरिति”। अनुमतिश्च अप्रतिषेधेऽपि भवति
“अप्रतिषिद्धिं परमतमनुमतं भवतीति” न्यायात्। निरपेक्षदानमाह याज्ञ-वल्क्यः
“दद्यान्माता पिता वा यं स पुत्रो दत्तकोभवेत्”। तथा।
“मातापितृभ्यामुत्सृष्टस्तयोरन्यतरेणचेति”। ( अथ पुत्रपरिग्रहविधिमाह शौनकः
“शौनको-ऽहं प्रवक्ष्यामि पुत्रसंग्रहमुत्तमम्। अपुत्रो मृतपुत्रोवा पुत्रार्थं समुपोष्य च। संग्रहं संग्रहणविधिम्। उपोष्य ग्रहणात् पूर्वदिने कृतोषवासः। वृद्धगोतमः
“वाससी कुण्डले दत्त्वा उष्णीषञ्चाङ्गुलीयकम्। आ-चार्य्यं धर्म्मसंयुक्तं वैष्णवं वेदपारगम्। मधुपर्केणसम्पूज्य राजानञ्च द्विजान् शुचीन्”। राज्ञो विप्रकृष्टत्वेग्रामस्वामिनम्
“बन्धूनाहूय सर्वांस्तु ग्रामस्वामिनमेवच” इति स्मरणात्। द्विजानिति बहुत्वं त्रित्वपर्य्यवसितंकपिञ्जलन्यायात्। द्विजानां पूजनं याचनार्थम्।
“वर्हिःकुशमयञ्चैव पालाशं चेध्ममेव च। एतानाहृत्य बन्धूंश्चज्ञातीनाहूय यत्नतः। बन्धूनन्नेन सम्भोज्य ब्राह्मणांश्चविशेषतः। अग्न्याधानादिकं तत्र कृत्वाज्योत्पवनान्तकम्। दातुः समक्षं गत्वा च पुत्नं देहीति याचयेत्। दानेसमर्थो दातास्मै
“ये यज्ञनेति पञ्चभिः” (

१ )। दद्यादितिशेषः। बन्धू{??}आत्ममातृपितृबन्धून्। ज्ञातीन् सपिण्डान्। तदाह्वानं दृष्टार्थम् बन्धूनाहूतान् ब्राह्मणान् पूर्व-वृतान्। चकारात् आहूतान्, ज्ञातींश्च सम्भोज्येत्यर्थः। [Page3440-b+ 38] तथा
“देवस्यत्वेति” (

२ ) मन्त्रेण हस्ताभ्यां परिगृह्य च। अङ्गादङ्गेत्यृचं (

३ ) जप्त्वा आघ्राय शिशुमूर्द्धनि। वस्त्रा-दिभिरलङ्कृत्य पुत्रच्छायावह सुतम्। पुत्रच्छाया पुत्रसा-दृश्यं नियोगादिना (

४ ) स्वयमुत्पादनयोग्यत्वमिति यावत्। तथा
“नृत्यनीतैश्च वाद्यैश्च स्वस्तिशब्दैश्च संयुतम्। गृह-मध्ये तमाधाय चरुं कृत्वा विधानतः। यस्त्वाहृदेत्यृचा (

५ )चैव तुभ्यमग्रेत्यृचैकया (

६ )। सोमोऽदददित्येताभिः (

७ )प्रत्यृचं पञ्चभिस्तथेति”। ( (अत्र प्रतीकसूचिताः ऋचः प्रायशोऽनेकेषां तत्स्व-रूपाज्ञानात् तेषां प्रबोधाय वेदादुद्धृत्य प्रदर्श्यन्ते। (

१ )
“ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृ-तत्वमानश। तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रति-गृभ्रीत मानवं सुमेधसः” ऋ॰

१० ।

६२ ।

१ ।
“य उदाजन्पितरो गोमयं वस्वृतेनाभिन्दन् परिवत्सरे वलम्। दीर्घायुस्त्वमङ्गिरो वो अस्तु प्रतिगृभ्नीत मानवं सुमे-धसः।

२ । य ऋतेन सूर्य्यमारोहयन् दिव्यप्रथयन्पृथिवीं सुप्रजास्त्वमङ्गिरसो वो अस्तु प्रतिगृभ्नीत मातरंसुमेधसः।

३ । अयं नाभा वदति वल्गु वो गृहे देव-पुत्रा ऋषयस्तच्छृणोतन। सुब्रह्मण्यमङ्गिरसो वो अस्तुप्रतिगृभ्नीत मानवं सुमेधसः।

४ । विरूपास इदृषयस्तइद्गम्भीरवेपमः। ते अङ्गिरसः सूनवस्ते अग्नेः परि-जज्ञिरे”

५ । (

२ )
“देवस्य त्वा सवितुः प्रसवेऽश्विनोर्वा-हुभ्यां पुष्णो हस्ताभ्यां प्रतिगृह्णामि” यजु॰

१ ।

२ । (

३ )
“अङ्गादङ्गं सम्भवसि ह्रदयादधिजायसे। आत्मावै पुत्रनामासि संजीव शरदां शतम्”। (

४ )
“नियो-गादिनेति आदिना विवाहसंग्रहः। दुहितृभमिनी-प्रभृतीनां विवाहयोग्यत्वाभावात् अर्थतएव तत्सिद्धौविरुद्धसम्वन्धोपलक्षणार्थमित्युक्तिरपि विवाहयोग्यत्वा-भावसूनार्थं शूद्रादेर्दौहित्रादिप्रतिसम्भवार्थञ्चातस्तेषांपृथग्ग्रहणमिति बोध्यम्)। (

५ ) (
“यस्त्वा हृदाकीरिणा मन्यमानोमर्त्वं मर्त्यो जीहवीमि। जात-वेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्व-मानश” ऋ॰

५ ।

४ ।

१० । (

६ )
“तुभ्यमग्रे पर्य्यवहन्त्सूर्य्यांवहतुना सह। पुनः पतिभ्यो जायां दा अग्ने! प्रजयासह” ऋ॰

१० ।

८५ ।

३८ । (

७ )
“सोमोऽददद्रन्धर्वाय गन्धर्या-ऽदददग्नये। रयिं च पुत्रांश्चादादग्निर्मह्मथो इमाम्” ऋ॰

१० ।

८५ ।

८१ ।
“इहैव स्तं मा वि यौष्टं विश्वमायुर्व्य-श्नुतम्। कीलन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे ग्दहे”

४२ । [Page3441-a+ 38]
“आ नः प्रजां जनयतु प्रजापतिराजरसाय समनक्त्रर्यमा। अदुर्मङ्गलीः पतिलोकमाविश शं नो भव द्विपदे शंचतुष्पदे”

४३
“अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यःसुमनाः सुवर्चाः। वीरसूर्देवकामा स्योना शं नो भवद्विपदे शं चतुष्पदे”

४४
“इमां त्वमिन्द्रसीढ्वः सुपुत्रांसुभगां कृणु। दशास्यां पुत्रानाधेहि पतिमेकादशंकृधि”

४५ )। वृद्धगौतमः।
“पायसं तत्र साज्यञ्च शतसङ्ख्यञ्चहामयेत्।
“प्रजापते न (

८ ) त्वदेतामित्युद्दिश्य प्रजा-पतिमिति”। (
“प्रजापते न त्वदेतान्यन्यो विश्वारूपाणि परिता बभूव। यत्कामास्ते जुहुमस्तन्नोअस्तु वयं स्याम पतयोरयीणाम्” (

८ ) यजु॰

१० ।

२० । )वशिष्ठः।
“पुत्रं प्रतिग्रहीष्यन् बन्धूनाहूय राजनिनिवेद्य निवेशनम्य सध्ये व्याहृतिभिर्हुत्वा अदूर-बान्धवं बन्धुसन्निकृष्टमेव गृह्णीयात् सन्देहे चोत्पन्नेदूरबान्धवं शूद्रमिव स्थापयेत् विज्ञायते ह्येकेन बहु-जायते इति”। (मुद्रितपुस्तके बहूंस्त्रायते इति पाठस्तुसंहिताऽसंवादी अनन्वितश्चेत्युपेक्षितः। बहुस्त्रायते” मीमांसाधृतपाठः। एकेन पुत्रेण बहवः पित्रादय-स्त्रायन्ते इति व्याख्याय विज्ञायते इत्यादि श्रुतिंमत्वा बहुरिति जसः स्थाने सुप् इति त्रायते इतिवचनव्यत्ययः” मीमांसाशयः) निवेशनं गृहम्। सन्देहेइति दूरावस्थितबान्धवस्य अत्यन्तदेशभाषाविप्रकर्षादिनाकुलशीलादिसन्देहो भवत्येव तथात्वे तन्निर्णयपर्य्यन्तं नव्यवहरेत् तत्र हेतुरेकेनेति। एतदन्यतरविधिराव-श्यकः। ततश्च शौनकः
“दक्षिणां गुरव दद्यात् यथाशक्ति द्विजोत्तमः। नृपो राज्यार्द्धमेवाथ वैश्योवित्तशतत्रयम्। शूद्रः सर्वस्वमेवापि अशक्तश्चेद्-यथाबलम्”। राज्यार्द्धमर्द्धराज्योत्पन्नमेकवर्षीयद्रव्यम्।
“प्रदद्यादर्द्धराज्योत्थमेकवर्षाहृतं धनमिति” वृद्धगौतम-स्मरणात्। उत्तममध्यमाधमभेदेन वित्तानां सुबर्णरजत-ताम्राणामिति ज्ञेयम्।
“शतत्रयं नाणकानां सौवर्णमथराजतम्। प्रदद्यात् ताम्रमथ वा उत्तमादिव्यवस्थयेति” वृद्धगौतमस्मरणात्। सर्वस्वमेकवर्षभृतिलब्धमिति यावत्। तैत्तिरीयाणान्तु विधिविशेषमाह बौधायनः
“अथपुत्रपरिग्रहविधिं व्याख्यास्यामः प्रतिग्रहीष्यन्नृपकल्पयतेद्वेवाससी द्वे कुण्डले अङ्गुलीयकम्, आचार्य्यञ्च वेदपारगञ्चकुप्रमयं वर्हिः, पर्णमयमिघ्मसित्यथ बन्धूनाहूयनिवेशनस्य[Page3441-b+ 38] मध्ये राजनि निवेद्य परिषदि वागारमध्ये व्राह्मण-वागालम्बेन उपविश्य पुण्याहं स्वस्ति ऋद्धिमिति वाच-यित्वा यद्देवयजनोल्लेखप्रभृति आप्रणीताभ्यः कृत्वादातुः समक्ष गत्वा मे पुत्रं देहीति भिक्षेत ददानीती-तर आहं तं परिगृह्णाति धर्म्माय त्वा परिगृह्णामिसन्तत्यै त्वा परिगृह्णामि इत्यथैनं वस्त्रकुण्डलादिभि-रलङ्कृत्य परिधानप्रभृत्यग्निमुखं कृत्वा पक्त्वा जुहोतियस्त्वाहृदा कीरिणाः मन्यमान (

९ ) इति” पुरोऽनुवाक्यामनूद्य
“यस्मै त्वं सुकृते जातवेद” इति (

१० ) याज्ययाजुहोत्यथ व्याहृतीर्हुत्वा स्विष्टिकृत्प्रभृति सिद्धमा-धेनुवरप्रदानदक्षिणां ददाति एते च वाससी एते कुण्डलेएतच्चाङ्गुरीयकं य एवं त्वौरस उत्पद्यते तुरीयभागेसम्भवतीति आह स्म वौधायनः” इति। (

९ ) प्राग्वत्(

१० ) यस्मै त्वं सुकृते जातवेद उ लोकमग्ने! कृणवःस्योनम्। अश्विनं पुत्रिणं वीरन्तं गोमन्तं रयिं नशतेस्वस्ति”

