सामग्री पर जाएँ

दन्तावल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तावलः, पुं, (अतिशयितौ दन्तौ अस्य । दन्त + “दन्तशिखात् संज्ञायाम् ।” ५ । २ । ११३ । इति वलच् । “वले ।” ६ । ३ । ११८ । इति दीर्घः ।) हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा, मनुटीकायां कुल्लूकभट्टः । ७ । १०६ । “सिंहः प्रबलमतिस्थूलमपि दन्तावलं हन्तुमा- क्रमति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तावल पुं।

हस्तिः

समानार्थक:दन्तिन्,दन्तावल,हस्तिन्,द्विरद,अनेकप,द्विप,मतङ्गज,गज,नाग,कुञ्जर,वारण,करिन्,इभ,स्तम्बेरम,पद्मिन्,गज,करेणु,पीलु

2।8।34।1।2

दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः। मतङ्गजो गजो नागः कुञ्जरो वारणः करी॥

अवयव : गजगण्डः,मदजलम्,गजमस्तकौ,गजललाटम्,गजनेत्रगोलकम्,गजापाङ्गदेशः,गजकर्णमूलम्,गजकुम्भाधोभागः,वाहित्थाधोभागदन्तमध्यम्,गजस्कन्धदेशः,गजमुखादिस्थबिन्दुसमूहः,गजपार्श्वभागः,अग्रभागः,गजजङ्घापूर्वभागः,गजजङ्घापरोभागः,हस्तिगर्जनम्,करिहस्तः,इभदन्तः

पत्नी : हस्तिनी

स्वामी : हस्तिपकः

सम्बन्धि2 : गजतोदनदण्डः,गजबन्धनस्तम्भः,गजशृङ्खला,गजाङ्कुशः,गजमध्यबन्धनचर्मरज्जुः,गजसज्जीकरणम्,गजपृष्टवर्ती_चित्रकम्बलः,गजबन्धनशाला,हस्तिपकः

वैशिष्ट्यवत् : मदजलम्

जन्य : करिपोतः

वृत्तिवान् : हस्तिपकः

 : इन्द्रहस्तिः, पूर्वदिग्गजः, आग्नेयदिग्गजः, दक्षिणदिग्गजः, नैरृतदिग्गजः, पश्चिमदिग्गजः, वायव्यदिग्गजः, उत्तरदिग्गजः, ईशानदिग्गजः, यूथमुख्यहस्तिः, अन्तर्मदहस्तिः, करिपोतः, मत्तगजः, गतमतगजः, हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तावल¦ पु॰ दन्त + अस्त्यर्थे वलच् पूर्वपददीर्घः। हस्तिनि अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तावल¦ m. (-लः) An elephant. E. दन्त a tooth, वलच् affix, and the final of दन्त made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तावलः [dantāvalḥ] दन्तिन् [dantin], दन्तिन् m. An elephant; Bv.1.6; तृणैर्गुणत्वमापन्नेर्बध्यन्ते मत्तदन्तिनः H.1.35; R.1.71; Ku. 16.2; दृष्ट्यैवाङ्कुशमुद्रया निगडितो दारिद्र्यदन्तावलः Sūktisundara 5.3. The Nm. adds: दन्ती तु वारणे, क्रोडे, श्वाने, व्याघ्रे, मृगा- धिपे । ओषधीनागहेरम्बसोमेष्वप्यथ...... ॥ -Comp. -दन्तः ivory.-मदः the juice exuding from the temples of an elephant in rut. -वक्त्रः Gaṇeśa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तावल m. ( 113 ; vi , 3 , 118 ) " tusked " , an elephant Mn. vii , 106 Kull.

दन्तावल m. N. of a man GopBr. i , 2 , 5.

"https://sa.wiktionary.org/w/index.php?title=दन्तावल&oldid=283996" इत्यस्माद् प्रतिप्राप्तम्