दमक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमकः, त्रि, (दमयतीति । दम + णिच् + ण्वुल् ।) दमनकर्त्ता । इति व्याकरणम् ॥ (यथा मनुः । ३ । १६२ । “हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमक¦ mfn. (-कः-का-कं) A tamer, a subduer. E. दम् to tame, affix ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमक [damaka], a. Taming, subduing, conquering; हस्तिगोश्वोष्ट्र- दमकः Ms.3.162.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमक mfn. ( Pa1n2. 7-3 , 34 Ka1s3. ) ifc. taming , a tamer Mn. iii , 162 MBh. xiii , 1651.

"https://sa.wiktionary.org/w/index.php?title=दमक&oldid=284331" इत्यस्माद् प्रतिप्राप्तम्