दन्तमूलीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तमूलीय¦ पु॰ दन्तमूले भवः छ। तवर्गादौ। दन्त्यशब्दे दृश्यम।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तमूलीय/ दन्त-- mfn. belonging to ल, dental (letter) RPra1t. i , v.

"https://sa.wiktionary.org/w/index.php?title=दन्तमूलीय&oldid=283669" इत्यस्माद् प्रतिप्राप्तम्