५ ।

४ ।

११ )। एवसुक्तविध्यभावे परिगृहीतस्यतु विवाहोचितधनमात्रभागित्वं नत्वंशभागित्वमितिवक्ष्यते तथा मनुः।
“गोत्ररिक्थे जनयितुर्न हरेद्दत्त्रिमःसुतः। गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधेति। एतेन दातृधने दानादेव पुत्रत्वनिवृत्तिद्वारा दत्त्रिमस्यस्यत्वनिवृत्तिर्दातृगोत्रनिवृत्तिश्च भवतीत्युच्यते। तथा चगोत्रादिनिवृत्तेरेर्वदर्शनात्
“संस्कुर्य्यात् स्वसुतान् पितेति” स्मरणात् ग्रहणानन्तरसम्भाव्यमाना एव दत्तकस्य सं-स्काराः प्रतिग्रहीत्रा कार्य्या न पुनर्जनकेन कृतपूर्वाअपि आवर्त्तनीयाः
“एवमेनः शमं याति वीजगर्भ-सञ्चुद्भवमिति”।
“चित्रं कर्म यथानेकैरङ्गैरुन्मील्यते शनैः। ब्राह्मण्यमपि तद्वत् स्यात् संस्कारैर्विधिपूर्वकैरिति” मनुवच-नबोधितस्य तत्तत्क्रियातो वीजादिदोषनाशस्य ब्राह्मण्या-धानस्य च जातत्वेन तदावृत्तौ प्रमाणाभावात्। अन्यथा
“अष्टौ संस्कारकर्म्माणि गर्भाधानमिव स्वयम्। पिताकुर्य्यात्तदन्यो वा तस्याभावेऽपि तत्क्रमात्” इत्यनेन पुंस-वनसीमन्तोन्नयनयोरपि करणापत्तेः। तच्चायुक्तं असा-म्प्रदायिकत्वात्। किञ्च ग्रहणानन्तरमेव पितृत्वेनसंस्काराधिकारात् तत्पूर्वभाविषु संस्कारेषु प्रतिग्रहीतु-रनधिकार एवायाति कालाभावात्। यदि च तत्-पूर्बभाविनोऽपि संस्कारा जनकेन न कृतास्तदा वीजगर्भ-दोषनाशावश्यकत्वेन क्रमानुरोधेन च प्रतिग्रहीत्रैव तेसमाधेयाः। एवञ्च उपनयनमात्रकरणेऽपि प्रतिग्रहीतु-[Page3442-a+ 38] र्दत्तकपुत्रसिद्धिः।
“अन्यशाखोद्भवो दत्तः पुत्रश्चैवोप-नायितः। स्वगोत्रेण स्वशाखोक्तविधिना स स्वशाख-भागिति” वशिष्ठस्मरणात्। एतच्चाष्टमाव्दरूपतन्मुख्य-कालाभ्यन्तरवर्त्तिपरिग्रहे बोध्यम् अन्यथा मुख्यकालेऽधि-कारयोग्यत्वाभावे गौणकाले अनधिकारान्न तत्सिद्धि-रिति। अत्र च जनकप्रतिग्रहीत्रोरुभयोरपि पुत्राभि-सन्धाने सति दत्तकस्य द्व्यामुष्यायणत्वेनोभयगोत्र-भागित्वम्। विशेषो वक्ष्यते यत्तु पुराणनाम्नापठन्ति।
“पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपते!। आचूडान्तं न पुत्रः स पुत्रतां याति चान्यतः। चूडाद्यायदि संस्कारा निजगोत्रेण वै कृताः। दत्ताद्यास्तन-यास्ते स्युरन्यथा दास उच्यते। यदि स्यात् कृतसंस्कारोयदि वातीतशैशवः। ग्रहणे पञ्चमाद्वर्षात् पुत्रेष्टिंप्रथमं चरेदिति”। तदमूलम्। समूलत्वेऽपि यज्जन-कगोत्रेण चूडान्तसंस्कारसंस्कृतस्य न ग्रहीतुः पुत्रत्वंग्रहीत्रैव चूडादिसंस्कारकरणे तत्। यदि च कृत-चूडोऽतीतपञ्चवर्षो वा ग्राह्यो भवति न तदास्य पुत्रत्वंसम्भवतीति च विवृण्वन्ति तन्न अनुवादापत्तेः। पञ्च-वर्षाभ्यन्तरगृहीतस्याप्युपनयनात् पूर्वं सकलशिष्टानु-मोदितपुत्रत्वव्यवहारानुपपत्तेः तदानीं ग्रहीतरि मृतेतच्छाद्धानधिकारापत्तेश्च। किन्त्वयं वचनार्थः जनक-गोत्रेण कृतचूडान्तसंस्कारस्य पुत्रत्वं निषिद्ध्य प्रति-ग्रहीत्रा पुनश्चूडादिकरणे तत् प्रतिप्रसूतम्। ततश्चकृतसंस्कारस्यातीतपञ्चवर्षस्य च ग्रहीत्रा चूडादिकरणात्पूर्वं दासत्वाक्षेपात् चूडादिकरणानन्तरं पुत्रत्वं लब्धम्। अकृतसंस्कारस्यानतीतपञ्चवर्षस्य तु परिग्रहशास्त्रादेवतत्प्राप्तं तच्च विततम्। अथवा जनकेन चूडान्तं सं-स्कृतोऽपि पुत्रो न पुत्र इत्यपुत्रत्वादेशः यतोऽन्यतश्चपुत्रतां यातीति हेतुरुपदिष्टः। तथा च एकस्य पुत्र-पदस्य चकारस्य च वैयर्थ्यदूषणमपि परिहृतम्। एवञ्चचूडाद्या इत्यतद्गुणसंविज्ञानबहुव्रीहिणा द्विजातीना-मुपनयनलाभः शूद्रस्य तु विवाहलाभः।
“अन्यशास्यो-द्भवो दत्तः पुत्रश्चैवोपनायितः। स्वगोत्रेण स्वशाखीक्त-विधिना स स्वशाखभागिति” प्रागुक्तैकवाक्यत्वात्। पञ्च-माद्वर्षादिति। ब्रह्मवर्चसफलार्थिविप्राभिप्रायं
“ब्रह्मवर्च्चसं-कामस्य कार्य्यं विप्रस्य पञ्चमे) इति मनुवचने तत्कामस्यपञ्चमवर्षस्यैव उपनयनमुख्यकालत्वेन तदेकमूलत्वात्। तदनर्थिनस्त्वाष्टमाव्दादिति। क्षत्त्रियादेरप्युपनयनतत्त-[Page3442-b+ 38] न्मुख्यकालादरः। मुख्यकालेऽपि सिद्धाधिकारयोग्यत्वस्यैवगौणकालेऽपि संस्काराधिकारादित्युक्तप्रायम्। चूडायांगौणकालादरस्तु वचनबलादेव। पुत्रेष्टिमिति तत्र वर्ण-त्रयस्यैवाधिकारं तेन पुत्रेष्टिपूर्वकचूडादिभिः पुत्रत्वंसम्पाद्यम्। शूद्रेण तु तदापि संस्कारमात्रादेवेतिसर्वमनवद्यम्। ( एवञ्च सर्वेषामेव प्राचां कालविशेषमनन्तर्भाव्यैवपुत्रपरिग्रहविधानमुपपद्यते उक्ता{??}स्य स्वतःसिद्ध-त्वात्। अथैवमुक्तवचनपरव्याख्याने कृतचूडस्य दत्त-कस्य जनकमात्रपुत्रत्वं निषिध्य अन्यतश्च पुत्रत्वंयातीत्यत्र चकारेण जनकप्रतिग्रहीतृसाधारण्यं लब्धम्उभयोरेव संस्कारकत्वात् तच्च उभयोरावयोरयंपुत्र इत्थभिसन्धाने सति बोध्यम्। अयमेव द्व्यामुष्या-यणो नाम द्विपितृको द्विगोत्रश्च। ननु क्षेत्रजस्यैवद्विपितृकत्वं दृश्यते। यथा हारीतः,
“जीवति क्षेत्रज-माहुरस्वातन्त्र्यान्मृते द्व्यामुष्यायणं अगुप्तवीजत्वात्” जीवत्यपि क्रियाभ्युपगमाद्द्विपितृको भवतीत्याह मनुः,
“क्रियाभ्युपगमात्त्वेवं वीजार्थं यत्प्रदीयते। तस्येहभागिनौ दृष्टौ वीजी क्षेत्रिक एव चेति”। अपुत्रवीज-क्षेत्रिकयोर्मम क्षेत्रं तव वीजं यदपत्यं तदावयोरित्ययंक्रियाभ्युपगमः। तथा
“अपुत्रेण परक्षेत्रे नियोगोत्-पादितः सुतः। उभयोरप्यसावृक्थी पिण्डदाता चधर्मतः” इति। दत्तकस्य तु तददृष्टचरं प्रत्युत
“गोत्र-रिक्थे जनयितुर्न हरेद्दत्रिमः सुतः” इति प्रागुक्तमनु-वचनं तद्विपरीतार्थग्राहकमेवास्तीति चेन्न दत्तकादिष्वपि
“सर्वेषामेकधर्माणामेकस्यापि यदुच्यते। सर्वेषामेव तत्कुर्य्यादेकरूपा हि ते स्मृताः” इति बौधायनवचनेनक्षेत्रजधर्मलाभात्।
“द्वे श्राद्धे कुर्य्यादेकश्राद्धे वा पृथग-नुद्दिश्य एकपिण्डे वा द्वावनुकीर्त्तयेत् प्रतिग्रहीतारंचोत्पादयितारम् आ तृतीयात् पुरुषादिति” साङ्ख्यायनप्रव-राध्याये सामान्यतोदर्शनाच्च दत्तकस्यापि द्विपितृकत्व-सिद्धिः। अतएव सत्याषाढोऽपि
“नित्यानां द्व्यामु-ष्यायणानां द्वयोरिति” सूत्रेण नित्यद्व्यामुष्यायणानांक्षेत्रजानां सप्रवरगोत्रद्वयसम्बन्धमुक्त्वा दत्तकादीनां द्व्या-मुष्यायणवदिति सूत्रेण तद्धर्मोऽतिदिष्टः। विवृतञ्चैत-द्भाष्यकारैः
“नित्यद्व्यामुष्यायणप्रसङ्गेनानित्यानाहदत्तकादीनामिति”। तावदेव नोत्तरसन्ततौ प्रथमेनैवसंग्रहोत्रा चेत्तदा उत्तरस्य पूर्वत्वात्तेनैव उत्तरत्रेति”। [Page3443-a+ 38] एतद्भाष्यार्थस्तु क्षेत्रजवत् उभयोरभिसन्धौ दत्तकस्योभ-यगोत्रभागित्वम् अन्यथा जनकेनैव सर्वसंस्कारकरणे जन-कगोत्रभागित्वं न गृहीतृगोत्रभागित्वं ग्रहीत्रा सं-स्कारकरणे तु उत्तरस्य ग्रहीतुः पूर्वत्वात् प्राघान्यात्तेनैवउत्तरसन्ततेर्गोत्रमिति। तथा च पैठीनसिः
“अथ दत्त-कक्रीतकृत्रिमपुत्रिकापुत्राः परपरिग्रहेणार्षेण येऽत्रजातास्तेऽसङ्गतकुलीना द्व्यामुष्यायणा भवन्तीति”। आर्षेण ऋष्युक्तेन परिग्रहेण जनकग्रहीत्रोः स्वीका-रेण द्व्यामुष्यायणा भवन्तीत्यर्थः। व्यक्तमुक्तम्
“द्व्यामु-ष्यायणका ये स्युर्दत्तक्रीतादयः सुताः। गोत्रद्वयेऽप्यनू-द्वाहः शुङ्गशैशिरयोर्यथेति”। न च दत्तकस्य द्व्यामुष्या-यणत्वं न घटते जनकस्यापि तत्र स्वत्वानपायेन
“मातापिता वा दद्यातामिति” दानविध्यनुपपत्तेरिति वाच्यम्।
“सामान्यं सर्वभूतेभ्यो मयोत्सृष्टमिदं जलम्। रमन्तुसर्वभूतानि स्नानपानावगाहनैः” इत्यादौ स्वमात्रस्वत्व-नाशकसर्वभूतोद्देश्यकत्यागादेव नद्यादिवत् साधारणीकृतेजले स्वामिनोऽपि उद्दिश्यतया स्वत्ववत् अत्रापि तादृशाभि-सन्धिपूर्वकादेव दानात् तादृशदत्तकस्य साधारण्यसिद्धिरि-त्यास्तां विस्तारः। ( अथ दत्तककर्त्तृकश्राद्धनिर्णयः। तत्र पितुः सपि-ण्डीकरणान्तषोडशश्राद्धे दत्तकस्य पूर्वगृहीतत्वेऽपिसत्यौरसे नाधिकारः।
“औरसे पुनरुत्पन्ने तेषुज्यैष्ठ्यं न विद्यते” इति देवलेन ज्येष्ठत्वप्रतिषे-धात्।
“पिण्डदोऽंशहरश्चैषां पूर्वाभावे परः पर” इतियाज्ञवल्क्यवचनाच्च। अन्यत्र सर्वत्रौरसवत्।
“क्षयाहेतु विशेषमाह जातूकर्णः,
“औरसक्षेत्रजौ पुत्रौ वि-धिना पार्वणेन तु। प्रत्यव्दमितरे कुर्युरेकोद्दिष्टं सुतादश”। इतरे दश दत्तकादयः”। तथा पराशरः
“पितुर्गतस्य देवत्वमौरसस्य त्रिपौरुषम्। सर्वत्रानेक-गोत्राणामेकोद्दिष्टं क्षयेऽहनीति” अनेकगोत्राणां द्वि-गोत्राणाम्। औरसक्षेत्रजयोरपि साग्न्योरेव पार्वणा-धिकारः
“पार्वणेन विधानेन देयमग्निमता सदेति” जावालमत्स्वपुराणैकवाक्यत्वात्। औरसक्षेत्रजव्यतिरि-क्तानान्तु साग्निनिरग्निसाधारणानामेकोद्दिष्टमिति सि-द्धम्। द्व्यामुष्यायणस्येतिकर्त्तव्यतायां विशेषमाहसाङ्ख्यायनसूत्रम्
“पिण्डान् यथावनेजनं निधायउभावेकस्मिन् पिण्डे पित्रभेदे” इति। पितृमेदे एक-स्मिन् पिज्वे उभौ जनकग्रहीतारौ कीर्त्तयेदिति शेषः। [Page3443-b+ 38] प्रवराध्याये,
“पितृव्येण चैककार्य्यजातास्ते परिगृहीतु-रेव भवन्ति अथ यद्येषां भार्य्यास्वपत्यं न स्यात् तदारिक्थं हरेयुः पिण्डं तेभ्यः त्रैपुरुषिकं दद्युः यद्यपिस्पादुभाभ्यामेव दद्युरित्याचार्य्यवचनं द्वे श्राद्धं कुर्य्याट्-कश्राद्धे वा पृथगनूद्दिश्य एकपिण्डे वा द्वानुकीर्त्तयेत्प्रतिग्रहीतारं चोत्पादयितारं आ तृतीयात् पुरुषा-दिति”। ग्रहीतुः क्रियानियमाभावे पुत्रान्तराभावे चतस्यैव क्रियानियमे अपत्यसद्भावे च न द्विपितृकत्वमत्यर्थः। अत्र श्राद्धभेदाभेदयोर्विकल्पः। न चेदं क्षेत्रजविषयंसत्याषाढेन दत्तकादीनां द्व्यामुष्यायणवदिति सूत्रेणदत्तकेऽपि तद्धर्मस्यातिदेशात्। तथा हारीतः,
“तेषामुत्-पादयितुः प्रथमं प्रवरो भवति द्वौ द्वौ पिण्डौ निर्वपेत्एकपिण्डेवा द्वावनुकीर्त्तयेद्द्वितीये पुत्रः तृतीये पौत्रःलेपिनस्त्रीन् वाचक्षाण आ सप्तमादित्येके” इति। तेषांपितॄणां मध्ये वीजिनः प्रथममार्षेयं क्षेत्रिणो द्वितीय-मिति द्विप्रवरता। एकपिण्डे वेत्यत्र वीप्साध्याहारः।
“यदि द्विपिता स्यादेकैकस्मिन्नेव द्वौद्वावुपलक्षयेत्” इत्या-पस्तम्बवचनात्। द्वितीये पितामहपिण्डे द्व्यामुष्याय-णस्य पुत्रः, तृतीये प्रपितामहपिण्डे द्वामुष्यायणस्य पौत्रइति। यदि ग्रहीता प्रथमं मृतः तदा तस्मै तद्यात् अथयदि जनकस्तदा जनकाय, यद्युभौ तदादौ जनकायपश्चाद्ग्रहीत्रे दद्यादित्याह मरीचिः,
“सगोत्रादन्य-गोत्राद्वा यो भवेद्विधवासुतः। पिण्डं श्राद्धविधानञ्चक्षेत्रिणे प्राक् प्रदापयेत्। वीजिने तु ततः पश्चात्क्षेत्री जीवति चेत् क्वचित्। वीजिने दद्युरादौ तुमृते पश्चात् प्रदीयते। उभौ यदि मृतौ स्यातां वीजि-न्यादौ ततो ददेत्। क्षेत्रिण्यादौ न दत्तं स्याद्वीजिनेनोपतिष्ठते” इति। एतेनैकतरोपरतावपि द्विपितृकस्यपार्वणं दर्शितम्। तथा तुल्यन्यायेन मातृभेदेऽपि द्व्या-मुष्यायणदत्तकस्य
“पितरो यत्र पूज्यन्ते तत्र मातामहाध्रुवम्” इत्यनेन प्राप्तमातामहश्राद्धे जननीपितॄणां प्रथमंनिर्देशस्ततः प्रतिग्रहीत्री या माता तत्पितॄणाम्। शुद्धदत्तकस्य तु प्रतिग्रहीत्र्या एव मातुः पित्रादिपिण्ड-दानं तस्य तन्मात्रस्वधाकरत्वादिति। एवञ्च
“स हि मन्ना-नाय पूर्वेषामिति” हेतुवन्निगदस्वरसान्नैकं पुत्रं दद्या-दिति निषेधो द्व्यामुष्यायणातिरिक्तविषयः सन्तान-विच्छेदाभावादित्युक्तमेव। ( अथास्य सापिण्ड्यम्। जनककुले अवयवान्वयेन[Page3444-a+ 38] प्रतिग्रहीतृकुले च पिण्डान्वयेन त्रिपौरुषं यदाहकार्ष्णाजिनिः
