दमन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमनम्, क्ली, (दम + भावे ल्युट् ।) दण्डः । यथा, “अत्युच्छ्रितस्य दमनमुचितञ्च श्रुतौ श्रुतम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

दमनः, पुं, (दाम्यतीति । दम + ल्युः ।) पुष्प- विशेषः । दोना इति भाषा । तत्पर्य्यायः । पुष्पचामरः २ । इति त्रिकाण्डशेषः ॥ (यथा, “दमनस्तु वरस्तिक्तो हृद्यो वृष्यः सुगन्धिकः । ग्रहणाद्विषकुष्ठास्रक्लेदकण्डूत्रिदोषजित् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) वीरः । उपशान्तः । इति शब्दरत्नावली ॥ कुन्दवृक्षः । इति राजनिर्घण्टः ॥ (ऋषि- विशेषः । यथा, महाभारते । ३ । ५३ । ६ । “तमभ्यच्छत् ब्रह्मर्षिर्दमनो नाम भारत ! । तं स भीमः प्रजाकामस्तोषयामास धर्म्मवित् ॥” अस्य भीमस्य पुत्त्रविशेषः । यथा, तत्रैव । ३ । ५३ । ९ । “कन्यारत्नं कुमारांश्च त्रीनुदारात् महायशाः । दमयन्तीं दमं दान्तं दमनञ्च सुवर्च्चसम् ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ३४ । “मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ॥” “स्वाधिकारात् प्रमाद्यन्तीः प्रजा दमयितुं शीलं यस्य वैवस्वतादिरूपेण स दमनः ।” इति तद्भाष्ये शङ्कराचार्य्यः ॥ महादेवः । यथा, महाभारते । १३ । १७ । १३६ । “महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमन¦ न॰ दम--भावे ल्युट्।

१ दण्डे

२ इन्द्रियादीनां बाह्यवृत्ति-निरोधे। कर्त्तरि अच्। (दोना) ख्याते

३ पुष्पचामरे पुष्प-प्रधाने वृक्षभेदे
“दमनस्तु रसे तिक्तो हृद्यो वृष्यः सुग-न्धिकः। ग्रहणीविषकुष्ठास्रच्छेदकण्डूत्रिदोषजित्” भावप्र॰। दमनारोपणोत्सवश्च नि॰ सि॰ उक्तो यथा
“चैत्रशुक्लद्वादश्यांदमनोत्सवः
“द्वादश्यां चैत्रमासस्य शुक्लायां दमनोत्सवः। वौधायनादिभिः प्रोक्तः कर्त्तव्यः प्रतिवत्सरमिति” रामा-र्चनचन्द्रिकोक्तेः
“ऊर्जे व्रतं मधौ दोला श्रावणे तन्तु-पूजनम्। चैत्रे च दमनारोपमकुर्वाणी व्रजत्यधः” इतितत्रैव पाद्मवचनाच्च। शिवभक्तादिभिस्तु चतुर्दश्यादौकार्य्यः
“तत्र स्यात् स्वीयतिथिषु वह्न्यादेर्दमनार्पणम्” इति तत्रैवीक्तेः। ज्योतिःप्रकाशेऽपि
“स्वस्वदेवप्रतिष्ठायांमन्त्रसंग्रहणे तथा। पवित्रदमनारोपे ग्राह्या तत्तत्तिथि-र्वुधैः”। तिथयस्तु
“वह्निर्विरिञ्चिर्निरिजा गणेशः[Page3469-a+ 38] फणी विशाखो दिनकृन्महेशः। दुर्गान्तको विश्वहरिःस्मरश्च शर्वः शशी चेति तिथीषु पूज्याः” इत्युक्ताःआगमोक्तदीक्षावतो दमनरीपणविधिः रामार्चनचन्द्रिका-याम्। तद्विधिस्तत्रैव दृश्यः।

४ उपशान्ते

५ वीरे शब्दर॰।

६ कुन्दवृक्षे राजनि॰।

७ ऋषिभेदे दमयन्तीशब्दे दृश्यम्।
“यद्वरात् भीमस्य नृपस्य दमयन्तीकन्यावरलाभः।
“दमनादमानाक् प्रसेदुषस्तनयां तथ्यगिरस्तपोधनात्। वरमाप” नैष॰। दमयति--दम--णिच्--ल्यु।

८ शासनकर्त्तरित्रि॰ दुष्टदमनः सर्वदमन इत्यादि।

९ विदर्भाधिपभीम-नृपसुतभेदे च दमयन्तीशब्दे दृश्यम्। स्वाधिकारात्-प्रमाद्यन्तीः प्रजाः दमयितुं शीलमस्य युच्।

