दभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दभ, इ क नोदे । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) इ क, दम्भयति । नोदः प्रेरणम् । इति दुर्गादासः ॥

दभ, क नोदे । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-सेट् ।) क, दाभयति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दभ¦ प्रेरणे चु॰ उभ॰ सक॰ सेट् इदित्। दम्भयति ते अदद-म्भत् त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दभ¦ r. 10th cl. (दभयति-ते) also दभि (दम्भयति-ते) To order, to command. चुरा० उभ० सक० सेट् इदित् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दभः [dabhḥ], Ved. Deception, fraud.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दभ mfn. deceiving RV. v , 19 , 4

दभ mfn. ( आय) , dat inf. to deceive , 44 , 2 ; vii , 91 , 2 ; ix , 78 , 8 AV. iv

दभ mfn. See. अ-.

"https://sa.wiktionary.org/w/index.php?title=दभ&oldid=500143" इत्यस्माद् प्रतिप्राप्तम्