“यावन्तः पिवृवर्गाः स्युस्तावद्भिर्दत्त-कादयः। प्रेतानां योजनं कुर्य्युः स्वकीयैः पितृभिःसह। द्वाभ्यां सहाथ तत् पुत्राः पौत्राश्चैकेन तत्-समम्। चतुर्थे पुरुषे च्छेदं तस्मादेषा त्रिपौरुषीति”। अस्यार्थः दत्तकादयः पुत्राः प्रेतानां प्रतिग्रहीत्रादीनांपितृणामीरसत्वे दत्तकत्वे द्व्यामुष्यायणत्वे वायावन्तः पितृवर्गाः त्रयः षट् वा तावद्भिः सह तेषांयोजनं सपिण्डनं कुर्य्युः तत्र प्रतिग्रहीत्रादीना-मौरसत्वे तत्पितृपितामहप्रपितामहास्त्रयः, दत्त-कत्वे तत्प्रतिग्रहीतृपितामहप्रपितामहास्त्रयः, द्व्यामु-ष्यायणत्वे तज्जनकाद्यास्त्रयः तत्प्रतिग्रहीत्रादयस्त्रयंइति षट्। एवञ्च दत्तकस्य स्वकर्त्तृके पार्वणे येषां देव-तात्वं स्वपुत्त्रकत्तेके सपिण्डीकरणेऽपि तेषामेव तथात्व-मिति ज्ञापितम्। दत्तकस्य पुत्त्रास्तु दत्तकसपिण्डीकरणंतत्प्रतिग्रहोत्रा तत्पितॄणां त्रयाणां मध्ये द्वाभ्याञ्चसह कुर्य्युः। एवञ्च दत्तकस्य पौत्रा दत्तकप्रतिग्रही-तृभ्या ग्रहीतुः पितॄणां त्रयाणां मध्ये एकेन ग्रहीतुःपित्रेति यावत्तेन च समं सह तत् स्वपितृसपिण्डनंकुर्य्युः। चतुर्थपुरुषे च्छेदमिति। यो यदा यत् स-पिण्डीकरोति स तत्पित्रादिभिस्त्रिभिरेव करोतीतिचतुर्थे विरामः सिंद्ध एवेति तदारम्भः
“सिद्धे सत्या-रम्भी नियमाय” इति न्यायेन लेपिनां लेपनिरासेन सा-पिण्ड्यव्यवच्छेदार्थः। तदेवाह तस्मादेषेति। एषासपिण्डता। तथाच
“लेपनाजश्चतुर्थाद्याः पित्राद्याःपिण्डभागिनः। पिण्डदः सप्तमस्तेषां सापिण्ड्यंसाप्तपौरुषमिति” मत्स्यपुराणोक्तसाप्तपौरुषसापिण्ड्यस्यसामान्यस्यानेन विशेषेण बाध एव। अतएव हारी-तेन
“लेपिनस्त्रीन् वाचक्षाणः आ सप्तमादित्येके” इति पक्षान्तरमुपन्यस्तं सङ्गच्छते। तदेव संगृह्यान्यत्रो-क्तम्
“दत्तकानान्तु पुत्त्राणां सापिण्ड्यं स्यात्त्रिपौरु-षम्। जनकस्य कुले तद्वद्सहीतुरिति धारणेति”। यदिदसभयत्र त्रिपुरुषसापिण्ड्याभिधानं तत् द्व्यामुष्या-यणाभिप्रायेण, तस्य त्रिकद्वयेन सपिण्डनविधानात्। शुद्धदत्तकस्य तु
“गोत्ररिक्थे जनयितुर्न हरेद्दत्त्रिमःसुतः। गोत्ररिकृथानुगः पिण्डो व्यपैति ददतः स्वघनि” प्रागुक्तमनुवचने पिण्डनिवृत्तिदर्शनात् प्रतिग्रहीतृकुलसापिण्ड्यमिति। ” यत्तु वृद्धगोतमीयम्
“सगोत्रेषु[Page3444-b+ 38] कृता ये स्युदत्तक्रीतादयः सुताः। विधिना गोत्रतांयान्ति न सापिण्ड्यं विधीयते”। सगोत्रेषु मध्येकृता अपि दत्तकादयो विधिनैव गोत्रं भजन्ते परन्तुतेषु सापिण्ड्यं नोत्पद्यते सगोत्रेष्वपि सापिण्ड्या-नुत्पत्तौ परगोत्रेषु सुतरां सापिण्ड्यानुत्पत्तिरिति। तत्तु पुत्रान्तरवत् साप्तपौरुषसापिण्ड्यप्रसक्तौ निषेधकंसापिण्ड्यपयुक्तदशाहाशौचादिप्रतिषेधकम् वा न तुसामान्यतसापिण्ड्यनिषेधमुक्तवचनजातात्। ( अथ दत्तकाशौचनिर्णयः। तत्र शुद्धदत्तकस्यजनककुले परस्परमशौचं नास्त्येव गोत्रषिण्डनिवृत्त्याअशौचनिवृत्तेरर्थसिद्धत्वात् द्व्यामुष्यायणस्य तुउभयत्रैवाशौचमिति। ब्रह्मपुराणे
“दत्तकश्च स्वय-न्दत्तः कृत्रिमः क्रीत एव च। अपबिद्धाश्च येपुत्त्रा भरणीयाः सदैव ते। भिन्नगोत्राः पृथक्पिण्डाः पृथग्वंशकराः स्मृताः। जनने मरणे चैवत्र्यहाशौचस्य भागिनः”। पराशरः
“भिन्नगोत्रःस्वगोत्रो वा नीतः संस्कृत्य चेच्छया। जनने मरणेतस्य त्र्यहाशौचं विधीयते”। तथा
“औरसं वर्जयित्वाच सर्ववर्णेषु सर्वदा। क्षेत्रजादिषु पुत्रेषु जातेषु चमृतेषु च। अशौचन्तु त्रिरात्रं स्यात् समानमितिनिश्चयः”। सर्वदा उपनयनानन्तरमपि। अत्र सगोत्र-स्यापि विधिना जनकगोत्रविच्छित्तिपूर्वकग्रहीतृगोत्र-प्राप्तावसगोत्रदत्तकाविशेषात् त्र्यहाशौचमुक्तं युक्त-मेव। तथा दत्तके अकृतोद्वाहे पश्चाज्जातस्यौरसस्यविवाहे न परिवेदनदोषः न वा दत्तकस्याग्रजसोदरात्पूर्वं विवाहकरणेऽपि क्षतिः। ननु शुद्धदत्तकस्यजनककुले सापिण्ड्यविच्छेदस्य दर्शितत्वात् तत्र विवाहःप्रसज्येत प्रसज्येत च द्व्यामुष्यायणस्यापि त्रिपुरुषा-नन्तरितकन्यासन्ततिपरम्परया विवाहः, मैवं
“अस-पिण्डा च या मातुरसगोत्रा च या पितुः। सा प्रणस्ताद्विजातीनां दारकर्मणि मैथुने”। मनुवचने चकारात्पितुरसपिण्डा च इति ग्रहीतृमात्रगोत्रस्यापि दत्त-कस्य जनकस्यापि सपिण्डासगोत्रावर्जनाथ पितुरितिपदोपादानात्। न च तथापि दत्तकस्य पितुरपि दत्त-कत्वे तत्त्रिपुरुषानन्तरितकन्यासन्ततेर्विवाहः कन वार्य्यतेपितृसापिण्ड्यसगोत्रत्वयोरभावादिति वाच्यम् यतोविवाहे नैतत् सापिण्ड्यमुपयुज्यते किन्तु सर्वसाधारणंपरिभाषितं पितृपक्षे साप्तपौरुषं मातामहपक्षे पाञ्च-[Page3445-a+ 38] पौरुषञ्चेति न काप्यनुपपत्तिः। तत्प्रपञ्चस्तु तत्र तत्रद्रष्टव्य इति। ( अथ दत्तकविमागः। तत्र वृहस्पतिः
“एक एवौ-रसः पुत्रः पित्र्यस्य वसुनः प्रभुः। शेषाणामानृशं-स्यार्थं प्रदद्यात्तु प्रजीवनम्”। शेषाणां ये तत्रांश-भागित्वेन निषिद्धास्तेषाम्। आनृशंस्यं दया। प्रजी-वनं भरणम्। तथा यमः
“पुत्रास्तु द्वादश प्रोक्तामुनिभिस्तत्त्वदर्शिभिः। तेषां षड्बन्धुदायादाः षडदायाद-बान्धवाः। स्वयमुत्पादितस्त्वेको द्वितीयः क्षेत्रजः स्मृतः। तृतीयः पुत्रिकापुत्रो जातिधर्मविदो विदुः। पौनर्भवश्चतु-र्थस्तु कानीनः पञ्चमः स्मृतः। गृहे च गूढ उत्पन्नः षडेतेपिण्डदायिनः। अपविद्धः सहोढश्च दत्तः कृत्रिम एवच। क्रीतश्च पञ्चमः पुत्रो यश्चोपनयते स्वयम्। इत्येतेसङ्करोत्पन्नाः षडदायादबान्धवाः” नारदः। औरसःक्षेत्रजश्चैव पुत्त्रिकापुत्त्र एव च। कानीनश्च सहोढश्चगूढोत्पन्नस्तथैव च। पौनर्भवोऽपविद्धश्च दत्तः क्रीतःकृतस्तथा। स्वयं चोपागतः पुत्त्रा द्वादशैते प्रकीर्त्तिताः। तेषां षड्बन्धुदायादाः षडदायादबान्धवाः। पूर्वः पूर्वःस्मृतो ज्येष्ठो जघन्यो यो य उत्तरः। क्रमादेते प्रव-र्त्तन्ते मृते पितरि तद्धने। ज्यायसो ज्यायसोऽभावेजघन्यो यो य आप्नुयात्”। पूर्वपूर्वामावे उत्तरोत्तरेषांद्रविणार्हत्वमित्यर्थः। औरसक्षेत्रजपुत्रिकापुत्रपौनर्भव-कानीन{??}ढोत्पन्नसहोढजदत्तकक्रीतस्वयमुपागतापविद्धयत्रक्वचनोत्पादितानभिधाय विष्णु
“तेषां पूर्वः पूर्वःश्रेयान् स एव दायहरः स चान्यान् बिभृयात्”। औ-रसपुत्रिकापुत्रक्षेत्रजगूढजकानीनपौनर्भवदत्तकक्रीतकृत्रि-मस्वयंदत्तसहोढापविद्धानभिधाय याज्ञवल्क्यः
“पिण्ड-दोऽंशहरश्चैषां पूर्वाभावे परः परः। ” मनुः
“नभ्रातरो न पितरः पुत्रा रिक्थहराः पितुः” तथा
“श्रेयसः श्रेयसोऽभावे यवीयानृकुथमर्हति। बहवश्चेत्तुसदृशाः सर्वे रिक्थस्य भागिनः”। सदृशा गुणेन औरस-त्वक्षत्रजत्वाद्युपाधिना वा। श्रेयस औरसादेः। यवीयान्न्यूनः क्षेत्रजादिरित्यर्थः। तथा
“औरसक्षेत्रजौ पुत्रौपितृरिक्थस्य भागिनौ। दशापरे च क्रमशः पितृरिकथांशभागिनः”। दश दत्तकादयः। हारीतः
“स्वय-मुत्पादितः क्षेत्रजः पौनर्भवः कानीनः पुत्रिकापुत्रोगूढोत्पन्नश्चेति बन्धुदायादाः, दत्तः क्रीतोऽपविद्धःसहोढजः स्वयसपागतः सहसादृष्टश्चेत्यबन्धुदायादाः”। [Page3445-b+ 38] मनुः
“पुत्त्रान् द्वादश यानाह नॄणां स्वायम्भुवो मनुः। तेषां षट् बन्धुदायादाः षडदायादबान्धवाः। औरसःक्षेत्रजश्चैव दत्तः कृत्रिम एव च। गूढोत्पन्नोऽपविद्धश्चदायादबान्धवास्तु षट्। कानीनश्च सहोढश्च क्रीतः पीन-र्भवस्तथा। स्वयंदत्तश्च शौद्रश्च षडदायादवान्धवाः”। बौधायनः
“औरसं पुत्रिकापुत्रं क्षेत्रजं दत्तकृ-त्रिमौ। गूढञ्चैवापविद्धञ्च रिक्थभाजः प्रचक्षते। कानी-नञ्च सहोढञ्च क्रीतं पौनर्भवं तथा। स्वयंदत्तं निषा-दञ्च गोत्रभाजः प्रचक्षते”। एतच्च कानीनादीनां गोत्र-मात्रभागित्वकथनमौरसीनां मध्ये कस्यापि सम्भवेऽंश-हरत्वप्रतिषेधार्थम्। सहोढदत्तकक्रीतस्वयमुपागताप-विद्धशौद्रानभिधाय औरसादीन् परामृष्य पुनर्वशिष्ठः
“यस्य तु सर्वेषां वर्णानां न कश्चित् दायादः स्यादेते तस्यभागं हरेयुः”। औरसपुत्रिकापुत्रक्षेत्रजकानीनगूढोत्-पन्नापविद्धसहोढपौनर्भवदत्तकस्वयमुपागतकृतकक्रीतानभि-धाय देवलः
“एते द्वादश पुत्रास्तु सन्तत्यर्थमुदाहृताः। आत्मजाः परजाश्चैव लब्धा यादृच्छिकास्तथा। तेषांषड्बन्धुदायादाः पूर्वेऽन्ये पितुरेव षट्। विशेषश्चापिपुत्राणामानुपूर्व्या विशिष्यते। सर्वे ह्यनौरसस्यैते पुत्रादायहणः स्मृताः। औरसे पुनरुत्पन्ने तेषु ज्यैष्ठ्यं नविद्यते। तेषां सवर्णा ये पुत्रास्ते तृतीयांशभागिनः। हीनास्तमुपजीवेयुर्ग्रासाच्छादनसम्भृताः” कात्यायनः,
“उत्पन्ने त्वौरसे पुत्रे तृतीयांशहराः स्मृताः। सवर्णाअसवर्णास्तु ग्रासाच्छादनभागिनः”। चतुर्थासहराःस्मृता” इति द्वितीयचरणे क्वचित् पाठः। वर्शिष्ठः,
“तस्मिंश्चेत् प्रतिगृहीते औरस उत्पद्यते स चतुर्थ-भागभागी यदि नाभ्युदयिकेषु प्रयुक्तं स्यात्”। स प्रति-गृहीतपुत्रः आभ्युदयिकेषु यज्ञादिषु यदि औरसेनप्रयुक्तं न स्यात् प्रभूतं धनमिति शेषः। अत्र नानाविध-मुनिवचनानां परस्परविरोधपरिहार्थमेवं व्याख्यायतेवृहस्पतिवचने औरसमात्रस्य धनभागित्वकथनमत्थेषां-भरणमात्रकथनञ्च असवर्णक्षेत्रजदत्तकादिविषयं, देवलका-त्यायनवचनैकवाक्यत्वात्। नारदादिवचनेषु च और-साद्यभावे क्षेत्रजदत्तकादीनामृक्थग्रहणविधिरपि सर्व-धनग्रहणविषयः। अतश्च दत्तकग्रहणानन्तरगौरनीत-पत्तौ तदौरसचतुर्थांशविधिर्वशिष्ठोक्तो दत्तकविषये ज्ञेयः। तथा देवलकात्यायनवचने तृतीयांशग्रहणविधिवन्युत्-कृष्टगुणदत्तकविषयो वाच्यः।
“उपपश्री गुणैः सर्वैः पुत्रो[Page3446-a+ 38] यस्य हि दत्त्रिमः। स हरेतैव तद्रिक्थं संप्राप्तोऽप्यन्य-गोत्रतः” इति मनुवचनैकवाक्यत्वात्। गुणैः जातिविद्या-चारैः।
“समग्रधनभोक्ता स्यादौरसोऽपि जघन्यजः। त्रिभागं क्षेत्रजो भुङक्ते चतुर्थं पुत्रिकासुतः” इति ब्रह्म-पुराणदर्शनात्। क्षेत्रजविषय इत्यन्ये। तथा केनापिमुनिना दत्तकस्य बन्धुदायादत्वमन्येन चादायादत्वमुक्तम्तत् गुणवदगुणवद्भेदेन समाधेयम्। पितुरिव बन्धूनां स-पिण्डानामपि दायहरत्वाद्बन्धुदायादत्वं पितृमात्रदा-यहरत्वात् अबन्धुदायादत्वम्
“तेषां षडबन्धुदायादाःपूर्वेऽन्ये पितुरेव षट्” इत्यत्र पितुरेवेत्येवकारश्रवणात्। एवं दत्तकस्य धनग्रहणादौ मुनिभेदेन पूर्वापरोक्तिवैषम्यंगुणागुणविवेकेनापास्तम्। एतेनौरसस्य भ्रात्रादिधनेयेनैव भ्रातृत्वादिना संबन्धेनाधिकारत्वं तादृशेनैवसम्बन्धेन तादृशदत्तकस्यापि यथासम्भवमुचितांशभागि-त्वमवधेयम्। एव धनिनः पुत्रान्तरसत्त्वे मृतपितृकस्यदत्तकपौत्रस्यापि दत्तोचितांशभागित्वं तदसत्त्वे{??}वहरत्वमपीति। न च पौत्रस्य स्वपितृयोग्यांश-भागित्वनियमात् दत्तकस्य ग्रहीतुः पितामहौरसत्वेतादृशपितृव्यतुल्यस्यैवांशस्य तद्योग्यत्वाद्दत्तकपौत्रः पितृ-व्यतुल्यमेवांशं लभतामिति वाच्यं पुत्रस्य दत्तकत्वेचतुर्थांशः पौत्रस्य तु तथात्वे समानांश इतिवैषखात्। ततश्च स्वसमानरूपस्य पितुर्यादृशांशः शास्त्र-सिद्धस्तस्यैव स्वपितृयोग्यांशतेति यथोक्तमेव साधु। एवंरोतिः प्रपौत्रेऽप्यनुसर्त्तव्येति। ननु क्षेत्रजदत्तकादीनांनामान्यधनाधिकारित्वेऽपि राज्येऽनधिकारः श्रूयते। यथा
“औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च। गूढोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे। कानीनश्च{??} क्रोतः पौनर्भवस्तथा। स्वयंदत्तश्च दासश्च ष-डिमे पुत्रपांशुलाः। अभावे पूर्वपूर्वेषां परान् समभि-वचवेत्। पौनर्भवं। स्वयंदत्तं दासं राज्ये न योजयेत्”। तथा
“न क्षेत्रजादींस्तनयान् राजा राज्येऽभिषेचयेत्। पितृणां साधयेन्नित्यमौरसे तनये सतीति” उच्यते। शास्त्रान्तरसद्भावे विशेषशास्त्रस्य सामान्यपरत्वमेव ला-चवात्। अतएव पूर्वपूर्वाभावे परपराधिकारबोधकंहि पूर्ववाक्यं प्रागुक्तनारदादिवचनैकवाक्यतया समग्र-राज्यमेव विषयोकरोति परवचनञ्च सत्यौरसे क्षेत्रजदत्त-कादीनां समानांशनिषेधकम् असवर्णक्षेत्रजदत्तकादिविषयंवा। अन्यथा वाक्यभेदे गौरवम्। तत्स्वीकारेऽपि नानेन[Page3446-b+ 38] वचनेन क्षेत्रजदत्तकादीनां सत्यौरसे स्वस्वोचितांशो नि-षिध्यते किन्त्वोरससत्त्वे तेषामभिषेकं निषिध्यौरसस्यराज्येऽभिषेको विधीयते तथा च क्षेत्रजदत्तकादयःसामान्यशास्त्रप्राप्तमंशं लभन्त एव तत्सङ्कोचकाभावात्। न चैतदेव वचनं बाधकं भिन्नविषयत्वात्। अतएव
“भा-गार्हास्तनया इमे” इत्यनेन पूर्ववचने भागार्हत्वं स्पष्टी-कृतम्। राज्यातिरिक्तस्य भाम इति न शक्यते वक्तुराज्यस्यैव तत्रोपस्थितत्वात् पौनर्भवादीनान्तु पूर्बपूर्वाभा-वेऽपि राज्यनियोजनाभावः पृथगभिधानसामर्थ्यादिति। एतावता प्रबन्धेनाभिहितोऽये क्षेत्रजदमकादीनामौ-रसेन सह विभागप्रकारः। स तु शूद्रस्य न सम्भवति तस्यतु
“दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत्। सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थित” इति मनुवचनेन
“जातोऽपि दास्यां शूद्रेण कामतोऽंशहरो भवेत्। मृतेपितरि कुर्य्युस्तं भ्रातरस्त्वर्द्धभागिनम्। अभ्रातृको ह-रेत् सर्वं दुहितॄणां सुतादृते” इति याज्ञवल्क्यीयेन चदासोपुत्रस्याप्यौरसेन समांशाभिधानेन पितुरनन्तरंभ्रातृरहितस्य तस्यैव दोहित्रेण सह विभागदर्शनेनदण्डापूपायितः सति पितरि क्षेत्रजदत्तकादीनामौरसेनसमांशः असति तु तदर्द्धांशः। अन्यथा यत्र च क्षेत्रज-दत्तकादीनामौरसचतुर्थांशित्वं तत्र तदपेक्षया अत्यन्त-विप्रकृष्टस्य दासीपुत्रस्यौरससमांशित्वमिति महद्वैषम्यंस्यात्। एवं सत्सु क्षेत्रजादिषु सत्योश्च पत्नीकन्ययोर्दौ-हित्राधिकारे कॢप्ताधिकारविधिबाधापत्तिः। तेन दौहि-त्रपर्य्यन्ताधिकारिशृङ्खलायां तदेकतमे सत्यपि न दासी-पुत्रस्य सर्वहरत्वं किन्तु तत्समांशः। अतएव
“दत्तपुत्रेयथा जाते कदाचित्त्वौरसो भवेत्। पितुर्वित्तस्य सर्वस्यभवेतां समभागिनौ” इत्यपि वचनं शूद्रविषय एव यो-जनीयम्। तथा
“शूद्रस्य तु सवर्णैव नान्या भार्य्योपदि-श्यते। तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत्” इत्यत्र वचने शूद्राणां भार्य्योत्पन्नानां सर्वेषां समांशमभि-धाय पुनर्यदि पुत्रशतम् इत्यनेन पुत्रान्तराणामपिसमांशता प्रतिपादिता। औरसमात्रपरत्वे पूर्वेणैतत्-प्राप्त्या पुनरेतदभिधानं व्यर्थं स्यात्। द्व्यामुष्यायणदत्त-कस्य तु जनकप्रतिग्रहीत्रोरुभयोरपुत्रत्वे सर्वरिकथ-हरत्वं सत्यौरसे गृहीतस्य तु नांशहरत्वं ग्रहणानन्तरमौरसोत्पत्तौ तु जनकधने तदौरसार्द्धहरत्वंग्रहीतुरसाधारणदत्तकस्य यादृशोऽंशः शास्त्रीयः तदर्द्ध-[Page3447-a+ 38] हरत्वञ्चेति। यदाह प्रबराध्यायः।
“यद्येषां स्वासु भा-र्य्यासु अपत्यं न स्यात् तदा रिक्थं हरेयुरिति”। तथानारदः
“द्व्यामुष्यायणका दद्युर्द्वाभ्यां पिण्डोदके पृथक्। रिक्थादर्द्धां शमादद्युर्वीजिक्षेत्रिकयोस्तथा”। वीजिक्षे-त्रिकपदयोर्जनकप्रतिग्रहीत्रुभयोपलक्षकत्वं प्रागेवाभि-हितम्। ( अथान्धपङ्गुप्रभृतिपुत्राणां धनानधिकारितया तदौ-रसक्षेत्रजयोरेव पितामहधनभागित्वश्रुतेर्न तद्गृही-तदत्तकपुत्रादेः पितामहधनाधिकारः। किन्तु भरणमात्रम्अन्धादिभार्य्याणां भरणविधानेन तद्भरणस्य दण्डापूपा-यितत्वात्। तथा हि,
“अन्धपङ्ग्वादीननधिकारिपुत्रा-नभिधायाह
“औरसाः क्षेत्रजास्त्वेषां निर्दोषा भाग-हारिणः। अपुत्रा योषितश्चैषां भर्त्तव्याः साघुवृत्तयः। सुताश्चैषां प्रभर्त्तव्या यावन्न भर्त्तृसात् कृताः” याज्ञ॰। एवंग्रहणानन्तरमुत्पन्नौरसेन सह दत्तकस्य विभागदर्शनात्सत्यौरसे गृहीतस्यापि नांशभागित्वमिति। तथा विधा-नं विना परिगृहीतस्यापि नांशभागित्वमित्याह
“तस्मिन् जाते सुते दत्ते न कृते च विधानके। तत् स्वतस्यैव वित्तस्य यः स्वामी पितुरञ्जमा”। तथा मनुः
“अ-विधाय विधानं यः परिगृह्णाति पुत्रकम्। विवाह-विधिभाजं त न कुर्य्यात् धनभाजनम्” इति। अन्य-जातीयदत्तकस्यापि नांशभागित्वमित्याह
“यदि स्यादन्य-जातीथो गृहीतोऽपि सुतः क्वचित्। अंशभाज न तंकुर्य्यात् शौनकस्य मतं हि तत्”। ( दत्तकमीमांसोक्तो विशेषो दिङमात्रमत्रोदाह्रियते।
“पुत्त्रानुमत्या पुत्त्रवतोऽप्रि पुत्त्रग्रहणेऽधिकारः
“यन्नःपिता सजानीते तस्मिंस्तिष्ठामहे वयम्। पुरस्तात्सर्वे कुर्म्महे त्वामन्वञ्चो वयं स्म हीति” श्रौतलिङ्गात्”। (
“अपुत्रेणेति पुस्त्वं विवक्षितं स्त्रियाहोमप्रति-ग्रहमन्त्रानधिकारेण तद्ग्रहणानधिकारः इति वाच-स्पतिमत तद्दूषयित्वा ब्राह्मणादिद्वारा होममन्त्रपाठेनभर्त्त्रनुज्ञया तासामप्यधिकारः इति” व्यवस्थापितम्।
“एकत्वविवक्षया द्वाभ्यां त्रिभिर्वा एकः पुत्रो न ग्रहीतुंशक्यते द्व्यामुष्यायणविधिश्च जनकपरिग्रहीतद्वयविषयकःन प्रतिग्रहीतृहयविषयक इत्यविरोधः” इति। अत-अन्द्रिकामताद वैलक्षण्यम्। सोदरभ्यातृपुत्रस्य पुत्री-करणे बहूनामपि मिलितानां मुगपदेवाधिकारः।
“तदयं निर्गलिताऽर्द्धः। ससाबगोत्रः सपिण्डो मुख्यः[Page3447-b+ 38] तदभावेऽसमानगोत्रः सपिण्डः। यद्यप्यसमानगोत्रः स-पिण्डः समानगोत्रोऽसपिण्डश्चेत्युभावपि तुल्यकक्षौ एकै-कविशेषणराहित्यादुभयोस्तथापि गोत्रप्रवर्त्तकपुरुषात्सापिण्ड्यप्रवर्त्तकपुरुषस्य सन्निहितत्वेनाभ्यर्हितत्वं तेनचासमानगोत्रोऽपि सपिण्ड एव ग्राह्यो मातामहकुलीनःसर्वथा सपिण्डाभावेऽसपिण्डस्तत्रापि समानोदकः आचतुर्द्दशात्समानगोत्रः प्रत्यासन्नः। तस्याभावे असमानोदकःसगोत्र ऐकविंशात्। तस्याप्यभावे असमानगोत्रोऽसपिण्ड-श्चेति तदाह शाकलः
“सपिण्डापत्यकञ्चैव सगोत्रज-मथापि वा। अपुत्त्रको द्विजो यस्मात् पुत्त्रत्वे परि-कल्पयेत्। समानगोत्रजाभावे पालयेदन्यगोत्रजम्” इति। सगोत्र इत्यनेन सोदकसगोत्रौ गृह्येते। अत्रच पूर्वपूर्वस्य प्रत्यासत्त्यतिशयेन निर्देश इति तदेवाहवशिष्ठोऽपि
“अदूरवान्धवं बन्धुसन्निकृष्टमेव प्रति-गृह्णीयात्” इति। अस्यार्थः अदूरश्चासौ बान्धव-श्चेत्यदूरबान्धवः सन्निहितः सपिण्ड इत्यर्थः। सान्नि-ध्यञ्च द्विघा सगोत्रतया स्वल्पपुरुषान्तरेण च भवति। तत्र सगोत्रः स्वल्पपुरुषान्तरः सपिण्डो मुख्यस्तदभावेबहुपुरुषान्तरोऽपि सगोत्रः सपिण्डः। तदभावे असमा-नगोत्रः सपिण्डस्तस्याप्यभावे वन्धुसन्निकृष्टः सपिण्डःबन्धूनां सपिण्डानां सन्निकृष्टः सपिण्डः स्वस्यासपिण्डःसोदक इत्यर्थः पर्य्यवस्यति। तत्रापि सन्निकर्षो द्वि-विधः सगोत्रतया स्वल्पपुरुषान्तरेण च। स्वस्यासपि-ण्डोऽपि स्वसमानगोत्रः स्वल्पपुरुषान्तरः सपिण्डानां स-पिण्डो मुख्यस्तदभावे बहुपुरुषान्तरोऽपि सगोत्रः स-पिण्डसपिण्डः सोदक इति यावत्। सपिण्डसोदकास-म्भवे समानगोत्र ऐकविंशात् ग्राह्यः।
“तदभावेऽसमान-गोत्रोऽसपिण्डोऽपि ग्राह्यः।
“तदभावेऽसपिण्डेवेति” शौ-नकीयात्
“सन्देहे चोत्पन्ने दूरबान्धवं शूद्रमिव स्थाप-येत्” इति वशिष्ठलिङाच्च।
“दूरे बान्धवा यस्यामौदूरबान्धवः गोत्रसापिण्ड्याभ्यामसन्निहिय इत्यर्थः। स-न्देहोऽत्र कुलशीलादिविषय। स चामषिण्डेऽस-गोत्रे च भवतीति सोऽप्यनुज्ञायते”। सगोत्रसपिण्डेषु भ्रातृपुत्र एव पुत्त्रीकार्य्य इत्युक्तं यथा
“तत्र सोदरभ्रातृपुत्र एव पुत्त्रीकार्य्य इत्याह मनुः।
“भ्रातॄणामेकजातानामेकश्च त् पुत्त्रवान् भवेत्। सर्वेते तेनपुत्त्रेण पुत्त्रिणो मनुरव्रवीत” इति। अत भ्रा-तृणां{??}तिग्रहीतृत्वप्रतिपादनात् ग्राह्यत्वाभावोऽयमत्वते। [Page3448-a+ 38] एकजातानामित्यनेनैकेन पित्रा एकस्यां मातरि जातानामेवग्रहीतृत्वं न भिन्नोदराणां भिन्नपितृकाणां वेति गम्यते। भ्रातृणामिति पुंस्त्वनिर्देशात् पदद्वयोपादानसामर्थ्याच्चसोदराणां भ्रातृभगिनीनामपि परस्परपुत्रग्रहीतृ-त्वाभावोऽवगम्यते। तदाह वृद्धगौतमः
“ब्राह्मणादि-तृये नास्ति भागिनेयः सुतः क्वचिदिति” भागिनेयपदंम्रातृपुत्त्रस्याप्युपलक्षणम् तेन भगिन्या भ्रातृपुत्त्रो नग्राह्य इत्यर्थः सिद्ध्यति”। ( एकपुत्त्रेण पुत्त्रदानस्य निषेधेन प्रतिग्रहीऽपिनिषिद्धः यथोक्तं तत्रैव। (
“एक एव पुत्त्रो यस्येति एकपुत्त्रः तेन तत्पुत्त्र-दानं न कार्य्यम्
“न त्वेवैकं पुत्त्रं दद्यात्प्रतिगृह्णीया-द्वेति” वशिष्ठशरणात्। अत्र स्वस्वत्वनिवृत्तिपूर्वकपरस्व-त्वापादनस्य दानपदार्थत्वात् परस्वत्वापादनस्य चपरप्रतिग्रहं विनानुपत्तेस्तमप्याक्षिपति तेन प्रतिग्रह-निषेधीऽपि अनेनैव सिद्ध्यति। अतएव वशिष्ठः
“नत्वेवैकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वेति” उक्त्वा तत्र हेतु-माह
“स हि सन्तानाय पूर्वेषामिति” सन्तानार्थत्वाभि-धानेनैकस्य दाने सन्तानविच्छित्तिप्रत्यवायो बोधितः। सच दातृप्रतिग्रहीत्रोरुभयोरपि उभयशेषत्वात्”। ( मातापित्रोर्मध्ये पितुर्निरपेक्षतथा स्त्रियास्तु भर्त्त्र-नुज्ञापेक्षतया मुख्यगौणाधिकारौ तत्राक्तौ यथा
“बहुपुत्रेणेति पुंस्त्वश्रवणात् स्त्रियाः पुत्त्रदान-प्रतिषेधः।
“न स्त्री पुत्त्रं दद्यात्” नैरपेक्ष्यश्रवणात्भर्त्त्रनुज्ञाने तस्या अप्यविकारः। वथा च वशिष्ठः
“अन्यत्रानुज्ञानाद्भर्तुः” इति। यत्तु
“दद्यान्मातापिता यं वा” इति यच्च
“माता पिता वा दद्या-तामिति” मातुः पितृसमकक्षतयाभिधानं तदपिभर्त्त्रनुज्ञानविषयमेव। न चैवं विधवाया आपद्यपिपुत्रदानं न स्यात् भर्त्त्रनुज्ञानासम्भवात् परिग्रहवदितिवाच्यम्। मानवोयलिङ्गदर्शनेन तथाकल्पनात् नैरपेक्ष्यक-त्वश्रवणाच्च स्त्रीनिरपेक्षस्यैकस्यापि भर्तुर्दाकाधिकारः।
“दद्यात् माता पिता यं वा”।
“माता पिता वादद्यातामिति” मातृनिरपेक्षैकपितृनिर्देशात् वीजस्य प्रा-धान्यात्
“अयोनिजा अपि पुत्रादृश्यन्त” इति वौधाय-नीयहेतुदर्शनाच्च। भारतेऽपि
“मावा भस्त्रा पितुः पुत्रोयेन जातः स एव हि” इति। श्रुतिरपि
“आत्मा वैजायते पुत्र” इति। मानवे दद्यातामित्युभयकर्तृकता-[Page3448-b+ 38] श्रवणाच्चोभयाधिकारो मुख्यः। अतएव वशिष्ठः
“शु-क्रशोणितसम्भवः पुत्रो मातापितृनिमित्तकस्तस्य प्रदान-विक्रयपरित्यागेषु मातापितरौ प्रभवतः” इति। बौधाय-नोऽपि
“मातापित्रोरेव संसर्गसाम्यात्” इति। अतएव
“माता पिता वा दद्यातामिति” मनृना मातुर्भर्त्त्रनुज्ञान-सापेक्षत्वात् जघन्यत्वं स्त्र्यनुज्ञाननैरपेक्ष्यात् पितुर्मध्यम-त्वं जनकतासाम्यात् उभयोर्मुख्यत्वमभिप्रेत्य पूर्वपूर्वास्व-रसादुत्तरोत्तरमभिहितम्। न चेदमेकमेव वाक्यं द्विवच-नान्तैकक्रियाश्रवणादिति वाच्यम् मध्ये विकल्पासङ्गतेःतस्मात् कल्पत्रयमेव। अतएव योगीश्वरः
“दद्यान्मातापिता यं वा” इति प्रत्येकमेकवचनान्तमेव क्रियापदमुदा-जहार। तत्रापि निमित्तमाह प्रयत्नत इति। प्रकृष्टोयत्नो यस्मिन् कालेऽसौ प्रयत्न आपत्कालस्तेन चापत्कालएव पुत्त्रदानं नान्यथेत्यर्थः”। ( पञ्चवर्षातीतस्यनग्राह्यता तत्रोक्ता यथा(
“कालिकापु॰
“दत्ताद्या अपि तनया निजगोत्रेणसंस्कृताः। आयान्ति पुत्रतां सम्यगन्यवीजसमुद्भवाः। पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपते। आचू-डान्तं न पुत्रः स पुत्रतां याति चान्यतः। चूडाद्यायदि संस्करा निजगोत्रेण वै कृताः। दत्ताद्या-स्तनयास्ते स्युरन्यथा दास उच्यते। ऊर्द्ध्वन्तुपञ्चमाद्वर्षात् न दत्ताद्याः सुता नृप!। गृहीत्वा पञ्च-वर्षीयं पुत्रेष्टिं प्रथमञ्चरेत्। पौनर्भवन्तु तनयं जात-मात्रं समानयेत्। कृत्वा पौनर्भवष्टोमं जातमात्रस्यतस्य वै। सर्वांस्तु कुर्य्यात् संस्कारान् जातकर्म्मादि-कान् नरः। कृते पौनर्भवष्टोमे ततः पौनर्भवः सुतःइति”। अन्यवीजसमुद्भवा अपि दत्ताद्यास्तनयानिजगोत्रेण प्रतिग्रहीत्रा स्वगोत्रेण सम्यक् स्वसूत्रो-क्तविधिना जातकर्म्मादिभिः संस्कृताश्चेत् तदैव प्रति-ग्रहीतुः पुत्रतां प्राप्नुवन्ति नान्यथेत्यर्थः। तदाहवशिष्ठः
“अन्यशाखीद्भवो दत्तः पुत्रश्चैवोपनायितः। स्वगोत्रेण स्वशाखोक्तविधिना स स्वशाखभागिति” दत्ताद्याइत्यादिपदेन कृत्रिमादीनां ग्रहणम्। औरसः क्षेत्रज-श्चैव दत्तः कृत्रिम एव च। गूढोत्पन्नोऽपविद्धश्चभागार्हास्तनया इमे। कानीनश्च सहोढश्च क्रीतःपौनर्भवस्तथा। स्वयन्दत्तश्च दासश्च षडिमे पुत्रपांशुलाः। अभावे पूर्वपूर्वेषां परान् समभिषेचयेत्। पौनर्भर्व स्वय-न्दत्तं दासं राज्ये न योजयेदिति” पूर्वोपक्रमात्[Page3449-a+ 38] योऽयं पौनर्भवादीनां राज्यनियोजनाभावः स ओरस-व्यतिरिक्ताभाव एव
“अभावे पूर्वपूर्वधामित्यस्येवानेनापवा-दात् सत्यौरसे तु राज्याभावस्य
“न क्षेत्रजादींस्तनयान्राजा राज्येऽभिषेचयेत्। पितॄणां साधयेन्नित्यमौरमे तनयेसतीत्त्यतेन” प्रागेवाभिधानात्। सत्यौरसे क्षेत्रजादीन्राज्ये नैवाभिषेचयेत् पितॄणां नित्यं श्राद्धादि चनैव साधयेत् न कारयेदित्यर्थः। गोत्रेणेति यद्यपि जात-कर्म्मादीनां साक्षाद्गोत्रस्य करणता न श्रूयते तथापितदङ्गभूते वृद्धिश्राद्धे तत्सम्बन्धावश्यम्भावात् प्रधानेऽपितत्सम्बन्ध इति। चूडादिषु साक्षादेव तत्सम्बन्धः।
