दन्तिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तिका, स्त्री, (दन्ती एव । स्वार्थे कन् टाप् पूर्ब्ब- ह्रस्वश्च ।) दन्तीवृक्षः । इत्यमरः । २ । ४ । १४४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तिका स्त्री।

वज्रदन्ती

समानार्थक:मकूलक,निकुम्भ,दन्तिका,प्रत्यक्श्रेणी,उदुम्बरपर्णी

2।4।144।2।2

वायसोली स्वादुरसा वयस्थाथ मकूलकः। निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तिका¦ स्त्री दम--तन् + गौरा॰ ङीष् स्वार्थे क ह्रस्वः। दन्तीवृक्षे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तिका¦ f. (-का) A plant, commonly Danti, (Droton polyandrum.) E. कन् added to दन्ती; also rerd दन्तिजा f. (-जा।)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तिका f. ( इक)Croton polyandrum (yielding a pungent oil) L.

"https://sa.wiktionary.org/w/index.php?title=दन्तिका&oldid=284018" इत्यस्माद् प्रतिप्राप्तम्