दमनक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमनकः, पुं, (दमन एव । स्वार्थे कन् ।) वृक्ष- विशेषः । दोना दति भाषा । तत्पर्य्यायः । दमनः २ दान्तः ३ गन्धोत्कटा ४ मुनिः ५ जटिला ६ दण्डी ७ पाण्डुरागः ८ ब्रह्मजटा ९ पुण्डरीकः १० तापसपत्री ११ पत्री १२ पवि- त्रकः १३ देवशेखरः १४ कुलपत्रः १५ विनीतः १६ तपस्विपत्रः १७ । इति राजनिर्घण्टः ॥ मुनि- पुत्त्रः १८ तपोधनः १९ गन्धोत्कटः २० ब्रह्म- जटी २१ कुलपुत्त्रकः २२ । इति भावप्रकाशः ॥ अस्य गुणाः । शीतलत्वम् । तिक्तत्वम् । कषाय- त्वम् । कटुत्वम् । कुष्ठदोषद्बन्द्बत्रिदोषविष- विस्फोटविकारहरत्वञ्च । इति राजनिर्घण्टः ॥ हृद्यत्वम् । वृष्यत्वम् । सुगन्धित्वम् । ग्रहण्यस्र- क्लेदकण्डूनाशित्वञ्च । इति भावप्रकाशः ॥ (क्ली, षडक्षरच्छन्दोविशेषः । यथा, चिन्तामणिधृत- वचनम् । “द्विगुणनगणमिह वितनु हि । दमनकमिति गदति शुचि हि ॥” एकादशाक्षरच्छन्दोविशेषोऽपि । यथा, तत्रैव । “द्विजवरगणयुगममलं तदनु च कलय कर- तलम् । फणिपतिवरपरिगदितं दमनकमिदमति- ललितम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमनक¦ पु॰ स्वार्थे क।

१ दमनवृक्षे
“द्विगुणनगणमिह वित-नुहि। दमनकमिति गदति शुचि हि” इत्युक्ते

२ षड-क्षरपादके छन्दोभेदे

३ एकादशाक्षरपादके छन्दोभेदे च।
“द्विजवर! युगलममलं तदनु कलय नलघुगुरुकम्। फणिपतिवरपरिगदितं दमनकमिदमतिललितम्” वृ॰ र॰ टी॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमनकः [damanakḥ], N. of a tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमनक m. Artemisia indica VarBr2S. lxxvii , 13 BhavP. ii

दमनक m. N. of a man Bharat2. iii

दमनक m. of a jackal Pan5cat. i , 25/26. Katha1s. lx , 19 ff.

दमनक m. (n.?) N. of a metre of 4 times 6 short syllables

दमनक m. of another of 4 lines of 10 short syllables and one long each.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DAMANAKA I : One of characters in a story, of Pañca- tantra. (See Mitrabhedam).


_______________________________
*13th word in right half of page 195 (+offset) in original book.

DAMANAKA II : A daitya (asura) Mahāviṣṇu in his incarnation as Matsya (Matsyāvatāra), killed this asura who was a dweller of the sea. Viṣṇu threw the body of the asura into the earth. By the touch of the Lord the body became fragrant and it was changed to a plant which is known as (Kozhunnu or Kozhuntu) Dama- nakam. (Skanda Purāṇa).


_______________________________
*14th word in right half of page 195 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दमनक&oldid=430630" इत्यस्माद् प्रतिप्राप्तम्