“शिखा अपि च कर्त्तव्याः कुमारस्यार्षसङ्ख्ययेति” स्मरणात्। संस्कारैः पुत्रत्वमित्युक्तम् तानेवान्वयव्य-तिरेकाभ्यामाह पितुर्गोत्रेणेति। यः पुत्र आचूडान्तंचूडान्तैः संस्कारैः पितुर्जनकस्य गोत्रेण सस्कृतःसोऽन्यतोऽन्यस्य पुत्रतां न याति। अयमत्राभिसन्धिः। कृतचूडस्य परिग्रहीतुः पुत्रताभावप्रतिपादनम् असाधा-रणपुत्रतां विषयीकरोतीत्यवश्यं वाच्यम्। अन्यथा गृ-हीत्वा पञ्चवर्षीयमिनेन कृतचूडस्यापि परिग्रहीतृपुतृ-ताप्रतिपादनविरोधात्। गृहीत्वेत्यस्य च कृतचूडविषय-त्वावश्यम्भावः स्पष्टमिष्यते ततश्च चूडान्तसंस्कृतस्य परिग्रहेद्व्यामुष्यायणता भवति गीत्रद्वयेन संस्कृतत्वात् तस्यच फलं गोत्रद्वयसम्बन्ध इत्यग्रे वक्ष्यते। अनेन जात-कर्म्मादीनां चूडान्तानां संस्काराणां पुत्रताहेतुत्वमुक्तम्। आचूडमिति वक्तव्ये यदन्तग्रहणं तदकृतार्षसमसङ्ख्यशिखस्य पुत्त्रीकरणाभ्यनुज्ञानार्थं प्रधाननिष्पत्त्या पुत्त्र-तार्हत्वात् चूल्लाद्या इति वक्ष्यमाणत्वाच्च। अकृतजातक-र्म्माद्यसम्भवे कथमित्यत आह चूडाद्या यदीति। यदिचूडाद्याः संस्कारा निजगोत्रेण प्रतिग्रहीत्रगोत्रेणकृता वैशब्दोऽवधारणे तदैव दत्ताद्यास्तनयाः स्युर-न्वथा ते दासा उच्यन्ते इति। चूडा आद्या येषांते तथेति न तु चूडाया आद्या इति पूर्वेण पौन-रुक्त्यापातात्। अनेन जातकर्म्माद्यन्नप्राशनान्तानांजनकगोत्रेणानुष्ठानेऽपि न विरोधः। तथा च अकृत-जातकर्म्मादिर्मुख्यः अकृतचूडोऽनुकल्प इति सिद्ध्यति। दत्ताद्या इत्यादिपदेन कृत्रिमादिग्रहणमित्युक्तमेव तेषा-मपि संस्कारैरेव पुत्त्रत्वं न परिग्रहमात्रेण अन्यथादास उच्यत इति विपक्षबाधकात्। अन्यथा चुडाद्य-करणे कृतचूडादिपरिग्रहे वा दासता भवति न तु[Page3449-b+ 38] पुत्त्रत्वमित्यर्थः अस्य पुत्त्रत्वस्य यूपत्वादिवत् संस्का-रजन्यत्वात्। असंस्कृतः पुत्त्रीकार्य्य इति स्थितम्तत्रावध्यपेक्षायामाह ऊर्द्धमिति। असंस्कृतोऽपिपञ्चमादूर्द्ध्वं न ग्राह्यः कालाभावेन पुत्त्रत्वानुपपत्तेः। अनेन पञ्चैव वर्षाणि पुत्त्रपरिग्रहकाला इत्युक्तंभवति तद्व्यतिरेकेणाभिधानन्तु पञ्चमानन्तरं गौणोऽपिकाली नास्तीति प्रतिपादनाय। अन्यथा
“स्वका-लादुत्तरः कालो गौणः सर्वः प्रकीर्त्तित” इति न्यायेनपञ्चमानन्तरस्य गौणकालत्वापत्तिः। ततश्च जनन-मारभ्यातृतीयवर्षं, तत्रापि तृतीयवर्षस्य मुख्यकालताऊर्द्ध्वन्तु पञ्चमाद्वर्षादित्युपसंहारे वर्षश्रवणाच्च अत्रापिचूडाशब्दस्य तृतीयवर्षपरतैवाभिप्रेतेति गम्गते। अन्यथाउपनीतिसहभावपक्षे अष्टमवर्षस्याकृतचूडस्य परिग्रहा-पत्तिः। नचेष्टापत्तिः
“ऊर्द्ध्वन्तु पञ्चमाद्वर्षादित्यनेनविरोधात्”। तस्मादाचूडान्तमित्यत्र चूडाशब्दस्तृतीय-वर्षपर एव युक्तः तृतीयानन्तरमापञ्चमं गौणः ऊर्द्ध्वन्तुगौणोऽपि नेति स्थितम्”। (
“यत्तुकात्यायनस्मरणम्। विक्रयञ्चैव दानञ्च ननेयाः स्युरनिच्छवः”। दाराः पुत्त्राश्च” इत्यनिच्छूनांदानादिनिषेधः सोऽपि पञ्चवार्षिकस्यैव नाधिकस्येतिव्याख्ययम्। यच्च
“सदृशन्तु प्रकुर्य्यात् यमिति” वाक्येगुणदोषविचक्षणमिति पाठमभिग्रेत्य विचक्षणं न तुबालमिति सर्वज्ञेन व्याख्यातम् तदपि पञ्चवार्षिकमेव। विचक्षणं चातुर्य्यविशेषेण” न तु बालम्
“बाल आ षोड-शाद्वर्षात्” इति लक्षणविशिष्टं न कुर्य्यादित्यर्थ इतिव्याख्येयम्। तर्ह्यसंस्कृताभावे कथमित आहग्रहीत्वेति। पञ्चवर्षीयं चूडान्तसंस्कारसंस्कृतमित्यर्थः। ननु कथं तस्य ग्रहणं दासताभिधानादित्यत आहपुत्त्रेष्टिमिति। अयमत्राभिसन्धिः
“अग्नये पुत्रवतेपुरोडाशमष्टाकपालं निर्वपेदिन्द्राय पुत्रिणे पुरोडा-शमेकादशकपालं प्रजाकामोऽग्निरेवास्मै प्रजां प्रजन-यति वृद्धामिन्द्रः प्रयच्छतीति” वाक्ये प्रजाफलकत्वामष्टेःश्रूयते तत् यत्रानुत्पन्ना प्रजा तत्र तदुत्पत्तिरेवभाव्या यत्र तूतान्ना परिगृह्यते तत्रोत्पत्तेरभावात्तत्याःप्रजात्वमेव भाव्यमिति कल्प्यते प्रकृतविध्यन्यथानुप-पत्तेः। तच्च दास{??}पनीदनमृते न सम्भवतीतितदपनोदोऽप्यवश्यमभ्युपेयः। अन्यथा प्रजात्वमात्रसम्पाकत्वे पुत्रपरिग्रहमात्रे स्यात्। यदि च संस्कारै-[Page3450-a+ 38] रेव तत्र पुत्रत्वोत्पत्तेर्न्न तदपेक्षेति तर्हि प्रकृतेऽपितुल्यं प्रथमपदेनात्र तत्सूचनात्।
“सर्वांस्तु कुर्य्यात्संस्कारान् जातकर्म्मादिकान्नरः” इत्यन्तेऽभिधानाच्च। तस्मात् पुत्रेष्ट्या पूर्वसंस्कारप्रयुक्तदासत्वापनोदपूर्व-कप्रजात्वसम्पादनात् संस्कृतोऽपि परिग्राह्य इतिस्थितम्। यद्येवं तर्हि संस्कृतमित्येव वाच्यम् किं पञ्च-वर्षीयपदोपादानेनेति चेन्मैवम् पञ्चवर्षीयस्यैवेतिनियमार्थत्वात् नियमश्चाक्षरग्रहणपूर्वकब्रह्मवर्च्चसफ-लकोपनयनप्राप्त्यर्थः। नचायन्नियमः पूर्ववाक्येनैबसिद्ध इति वाच्यम् तस्याकृतसंस्कारावधिसमर्पकत्वेनप्रकृतत्वाभावे परिगृहीतत्वात्। प्रथममिति संस्कारेभ्यःप्रागित्यर्थः। ननु परिग्रहहोमादेव प्रागिति कुतोनष्यते, गृहीत्वेति साङ्गाया ग्रहणभावनायाःक्त्वाप्रत्ययेन पूर्वकालतावगमात्। पुत्रेष्ट्या पूर्वसंस्का-रापनोदेन संस्कारान्तरावश्यापेक्षणाच्चेति”। पुत्त्रच्छायावहमित्यस्यार्थस्तत्रैवोक्तो यथा(
“पुत्रच्छाया पुत्रसादृश्यं तच्च नियोगादिना स्वयमुत्-पादनयोग्यत्वम् यथा भ्रातृसपिण्डसगोत्रादिपुत्रस्य,नंचासम्बन्धिनि नियोगासम्भवः
“वीजार्थं ब्राह्मणः कश्चि-द्धनेनोपनिमन्त्र्यतामिति” स्मरणेन निमन्त्रणसम्भवात्। ततश्च भ्रातृपितृव्यमातुलदौहित्रभागिनेयादीनां निरासःपुत्रसादृश्याभावात्। एतदेवाभिप्रेत्योक्तमग्रे तेनैव
“दौ-हित्रो भागिनेयश्च शूद्राणां विहितः सुतः। ब्राह्मणादि-त्रये नास्ति भागिनेयः सुतः क्वचिदिति”। अत्रापिभागिनेयपदं पुत्त्रासदृशानां सर्बेषामुपलक्षणं विरुद्ध-सम्बन्धस्य समानत्वात्। विरुद्धसम्बन्धश्च नियोगादिनास्वयमुत्पादनायोग्यत्वम्। यथा विरुद्धसम्बन्धो विवाह-गृह्यपरिशिष्टे च वर्जितः।
“दम्पत्योर्म्मिथः पितृमातृ-साम्ये विवाहो विरुद्धसम्बन्धो यथा भार्य्यास्वसुर्दुहितापितृव्यपत्नीस्वसा चेति”। अस्यार्थः यत्र दम्पत्योर्बधू-वरयोः पितृमातृसाम्यं बध्वा वरः पितृस्थानीयो भवतिवरस्य वा बधूर्मातृस्थानीया भवति तादृशो विवाहोविरुद्धसम्बन्धः तत्र यथाक्रममुदाहरणद्वयं भार्य्यास्वसु-र्दुहिता श्यालिकापुत्त्री पितृव्यपत्नीस्वसा पितृव्यपत्न्याभनिनी चेति। तथा प्रकृते विरुद्धसम्बन्धः पुत्त्रो बर्त्ज-नीय इति यतो रतियोगः सम्भवति तादृशः कार्य्यइति यावत्। ”(
“परिग्रहविध्यभावे विशेषमाह मनुः।
“अविधाय[Page3450-b+ 38] विधानं यः परिगृह्णाति पुत्त्रकम्। विवाहविधिभाजंतं कुर्य्यान्न धनभाजनमिति”। परिग्रहविधिं विनापरिगृहीतस्य विवाहमात्रं कार्य्यं न धनदानमित्यर्थःकिन्तु तत्र पत्न्यादय एव धनभाजः विधिं विना तस्यपुत्त्रत्वानुत्पादात्। अतएव वृद्धगौतमः
“सगोत्रेषुकृता ये स्युर्दत्तक्रीतादयः सुताः। विधिना गोत्रतांयान्ति न सापिण्ड्यं विधीयते” इति विधिनैव गोत्रतांयान्तीति नियमः दानादिविधीनां दत्तकादिलक्षणान्त-र्गतत्वेन स्वरूपनिर्वाहकत्वात् यथोक्तं
“यमद्भिः पुत्त्र-मापदि”। अब्ग्रहणं सकलदानविधेरुपलक्षणं तेन चप्रतिग्रहविधिरप्याक्षिप्तो भवति”।
“मेधातिथिरपि दत्तकादिषु संस्कारनिमित्तमेव पुत्त्रत्व-माह
“सत्यपि प्रयोगे इन्द्रादिशब्दवल्लोकतोऽर्थातिशयात्शास्त्रे चोत्पत्तिविधानात् भार्य्यादिव्यवहारवत् पुत्त्रत्व-व्यवहारोऽवगन्तव्य इत्यादिग्रन्थसन्दर्भेण”। तस्मात्दत्तकादिषु संस्कारनिमित्तमेव पुत्त्रत्वमिति सिद्धम्। दानप्रतिग्रहहोमाद्यन्यतमाभावे तु पुत्त्रत्वाभाव एवेति। ”( दत्तकस्य जनकग्रहीत्रोर्मध्ये सापिण्ड्यमस्ति न वेति संश-निर्णयाय सापिण्ड्यविशेषस्य तयोरभावस्तत्र प्रतिपादितः
“ननु मनुवचनात् जनकगोत्रनिवृत्तावपि प्रतिग्रहीतृगोत्र-प्राप्तौ किं मानमित्यत आह वृहन्मनुः। दत्तक्रीतादि-पुत्त्राणां वीजवप्तुः सपिण्डता। पञ्चमी सप्तमी तद्वत्गोत्रं तत्पालकस्य चेति”। दत्तक्रीतादिपुत्त्राणां वीज-वप्तुर्जनकस्य सपिण्डतास्त्येव दानादिनापि सा न निव-र्तते तस्या अवयवान्वयरूपतया यावच्छरीरं दुरपनेय-त्वात् अनेनावयवान्वय एव सापिण्ड्यं न पिण्डान्वयइत्युक्तं भवति पिण्डान्वयस्य
“व्यपैति ददतः स्वधेति” अप-गमावगमात्। सा च सपिण्डता कियतीत्यपेक्षाया-माह पञ्चमी सप्तमीति। पञ्चानां पूरणी पञ्चमी पञ्च-पुरुषव्याप्तेत्यर्थः एवं सप्तमी। गोतमोऽपि
“ऊर्द्ध्वंसप्तमात् पितृवन्धुभ्यः वीजिनश्च मातृबन्धुभ्यः पञ्च-मादिति”। अत्र वीजिग्रहणं दत्तकाद्युत्पादकानां सर्वे-षामपि संग्रहार्थं न केवलं क्षेत्रजोत्पादकस्यैव
“यएतेऽभिहिताः पुत्त्राः प्रसङ्गादन्यवीजजाः। यस्य तेवीजतो जातास्तस्य ते नेतरस्य त्विति” मनुस्मरणात्। तस्य ते पुत्त्रा इति पुत्त्रत्वप्रतिपादनं सापिण्ड्य-प्रतिपादनार्थं न तु पुत्त्रत्वोत्पादनार्थं
“पुत्त्रान् द्वादशयानाह” इत्यादिप्रतिग्रहीतृपुत्त्रत्वप्रतिपादनविरोधात्[Page3451-a+ 38] नेतरस्य प्रतिग्रहीतुरित्यर्थः। नन्वेवं कन्यावदुभयत्रापिसापिण्ड्यमास्तां प्रतिग्रहेण गोत्रवत् सापिण्ड्यस्याप्युत्-पत्तेरिति चेन्मैवम्
“सगोत्रेषु कृता ये स्युर्दत्त-क्रीतादयः सुताः। विधिना गोत्रतां यान्ति न सापिण्ड्यंविधीयते” इति वृद्धगोतमस्मरणविरोधात्। ये दत्ता-दयः सुताः सगोत्रेषु सगोत्रमध्ये कृतास्ते विधिनागोत्रतां सन्ततित्वं यान्ति परन्तु तैः सह विधिनासापिण्ड्यं न विधीयते नोत्पद्यत इत्यर्थः। सगोत्रेष्वपिसापिण्ड्यनुत्पत्तौ परगोत्रे सुतरां सापि ण्ड्यानुत्पत्ति-रुक्ता। युक्तञ्चैतत् पित्रारब्धत्वेन भर्त्रा सहैकशरीरारब्ध-कत्वेन च यथा उभयत्रापि सापिण्ड्यं सिद्ध्यति न तथादत्तके पित्रारब्धत्वेऽपि प्रतिग्रहीत्रा सहैकशरीरारम्भ-कत्वाभावात्”। तत्र चायमर्थः धर्मार्थं स्वस्यालोकता-परिहारकधर्मसम्पत्त्यर्थं तत्तद्गोत्रेण जनकापेक्षया भिन्न-गोत्रेणापि परिग्रहीत्रा पुत्रवत् पुत्त्रप्रतिनिधितया परि-गृह्य ये पुत्रा वर्द्धिताः तेषु केवलं परिग्रहीत्रंशपिण्ड-विभागित्वमेव न सापिण्ड्यमिति तस्मात् अत्र दत्तकेनापरिग्रहीतृसापिण्ड्यं किन्तु जनककुल एव साप्तपौरु-षिकं सापिण्ड्यमिति सिद्धम्”। (
“नन्वेवं दत्तकस्य प्रतिग्रहीतृकुले सापिण्ड्याभावेकथं विवाहो न स्यादिति चेत् सत्यम्। सगोत्रत्वादितिव्रूमः। तर्हि तद्भगिन्यादिसन्ततौ विवाहोऽस्तु स-गोत्रत्वसपिण्डत्वयोरभावात् न चात्र निषेधकं वचन-मुपलभामहे प्रत्युत
“सावित्रीं यस्य यो दद्यात् तत्कन्यांन विवाहयेत्। तद्गोत्रे तत्कुले वापि विबाहो नैवदोषकृत्” इत्याद्यनुकूलमेव वचनमस्ति। न चेष्टापत्तिःअविच्छिन्नाविगीतसकलदेशीयशिष्टाचारविरोधात् तस्मात्किं तत्राविवाहनिमित्तमिति। अत्र कैश्चिदुच्यते
“अस-पिण्डा च या मातुरसगोत्रा च या पितुः। सा प्रशस्ताद्विजातीनां दारकर्मणि मैथुने” इति मनुवाक्ये स्वस्या-सपिण्डेति वक्तव्ये यत् पितुरसपिण्डावचनं तद्दत्त-कस्य प्रतिग्रहीतृसपिण्डाया विवाहो मा प्रसाङ्क्षीदित्येव-मर्थम् अन्यथा पितृद्वारके सापिण्ड्ये मूलपुरुषादष्टमस्यवरस्य, मातृद्वारके सापिण्ड्ये मूलपुरुषात् षष्ठ्याः कन्यायाविवाहो न स्यात् पितुः सपिण्डत्वेन असपिण्डताऽ-भावात् न चष्टापत्तिः
“पञ्चमात् सप्तमादूर्द्ध्वं मातृतः पितृ-तस्तथा” इत्यादिसकलस्मृतिनिबन्धशिष्टाचारविरोधात्। न चेदं दूषणं दत्तकेऽपि समानम् अष्टमस्य तस्य षष्ठ्याः[Page3451-b+ 38] कन्यायाः पितुः सषिण्डत्वेन अविवाह्यत्वप्रसङ्गादितिवाच्यम्
“सपिण्डता तु पुरुषे सप्तमे विनिवर्तते” इतिवक्ष्यमाणवाक्येन सप्तमस्य दत्तकपितुर्मूलपुरुषासपिण्ड-त्वेन षष्ठ्याः कन्यायास्तदसापिण्ड्येन षष्ट्याःसप्तमस्य च पितुः सपिण्डत्वाभावादित्युक्तमेव। तस्मात्दत्तकसापिण्ड्यनिर्णायकमिदमेव वचनमिति कानुप-पत्तिः

