दद्रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दद्रुः, पुं, कच्छपः । इति संक्षिप्तसारे उणादि- वृत्तिः ॥ (ददाति कण्डूमिति । दद + बाहुल- कात् रुः । यद्वा, दरिद्राति दुर्गच्छत्यनेनेति । दरिद्रा + मृगय्वादित्वात् कुप्रत्ययेन साधुः । इत्यु- ज्ज्वलदत्तः । १ । ९२ ।) रोगविशेषः । दाद हेमक्षीरी व्याधिघातः शिरीषो निम्बः सर्ज्जो वत्सकः साजकर्णः । शीघ्रं तीव्रा नाशयन्तीह दद्रूः स्नानालेपोद्घर्षणेषु प्रयुक्ताः ॥” इति च सुश्रुते चिकित्सितस्थाने नवमेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दद्रु¦ पु॰ ददते कण्डूं दद--रु। रोगभेदे।
“सकर्ण्डुरागपिडकंदद्रुमण्डलमुद्गतम्” भावप्र॰। उद्गतं उच्छूनम्कुष्ठशब्दे

२१

५४ पृ॰ दृश्यम्। स्वार्थे क। द्रद्रुक तत्रार्थेशब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दद्रु¦ m. (-द्रुः) Cutaneous and herpetick eruptions; also दद्रूः or with कन् added दद्रुक m. (-कः).

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दद्रु [dadru] द्रू [drū] ण [ṇ], (द्रू) ण a. Herpetic, afflicted with a cutaneous disease.

दद्रुः [dadruḥ], [दद्-रु]

A cutaneous eruption, herpes.

A kind of leprosy.

A tortoise. -Comp. -घ्नः N. of a plant, Cassia Tora (Mar. टाकळा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दद्रु m. a tortoise Un2vr2.

दद्रु f. (also दरUn2. k.)= द्रूSus3r. i , 11 and 45 ; v , 8.

"https://sa.wiktionary.org/w/index.php?title=दद्रु&oldid=282818" इत्यस्माद् प्रतिप्राप्तम्