१० परमेश्वरे।
“मरीचिर्दमनो हंसः” विष्णुस॰।
“वैवस्वतादिरूपेण दम-यितृत्वात् वा” भाष्योक्तेस्तथात्वम्। भावे ल्युट्।

११ दमनेन॰
“न्यस्य दुष्टदमनक्षमं हरिम्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमन¦ m. (-नः)
1. A hero.
2. A philosopher.
3. A kind of flower, common- ly Dona, (Artemisia.) n. (-नं) Taming, subduing. E. दम् to tame, भावे ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमन [damana], a. (-नी f.) [दम् भावे ल्युट्] Taming, subduing, overpowering, conquering, defeating; जामदग्न्यस्य दमने नैवं निर्वक्तुमर्हसि U.5.32; Bh.3.89; so सर्वदमन, अरिदमन &c.

Tranquil, passionless,

नः A charioteer; Bhāg.4.26.2.

A warrior.

The Kunda plant.

An epithet of Viṣṇu.

नम् Taming, subjugation, curbing, restraint,

Punishing, chastising, दुर्दान्तानां दमनविधयः क्षत्रियेष्वायतन्ते Mv.3.34.

Self-restraint.

Slaying, killing; जामदग्न्यस्य दमने न हि निर्बन्धमर्हसि U.5.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमन mf( ई)n. ifc. taming , subduing , overpowering MBh. viii Bhartr2.

दमन mf( ई)n. self-controlled , passionless , 26 , 2

दमन mf( ई)n. ( g. नन्द्य्-आदि)Artemisia indica Mantram. xxiii

दमन mf( ई)n. N. of a समाधिKa1ran2d2. xvii , 18

दमन mf( ई)n. of यामायन(author of RV. x , 16 ) RAnukr.

दमन mf( ई)n. of a son of वसु-देवby रोहिणिHariv. 1951

दमन mf( ई)n. of a ब्रह्मर्षिNal. i , 6 Va1yuP. i , 23 , 115

दमन mf( ई)n. of a son of भरद्वाजKa1s3i1Kh. lxxiv

दमन mf( ई)n. of an old king MBh. i , 224

दमन mf( ई)n. of a विदर्भking Nal. i , 9

दमन n. taming , subduing , punishing MBh. R. S3ak. BhP. BrahmavP.

दमन n. self-restraint W.

दमन n. N. of a शक्तिHcat. i , 8 , 405.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Vasudeva and रोहिणि. Br. III. ७१. १६५; M. ४६. १२. वा. ९६. १६३.
(II)--a commander to aid विषन्ग, killed by कामेस्वरी. Br. IV. २५. ३०, ४६, ९४.
(III)--a son of Angirasa. M. १९६. 2.
(IV)--the अवतार् of the Lord in the third द्वापर; had four sons, विशोक, विकेश, etc. वा. २३. १२३.
(V)--a ऋत्विक् at ब्रह्मा's sacrifice. वा. १०६. ३६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DAMANA I : A brother of Damayantī. In Mahābhārata, Vana Parva, Chapter 53, Stanza 8 it is mentioned that King Bhīma had a daughter named Damayantī, and three sons named Dama, Dānta and Damana.


_______________________________
*9th word in right half of page 195 (+offset) in original book.

DAMANA II : A hermit. Bhīma the King of Vidarbha pleased this hermit, who blessed the King and said that he would get children. Accordingly the king got Dama- yantī as his daughter and Dama, Dānta and Damana as his sons. (M.B. Vana Parva, Chapter 53).


_______________________________
*10th word in right half of page 195 (+offset) in original book.

DAMANA III : The son of the King Paurava. Dhṛṣṭa- dyumna killed Damana in the battle of Bhārata. (M.B. Bhīṣma Parva, Chapter 61, Stanza 20).


_______________________________
*11th word in right half of page 195 (+offset) in original book.

DAMANA IV : A son of Bharadvāja. After the investiture with the Brahma string (upanayana) Damana started on a travel. On the way near Amarakaṇṭaka he met with the hermit Garga who talked to him about the glory of Kāśi. Damana who was a seeker of spiritual knowledge, stopped his travel and sat down to do penance and thus leaving his body he attained heaven. (Skanda Purāṇa, Chapter 2, 4, 74).


_______________________________
*12th word in right half of page 195 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दमन&oldid=507531" इत्यस्माद् प्रतिप्राप्तम्