७ । तदतिभ्रान्तप्रलपितं विकल्पासहत्वात् तथा हिकिमिदं दत्तकस्यैव सापिण्ड्यनिर्णायकम् उत दत्तकौरस-योरुभयोरिति। नाद्यः द्वेधा हि अस्य वचनस्य दत्त-कविषयता सम्भवेत् दत्तकप्रक्रमाद्वा दत्तकमापिण्ड्य-निर्णायकविशेषवचनैकवाक्यत्वाद्वा न चेहोभयमप्यस्तिअनुपलम्भात्। किञ्चास्य दत्तकपरत्वे अत्रत्यं पितुपदंगौण्यां प्रतिग्रहीतृपितृपरं स्यात् तच्च अनिष्टम्
“न विधौपरः शब्दार्थ” इति न्यायविरोधात्। नाप्यन्त्यः पितृपदेयुगपद्वृत्तिद्वयविरोधात्। न च गङ्गायां मीनघाषावि-त्यत्रेव वृत्त्यन्तरतात्पर्य्यग्राहकं प्रमाणमस्ति। तस्मात्औरसबिषयमेवेदं वचनं गर्भाधानादिप्रक्रमात्
“पञ्चमात्सप्तमादूर्द्ध्वमिति” वचनान्तरैकवाक्यत्वाच्च। न चास्यौरस-परत्वे कूटस्थात्” अष्टमस्य वरस्य षष्ठीकन्यायाश्च अनु-द्बाह्यत्वप्रसङ्गः पितुरसपिण्डत्वाभावादित्युक्तमेव दूषण-मिति वाच्यम् तस्य पितुरिति पञ्चम्यां षष्ठीभ्रमनि-बन्धनत्वेन अदूषणत्वात्। अतएव योगीश्वरेण
“मातृत-पितृतस्तथा” इत्यत्र पञ्चमीत्वनिर्णायकस्तसिल्प्रयोग आ-दत्तः। तस्यापि सार्वविभक्तिकत्वशङ्कायाम्
“ऊर्द्ध्वं सप्तमात्पितृबन्धुभ्यो वीजिनश्च मातृबन्धुभ्यः पञ्चमादिति” गौतम-वाक्ये पञ्चम्या निर्णय इति न किञ्चित् समाधान-मिति समाधानान्तरं वक्तव्यम्। तत्रापरे आहुः
“क्षेत्र-जादीन् सुतानेतानेकादश यथोदितान्। पुत्त्रप्रतिनिधी-नाहुः क्रियालोपान्मनीषिणः” इत्यत्र वाक्ये क्षेत्रजादीनांपुत्रप्रतिनिधित्वाभिधानात्
“प्रतिनिधिस्तद्धर्मा स्यादिति” न्यायेन सकलौरसधर्म्मप्राप्त्या प्रतिग्रहीत्रादिपितृम-पिण्डावर्जनं सेत्स्यतीति। तन्न
“न सापिण्ड्यं विधीयते” इत्यनेन निषिद्धस्य सापिण्ड्यस्य अतिदेशासम्भवेना-प्राप्त्या तद्वर्जनासम्भवात्। एतेन पुत्रनाम्ना औरसधर्मा-तिदेशात् प्रतिग्रहीत्रादिपितसपिण्डावर्जनसिद्धिरित्यपा-स्तम्
“न तौ पशौ करोतीति” वत् निषिद्धस्य सापिण्ड्यस्यअतिदेशासम्भवेन वर्जनासम्भवात् तस्मात् अनन्यगत्यावाचनिकमेव प्रतिग्रहीतृकुले सापिण्ड्यम् अभ्युपगन्त-[Page3452-a+ 38] व्य पति। चेदुच्यते। द्विविधं हि सापिण्ड्यम् अवयवा-न्वयेन पिण्डान्वयेन चेति तत्रावयवान्वयसापिण्ड्यस्यदत्तके प्रत्यक्षवाधितत्वेन हेमाद्रिः पिण्डान्वयमेवोपा-दाय दत्तकादीनां प्रतिग्रहीतृकुले त्रिपुरुषमेव सापिण्ड्यंव्यवातिष्ठिपत्”। (
“दत्तकानामेषा पिण्डान्वयरूपा अशौचाविवाह्यत्वा-दिपयोजिका त्रैपौरुष्येव सपिण्डता, न
“लेपभाजश्चतु-र्थाद्याः पित्राद्याः पिण्डभागिनः। पिण्डदः सप्तमस्तेपांमापिण्ड्यं साप्तपौरुषमिति” मात्स्याभिहिता साप्त-पौरुषी तस्याः सामान्यरूपतया विशेषेणापवादात्”।
“एतदेवाभिप्रेत्योक्तं संग्रहकारेण
“दत्तकानान्तुपुत्राणां सापिण्ड्यं स्यात् त्रिपौरुषम्। जनकस्यकुले तद्वद्ग्रहीतुरिति धारणेति”। यदिदमुभयत्र त्रिपुरुष-सापिण्ड्याभिधानं तत् द्व्यामुष्यायणाभिप्रायेण तस्यत्रिकद्वयेन सह सपिण्डीकरणाभिधानात् शुद्धदत्त-कस्य तु प्रतिग्रहीवृकुले त्रिपुरुषं पिण्डान्वयरूपंसापिण्ड्यं जनककुले साप्तपौरुषमवयवान्वयरूपमेवेति। तद्वत् सपिण्डतावंत् गोत्रमपि वीजवप्तुर्जनकस्य नकेयलं जनकस्य अपि तु तत्पालकस्य च दत्तकादेर्यःमालकस्तस्य च गोत्रं दत्तकादीनां भवतीति। अनेनसपिण्डतावैलक्षण्यं गोत्रेऽभिहित यथा सपिण्डताजनकम्यैव न तथा गोत्रं किन्तु उभयोरपि तदिति। न चेदमपि दत्तकमात्रे किन्तु द्व्यामुष्यायणे दत्तक-विशेषे। तथा हि द्विविधा दत्तकादयो नित्यवद्-द्व्यामुष्यायणा अनित्यवद्द्वामुष्यायणाश्चेति। तत्रनित्यवदद्व्यामुष्यायण नाम ये जनकप्रतिग्रहीतृभ्यामाव-थोरयं पुत इति संप्रतिपन्नाः। अनित्यवद्द्व्यामुष्याय-णास्तु ये च्डान्तैःसंस्कारेर्जनकेन संस्कृताः उपनया-दिभिश्च प्रतिग्रहीत्रा, तेषां गोत्रद्वयेनापि संस्कृतत्वात्द्व्यामुषकायणत्वं परन्त्रनित्यं जातमात्रस्यैव परि-ग्रहे गोत्रद्वयेन संस्काराभावात् तस्य प्रतिग्रहीत्र-गीतमेव। तदिदं सर्वमभिप्रेत्याह सत्याषाढः
“नित्यानांद्व्यामुष्यायणानां द्वयोरिति” सूत्रेण नित्यद्व्यमुष्या-यणानां गोत्रद्वयप्रवरसम्बन्धमुक्त्वा तमेवानित्येष्वप्यति-विशति
“दत्तकादीनान्तु द्व्यामुष्यायणवदिति” सूत्रेण। न्याख्यातञ्चैतत् शवरस्वामिभिः द्व्यामुष्यायणप्रसङ्गे-नानित्यानाह दत्तकेति। तावदेव नोत्तरसन्ततौ प्रथ-मेनैव संस्काराः परिग्रहीत्रा चेत् तदा उत्तरस्य[Page3452-b+ 38] पूर्वत्वात्तेनैव उत्तरत्र। तथा पितृव्येण भ्रातृव्येणचैकार्षेण ये जातास्ते परिग्रहीतुरेवेति”। अस्य भाष्य-स्यायमर्थः यो गोत्रद्वयेन संस्कृतस्तस्यैव गोत्रद्वय-सम्बन्धो नोत्तरसन्ततेः जनकगोत्रसम्बन्धे किं कारण-मित्यत आह प्रथमेनेति प्रथमो जनकस्तेनैव संस्कृत-त्वात्। संस्काराश्च चौडान्ताः।
“पितुर्गोत्रेण यःपुत्त्रः संस्कृतः पृथिवीपते!। आचूडान्तं न पुत्त्रःस पुत्त्रतां याति चान्यतः” इति कालिकापुराणात्। व्याख्यातञ्चैतत् प्रागेव अन्यस्यासाधारणीं पुत्त्रतांन याति किन्तु द्व्यामुष्यायणो भवतीति। प्रथमेना-संस्कारे कथमित्येत आह परिग्रहीत्रा चेदिति। परिग्रहीत्रैव जातकर्म्मादिसर्वसंस्कारकरणे चौडादि-संस्कारकरणेऽपि वा उत्तरस्य परिग्रहीतुरेव गोत्रम्तत्र हेतुः पूर्वत्वात् संस्कारकरणे प्रथमत्वात्। द्व्यामु-ष्यायणसन्ततौ दत्तकसन्ततौ चापेक्षितं गोतृमाहतेनैर्वति। परिग्रहीत्रगोत्रेणैव उत्तरसन्ततेर्गोत्रमुभ-यत्रापि। सगोत्रपरिग्रहमाह तथेति। जनकपरि-ग्रहीत्रोरेकगोतत्वेऽपि परिग्रहीत्रैव व्यपदेशः परि-ग्रहसंस्कारकरणादिति। यत्तु
“गोत्ररिक्थे जनयितु-र्न्न भजेद्दत्त्रिमः सुत इति तत्परिग्रहीत्रैव जातकर्म्मा-दिसर्वसंस्कारकरणपक्षे वेदितव्यम्। ये तु नित्यवद्द्व्यामु-ष्यायणादत्तकादयस्ते षां गोत्रद्वयम्।
“द्व्यामुष्ययणकाये स्युर्दत्तकक्रीतकादयः। गोत्रद्वयेऽप्यनुद्वाहः शुङ्गशै-शिरयोर्यथेति” पारिजातधृतस्मरणात्। गोत्रद्वये जनक-गोत्रे परिग्रहीतृगोत्रे च। दत्तकादीनाञ्च द्व्यामु-ष्यायणत्वे” इदं वचनं
“नित्यानां द्व्यामुष्यायणाना-मिति” सत्याषाढवचनं च प्रमाणम्। प्रवरमञ्जर्य्या-मप्यनेनैवाभिप्रायेणोक्तं
“दत्तक्रीतकृत्रिमपुत्त्रिकापुत्रा-दीनां यथासम्भवं गीत्रद्वयं सप्रवरमस्तीति” एतावताद्विगोत्राणां गोत्रद्वयं सप्रवरं विवाहे वर्ज्यमिति”। ( शाखायां विशेषस्तत्रोक्तो यथा
“शाखापि प्रतिग्रहीतुरेवेत्याह वशिष्ठः
“अन्यशाखो-द्भवो दत्तः पुत्रश्चैवोपनायितः। स्वगोत्रेण स्वशा-खोक्तविधिना स स्वशाखभागिति”। स्वस्य प्रतिग्र-हीतुः शाखा यस्मिन् कर्म्मणि तत् स्वशाखं कर्म्मतद्भजतीति स्वशाखभागिति प्रतिग्रहीतृशाखीयमे॰ कर्मतेन कर्त्तव्यमित्यर्थः। दत्तकादीनां मातामहा अपिप्रतिग्रहीत्री या माता तत्पितर एव पितृन्यायस्य[Page3453-a+ 38] मातामहेष्वपि समानत्वात्” दत्तकमीमांसाकृत्। ( श्राद्धीयद्रव्यग्रहणनिषेधे विशेषस्तत्रोक्तो यथा(
“एवं प्रतिग्रहीतृकुलश्राद्धीयद्रव्यं दत्तकाय प्रतिग्रही-तृजनककुलश्राद्धीयद्रव्यञ्च द्व्यामुष्यायणाय न दातव्यं
“सपिण्डाय सगोत्राय श्राद्धीयं नैव दापयेत्। नभोजयेत् पितृश्राद्धे समानप्रवरं तथेति” हेमाद्रि-पारिजातधृतवचनात्। श्राद्धीयं श्राद्धे दत्तद्रव्यम्”। ( दत्तदुहिताऽपि ग्रहीतुं शक्यते यथोक्तं तत्रैव(
“औरसपुत्त्रस्येव औरसपुत्त्र्या अप्यपचारे क्षेत्र-जाद्याः पुत्र्यः प्रतिनिधयो भवन्ति।
“मुख्यापचारेप्रतिनिधिरिति” न्यायात्। मुख्यत्वञ्चास्या दानादि-विधौ साधनत्वेन साधनत्वञ्च ऋतुगमनविधिनासाधिताया द्रव्यार्ज्जनविधिना अर्ज्जितस्य व्रीह्यादेःक्रतुसाधनत्ववत्। तथा हि रात्रिसत्रन्यायेन
“ऋत्वि-यात् प्रजां विन्दामहे ऋत्वयात् प्रजां विन्दते” इत्याद्यर्थवादोन्नीते
“ऋतावुपेयात् तस्मिन् संविशेत्” इत्यादौ नित्ये ऋतुगमनविधौ स्त्रीपुंससाधारण्याःश्रुतिसिद्धायाः प्रजाया एव भाव्यत्वमवगम्यते। प्रजनयतीति प्रजेतिव्युत्पत्त्या प्रजननशक्तिमतः स्त्रीपुंस-योरेव प्रजाशब्दवाच्यत्वात् न नपुंसकस्य, तस्य शुक्र-शोणितसाम्यजन्यत्वेन नान्तरीयकत्वात्। अतएव
“अनधीत्य द्विजो वेदमनुत्पाद्य च सन्ततिम्। अनिष्ट्वाविविधैर्यज्ञैर्म्मोक्षमिच्छन् पतत्यधः” इति तादृश्याएव सन्ततेरनुत्पादे अधःपातः स्मर्य्यते। संतनीत्य-न्वयमिति सन्ततिः प्रजापर्य्याय एव।
“प्रजा स्यात्सन्ततौ जने” इति कोषात्। एवम्
“अपत्यार्थं स्त्रियःसृष्टाः स्त्री क्षेत्रं वीजिनो नराः। क्षेत्रं वीजवतेदेयं नावीजी क्षेत्रमर्हति” इत्यत्र अपत्यशब्दोव्याख्यातः
“अपत्यं कस्मादपतनं भवति प्रनेनपततीति” यास्कस्मरणात्।
“आत्मजस्तनयः सूनुःसुतः पुत्रः स्त्रियान्त्वमी। आहुर्दुहितरं सर्वेऽपत्यतीकं तयोः समे” इति कोषाच्च। यद्यत्र
“पुमान्पुरुमना भवति पुंसतेर्वेति” यास्कीक्त्या पुंपदं बहु-ज्ञपरं तदा पुंसतेर्वेति” तदुक्त्यैव प्रसवकर्त्तृमिथुन-परमेव व्याख्यायताम्। अतएव यास्कः
“मिथुनाःपित्र्यदायादा” इति तदेतादृक, श्लोकाभ्यामप्युक्तम्।
“अङ्गादङ्गात् सम्भवति हृदयादधिजीवसे। आत्मा वैपुत्रनामासि स जीव शरदां शतमिति”।
“अविशेषेण[Page3453-b+ 38] पुत्राणां दायो भवति धम्मतः। मिथुनानां विस-र्गादौ मनुः स्वायम्भुवोऽब्रवीत्” इत्यत्र पुत्रपदं मिथु-नपरं दर्शितवान्। नचात्र मिथुनपदं पुत्रस्नुषा-परमिति वाच्यम्। अङ्गादङ्गात् सम्भवसि इत्यस्या-सङ्गतेः।
“न दुहितर इत्येके पुमान् दायादोऽदा-यादा स्त्रीति विज्ञायत” इत्येकीयमते दुहितृनिरा-कारणासङ्गतेश्च। यच्च
“नापुत्रस्य लोकोऽस्तीत्यादौपुत्रपदं तदप्युभयपरमेव।
“भ्रातृपुत्रौ स्वसृदुहितृ-भ्यामिति” पाणिनिना पुत्रदुहितृपदयोरेकशेषस्मरणात्। एतेन
“अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदा” इत्यादा-वपि पुत्रपदं व्याख्यातम्। तत्साधनञ्च पुत्रिकाकरण-लिङ्गमग्रे वक्ष्यते। अतएवोक्तस
“तत्समः पुत्रिकासुत” इति।
“अङ्गादङ्गात्सम्भवति पुत्रवद्दुहिता नृणामिति” च। यदि च अदृष्टवैकल्येन कन्यानुत्पादः तदाकृष्णप्रतिपच्छाद्धादिना तत्सम्पादनं कार्य्यं कृष्णचतु-र्थीश्राद्धादिना पुत्रादृष्टस्येव”। यत्तु गमनकरणिकाया-मेव भावनायाम्
“एवं गच्छन् पुत्रं जनयेदिति” पुत्र-स्यैव भाव्यत्वं प्रतीयते तत्प्रजापदोपात्तयोः स्त्रीपु-सयोर्म्मध्ये पुत्रस्य तद्वाक्यविहितगुणफलतया अवधृ-त्यानुवादः पुत्रार्थिप्रवृत्त्यर्थः। गुणाश्च युग्मनिशाशुक्रा-धिक्यस्त्रीक्षामतेन्दुसौस्थ्यपुंसवनापूपादयो योगिमन्वा-दिभिरेव एवमित्यादिना स्पष्टीकृताः। आश्वलायने-नापि पाणिग्रहणे पुत्रपुत्र्योर्गुणफलत्वं प्रकटितम्।
“गृह्णामि ते सौभगत्वाय हस्तमित्यङ्गुष्ठमेव गृह्णीवातयदि कामयेत पुमांस एव मे पुत्रा जायेरन्नित्य-ङ्गुलीरेव, स्त्रीकामोरोमान्ते हस्तं साङ्गुष्ठमुभयकामइति”। एतेन
“स्त्रियोऽयुग्मासु रात्रिषु” इत्यपि व्याख्या-तम्। तस्मात् पुत्रस्येव श्राद्धकर्त्तृत्वेन परलोकसा-धनतया च पुत्र्या अपि दानश्राद्धादिविधिसाधनत्वेनसिद्धे मुख्यत्वे तदपचारे प्रतिनिधिर्युक्त एव।
“दुहिता दुरहिता दूरे हिता दोग्धा” इति निरुक्त्यादुहितुर्द्दौहित्रद्वारापि पित्रुपकारकत्वं दर्शयति यास्कःमनुरपि
“पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते। दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्रवदिति”। महाभारते गान्धार्य्युक्तिश्च
“एका शताधिका बालाभविष्यति गरीयसी। तेन दौहित्रजाल्लों कान् प्राप्नु-यामिति मे मतिः”। अन्यत्रापि
“दुहितर एव माता-पित्रोः किमौरसाः पुत्रः। निपतन् दिवो यथा-[Page3454-a+ 38] तिर्दौहित्रैरुद्धृतः पूर्वमिति”। दौहित्रैरष्टकादिभिःकानीनैर्म्मागधीपुत्रैः। एवञ्चौरसदुहित्रभावे दौहित्र-कृतलोकप्राप्त्यर्थं क्षेत्रजादिदुहितॄणामपि प्रतिनिधि-त्वेनोपादानं सिद्धमेव। न च व्रीहिप्रतिनिधित्वइव वचनमस्ति। यद्येवं तर्हि भर्त्रपचारे देवरस्येवभार्य्यापचारे श्यालिकायाः प्रतिनिधित्वं स्यात् श्वशुरशरी-रावयवान्वयेन सौसादृश्यादिति चेन्मैवम् नहि श्वशुरशरी-रावयवान्वयेन भार्य्योपादानं किन्तु तस्याः संस्कृत-स्त्रीत्वेन, न च तत् श्यालिकायामस्ति। यत्र चकनिष्ठादौ तदस्ति तत्र भवत्येव तस्याः ज्येष्ठाप्रति-निधित्वम्। यथाह व्यतिरेकमुखेन योगीश्वरः।
“सत्यामन्यां सवर्णायां धर्म्मकार्य्यं न कारयेत्। सव-र्णासु विधौ धर्म्मे ज्येष्ठया न विनेतरेति”। तस्मात्सिद्धमासां न्यायत एव प्रतिनिधित्वम्”। (
“दुहितृप्रतिनिधौ पुराणेषु लिङ्गदर्शनानि उपल-भ्यन्ते। तत्र दत्तकाया रामायणे बालकण्डे दशरथंप्रति सुमन्त्रस्य सनत्कुमारोक्तभविष्यानुवादो लिङ्गम्।
“इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः। नाम्नादशरथो वीरः श्रीमान् सत्यपराक्रमः। सख्यं तस्या-ङ्गराजेन भविष्यति महात्मना। कन्या चास्य महा-भागा शान्ता नाम भविष्यति। अपुत्रस्त्वङ्गराजो वैलोमपाद इति श्रुतः। स राजानं दशरथं प्रार्थयिष्यतिभूमिपः अनपत्योऽस्मि धर्मज्ञ! कन्येयं मम दीय-ताम्। शान्ता शान्तेन मनसा पुत्रार्थे वरवर्णिनी। ततो राजा दशरथो मनसाभिविचिन्त्य च। दास्यतेतां तदा कन्यां शान्तामङ्गाधिपायः सः। प्रतिगृह्य तुतां कन्यां स राजा विगतज्वरः। नगरं यास्यति क्षिप्रंप्रहृष्टेनान्तरात्मना। कन्यां तामृष्यशृङ्गाय प्रदास्यतिस वीर्य्यवान्” इत्यादि”। (
“तत्रैव ऋष्यशृङ्गं प्रति लोमपादवाक्यम्।
“अयंराजा दशरथः सखा मे दयितः सुहृत्। अपत्यार्थंममानेन दत्तेयं वरवर्णिनी। याचमानस्य मे व्रह्मन्!शान्ता प्रियतमा मम। सोऽयं ते श्वशुरो धीर! यथै-वाहं तथा नृपः” इत्यादि। अत्र दीयतां दास्यते प्रति-गृह्य दत्ताशब्दैर्द्दानविधिः स्पष्ट एव। तथा पुत्र इत्यु-पक्रम्य पुत्रार्थ इत्युपसंहारात् औरसपुत्रीवत् दत्तपुत्र्यपिपुत्रप्रतिनिधिर्भवतीति गम्यते”। एवं कृत्रिमादिपुत्रीकरणमपि शकुन्तलादीतिहासादौ दृश्यम्। [Page3454-b+ 38](
“दत्तकाशौचनिर्णयः। तच्च जनककुले परस्परं ना-स्त्येव।
“गोत्ररिक्थे जनयितुर्न भजेद्दत्त्रिमः सुतः। गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा” इतिमनुवचनात्। अत्र च स्वधापिण्डशब्दौ अशौचादि-सकलपितृकर्मोपलक्षणं पिण्डदानादिनिमित्तीभूतगोत्र-रिक्थयोर्निवृत्तिश्रवणात् प्रेतपिण्डदानादेश्चाशौचपूर्वका-लत्वनियमात् ततश्च पिण्डनिवृत्त्या अशौचनिवृत्तिरर्थ्र-सिद्धैव।
“असगोत्रः सगोत्रो वा यदि स्त्री यदि वापुमान्। प्रथमेऽहनि योः दद्यात् स दशाहं समाप-येत्। प्रग्राहिणान्तु नैव स्यात् कर्त्तुः स्वस्ति तथापिच। यावदशौचमुदकं पिण्डमेकञ्च दद्युः” इत्यादिवाक्य-पर्य्यालोचनया पिण्डाशौचयोः समव्याप्तिसिद्धैः तस्मात्दत्तकतज्जनकादीनाञ्च परस्परं नाशौचादि। यत्तु
“वैजिकादपि सम्बन्धादनुरुन्ध्यादघं त्र्यहमिति” तदपि
“व्यपैति ददतः स्वधा” इत्यनेनापोदितम् दत्तकातिरिक्तस्थलेतस्य सावकाशत्वात्। किञ्च अशौचोदकदानादौ गोत्र-सापिण्ड्ययोर्मिलितयोर्निमित्तत्वावगमात् अन्यतरापायेन तन्निमित्तमशौचादि। तथा च शङ्खलिखितौ
“स-पिण्डता तु विज्ञेया गोत्रतः साप्तपौरुषी। पिण्डश्चोद-कदानञ्च शौचाशौचं तदानुगमिति”। ( प्रतिग्रहीतृपित्रादीनान्तु दत्तकादिमरणे त्रिरात्रम-शौचम्। तदाह वृहस्पतिः अन्याश्रितेषु दारेषु पर-पत्नीसुतेषु च। मृतेष्वाप्लुत्य शुद्ध्यन्ति त्रिरात्रेणद्विजोत्तमाः”। इदञ्च त्रिरात्राशौचविधानं यत्-प्रतियोगिकं भार्य्यात्वं पुत्रत्वञ्च तस्यैव। त्रिपुरुषा-लन्तरवर्तिनां पितृसपिण्डानान्तु पृथगाह मरीचिः
“सूतके मृतके चैव त्रिरात्रं परपूर्वयोः। एकाहस्तुसपिण्डानां त्रिरात्रं यत्र वै पितुः” इति। यद्यपिदत्तकादीनामुत्पन्नानामेव स्वीकारात् परिग्रहीतुस्त-दुत्पत्त्याशौचं न घटते तथापि तदपत्योत्पत्त्याशौचंघटत एवेति सूतकनिर्द्देशः। इदमपि समानजाती-यानामेव पुत्राणाम्। तथा च ब्रह्मपुराणम्।
“औरसं वर्ज्जयित्वा तु सर्ववर्णेषु सर्वदा। क्षेत्रजादिषुपुत्रेषु जातेषु च मृतेषु च। अशोचन्तु त्रिरात्रं स्यात्समान इति निश्चयः” इति। सर्वदा सर्वकाले उपनयना-न्तरमपि।
“अन्याश्रितेषु दारेषु परपत्नीसुतेषु च। गोत्रिणः स्नानशुद्धाः स्युस्त्रिरात्रेणैव तत्त्ववित्” इति। यद्यपि प्रतिग्रहीतृमरणे दत्तकस्य दशाहाशौचं न घटते[Page3455-a+ 38] सपिण्डसगोत्रत्वयोंर्मिलितयोरभावात् अशौचविशेषश्चा-हत्य नोपलभ्यते तथापि
“गुरोः प्रेतस्य शिष्यस्तु पितृ-मेधं समाचरन्। प्रेतहारैः समं तत्र दशरात्रेणशुद्ध्यतीति” मरीचिवचनेन शिष्यस्य गुरुप्रेतकार्य्यकरण-निमित्तदशाहाशौचमुक्तम्भवति। अत्र गुरुशब्द आचा-र्य्यादिरूपः। गुरुत्वमत्राप्यस्ति उपनयनादिकर्तृत्वात्। ततश्च दत्तकस्य प्रतिग्रहीतृक्रियाकरण एव दशरात्रा-शौचं सिद्ध्यति अन्यथा त्रिरात्रमेव पूर्वोक्तवचनात्। एवं दत्तकस्य प्रतिग्रहीतुस्त्रिपुरुषानन्तरवर्तिसपिण्डमरणेएकाहः
“एकाहस्तु सपिण्डानाम्” इति पूर्वोक्तमरीचि-वाक्यात्। सोदकसगोत्रयोर्मरणे स्नानमात्रम्।
“अन्या-श्रितेषु दारेषु परपत्नीसुतेषु च” इति पूर्वोक्तप्रजापति-वाक्यात्”। ( अन्येऽपि मीमांसादौ विशेषाः सन्ति ते च ततएवावगन्तव्या विस्तरभयात् न लिखिताः। दत्तकचन्द्रिकानुसारिव्यवस्था वङ्गदेशे प्रचलिता मीमां-सानुसारिव्यवस्था तु पाश्चात्त्यदेशप्रचलितेति भेदः। ( वीरमित्रोदये अकृतानुज्ञे भर्त्तरि मृते स्त्रिया दत्तकोग्रहीतुं शक्यते इति व्यवस्थापितम् यथा
“न तु स्त्री पुत्रं दद्यात्प्रतिगृण्हीयाद्वान्यत्रानुज्ञाना-द्भर्त्तुरिति”। अत्र भर्त्रनुज्ञां विना स्त्रियाः पुत्रप्रति-ग्रहनिषेधाददत्तानुज्ञे भर्त्तरि मृते बिधवया कृतःपुत्रो दत्तको न भवतीत्याहुस्तन्न अपुत्रस्य गत्यभावात्-पुत्रकरणस्यावश्यकत्वश्रवणाच्छास्त्रमूलकतदनुज्ञायास्तत्राप्य-क्षतेः। न चैवमनुज्ञानादन्यत्रेति व्यर्थम् व्यावर्त्त्या-भावाच्छास्त्रीयानुमतेः सर्वत्रावश्यकत्वादिति वाच्यम्। मुमुक्षोः, पत्न्यन्तरे पुत्रवतो वानुज्ञाया असम्भवाद्भार्य्यायदि स्वपुत्रार्थिनी तां प्रति निषेधात्। तथा हि
“सर्वा-सामेकपत्नीनामेका चेत्पुत्रिणी भवेत्। सर्वास्तास्तेन पु-त्रेण प्राह पुत्रवतीर्मनुरिति”। पुत्रकार्य्यश्राद्धादेः सपत्नी-पुत्रेण सिद्धेर्भर्त्रनुज्ञां विना तादृश्याः पुत्रो न कार्य्यः। उभयोरपि तत्र कार्य्यस्य तेन निष्पत्तेः। भर्त्तुर्हि सऔरस एव मुख्यः तस्या अपि दत्तवद्गौण इति तादृश्याभर्त्रनुमतिमन्तरेणेतरो न प्रतिग्राह्य इति तात्प-र्य्यार्थः। वस्तुतस्तु
“भ्रातॄणामेकजातानामेकश्चेत् पुत्रवान्भवेत्। सर्वां स्तां स्तेन पुत्रेण पुत्रिणो मनुरब्रवीदिति” वचनवदेतस्यापि भ्रातृपुत्रस्य गौणदत्तकपुत्रत्वादिसम्भ-वेऽन्यपुत्रप्रतिनिधिर्न कार्य्य इत्यर्थकतया मिताक्षरा-[Page3455-b+ 38] स्मृतिचन्द्रिकादौ व्याख्यातत्वाद्भर्त्तरि जीवति भार्य्ययास्वातन्त्र्येण तदननुमत्या न पुत्रीकरणीय इति भर्त्तुरनु-ज्ञानादन्यत्रेत्यस्यार्थः। मृते तु तस्मिन् न पारतन्त्र्यम्तस्या यत्पारतन्त्र्यं तदनुमतिरेवापेक्षिता। एवं सतिदृष्टार्थता भवति प्रतिषेधस्य,। तस्माददत्तानुज्ञे मृतेऽपिभर्त्तरि भार्य्याया दत्तकादिकरणमविरुद्धम्। मनुवचनद्व-यस्य पूर्वोक्तार्थकत्वे उपपत्तिरपि मिताक्षरादावेवोक्ता”। ( इयमपि व्यवस्था पाश्चात्त्यकदेशे प्रचलिता।

