दन्तच्छद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तच्छदः, पुं, (दन्ताश्छाद्यन्तेऽनेनेति । छद संवरणे + णिच् + “पुंसि संज्ञायां घः प्रायेण ।” । ३ । ३ । ११८ । इति घः । “छादेर्घेऽद्व्युपसर्गस्य ।” ६ । ४ । ९६ । इति ह्रस्वः ।) ओष्ठः । इति हलायुधः ॥ (यथा, ऋतुसंहारे हेमन्तवर्णनायाम् । १२ । “दन्तच्छदैर्दन्तविधातचिह्नैः स्तनैश्च पाण्यग्रकृताभिलेखैः । संसूच्यते निर्द्दयमङ्गनानां रतोपभोगो नवयौवनानाम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तच्छद¦ पु॰ दन्ताश्छाद्यन्तेऽनेन छद--णिच्--घ ह्रस्वः। ओष्ठे (ठों ट) हलायुधः।
“निंस्ते दन्तच्छदं न वा” भट्टिः।
“दन्तच्छदैः सव्रणदन्तचिह्नैः” ऋतुसंहारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तच्छद¦ m. (-दः) A lip. E. दन्त a tooth, and छद a cover.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तच्छद/ दन्त--च्छद m. ( Ka1s3. on Pa1n2. 3-3 , 118 and vi , 4 , 96 )" tooth cover " , a lip Bhartr2. R2itus. etc.

"https://sa.wiktionary.org/w/index.php?title=दन्तच्छद&oldid=283417" इत्यस्माद् प्रतिप्राप्तम्