दत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्र¦ न॰ दा--बा॰ कत्रन्।

१ धने
“इन्द्र! यत्ते माहिनंदत्रम्” ऋ॰

३ ।

३६ ।

९ ।
“दत्रं धनम्” भा॰।
“दत्रेविश्वा अधिथा इन्द्र! कृष्टीः” ऋ॰

४ ।

१७ ।

६ ।
“दत्रेधने” भा॰।

२ हिरण्ये निरु॰
“यो दत्रवां उषसो नप्रतीकम्” ऋ॰



५० ।

८ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्रम् [datram], Ved. A gift, donation.

"https://sa.wiktionary.org/w/index.php?title=दत्र&oldid=500132" इत्यस्माद् प्रतिप्राप्तम्