८ वैश्यस्योपाधिभेदे
“शर्मा देवश्च विप्रस्य वर्मा त्राता चभूभुजः। भूतिर्दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्” उद्वा॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Given, presented, made over, assigned.
2. Preserved, guarded, protected. m. (-त्तः)
1. The name of a king.
2. A saint; also दत्तात्रेय।
3. A common surname or title of a man of the Vaisya or third tribe, at present common to the Kayeth class. n. (-त्तं) A gift, a donation. E. दा to give, affix कर्मणि क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्त [datta] दत्तक [dattaka] दत्रिम [datrima], दत्तक दत्रिम See under दा.

दत्त [datta], p. p. [दा कर्मणि-क्त]

Given, given away, presented.

Made over, delivered, assigned.

Placed, stretched forth.

Preserved, guarded; see दा.

त्तः One of the twelve kinds of sons in Hindu law; (also called दत्त्रिम); माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ॥ Ms.9.168.

A title added to the names of Vaiśyas; cf. the quotation under गुप्त.

N. of a son of Atri and Anasūyā; see दत्तात्रेय below. -त्तम् Gift, donation; य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते Ch. Up.5.1.3; स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः Rām.7.2.29. -Comp. -अनप (पा) कर्मन्, -अप्रदानिकम् non-delivery or resumption of gifts, one of the 18 titles of Hindu law; Ms.8.4. -अवधान a. attentive; दत्तावधानः कुसृतिष्विव ध्यानं ततान सः Ks.24.98.-आत्मन् m. an orphan or a son who being deserted by his parents, offers himself to persons disposed to adopt him; दत्तात्मा तु स्वयं दत्तः Y.2.131. -आत्रेयः N. of a sage, son of Atri and Anasūyā, considered as an incarnation of Brahmā, Viṣṇu and Maheśa; Bhāg. 9.23.24. -आदत्त a. given and received. -आदर a.

showing respect, respectful.

treated with respect.-क्षण a. to whom occasion or a festival has been given; रेमे क्षणदया दत्तक्षणस्त्रीक्षणसौहृदः Bhāg.3.3.21. -दृष्टि a. looking at; Ś.1.7 (v. l.). -नृत्योपहार a. presented with the offering of a dance, i. e. complimented with a dance; बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः Me.34. -शुल्का a bride for whom a dowry has been paid; Ms.9.97.-हस्त a. having a hand given for support, supported by the hand of; शंभुना दत्तहस्ता Me.6 'leaning on Śambhu's arm'; स कामरूपेश्वरदत्तहस्तः R.7.17; (fig.) being given a helping hand, supported, aided, assisted; दैवेनेत्थं दत्तहस्तावलम्बे Ratn.1.8; वात्या खेदं कृशाङ्ग्याः सुचिरमव- यवैर्दत्तहस्ता करोति Ve.2.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्त mfn. ( दे)protected L.

दत्त mfn. honoured L.

दत्त mfn. (1. दा)given , granted , presented RV. i f. , viii , x AV. etc.

दत्त mfn. placed , extended W.

दत्त mfn. (with पुत्त्र)= त्त्रिमMBh. xiii , 2616

दत्त m. a short form([ Pa1n2. 5-3 , 83 Ka1r. Pat. ])of names so terminating( यज्ञ-, देव-, जयetc. ) which chiefly are given to वैश्यmen , vi , 2 , 148 ; v , 3 , 78 ff. Ka1s3. Mn. ii , 32 Kull. Sa1h. vi , 141

दत्त m. ( Pa1n2. 6-1 , 205 Ka1s3. )N. of an ascetic Ta1n2d2yaBr. xxv , 1 5 , 3 (snake-priest) MBh. xii , 10875 BhP. iv , 19 , 6

दत्त m. = त्ता-त्रेय, 1 , 15 ; vi , 15 , 14

दत्त m. N. of a son of राजाधिदेयसूरHariv. 2033

दत्त m. of a sage in the 2nd मन्व्-अन्तर, 417

दत्त m. of the 7th वासुदेवJain. L.

दत्त m. of the 8th तीर्थ-करof the past उत्सर्पिणीib.

दत्त n. a gift , donation ChUp. v BhP. i , 5 , 22

दत्त n. (names so terminating given to वेश्यास्Sa1h. vi , 14I )

दत्त n. See. अ-.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--a sage of the स्वारोचिष epoch. M. 9. 8.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DATTA (DATTAKA) : See under Dattātreya.


_______________________________
*6th word in left half of page 206 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दत्त&oldid=430592" इत्यस्माद् प्रतिप्राप्तम्