सामग्री पर जाएँ

दम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्, क्ली, (ददाति आनन्दमिति । दा + बाहुल- कात् कः ।) भार्य्य । इत्येकाक्षरकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्¦ अव्य॰ दम--विच्। कलत्रे शब्दार्थचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्¦ ind. A wife. E. दम् to subject, affix क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम् [dam], 4 P. (दाम्यति, दमित, दान्त)

To be tamed.

To be calm or tranquil; Ms.4.35;6.8;7.141.

To tame, subdue, conquer, restrain; यमो दाम्यति राक्षसान् Bk.18.29; दमित्वाप्यरिसंघातान् 9.42,19;15.37.

To pacify. -Caus. (दमयति-ते)

To tame.

To subdue, conquer, overpower; अस्त्वयं सर्वदमनः सर्वं हि दमयत्यसौ Mb.1.74.8.

To afflict, crush down; अतिभारेण दमयति Pt.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम् cl.4. दाम्यति( Pa1n2. 7-3 , 74 ; ind.p. दान्त्वाand दमित्वा, 2 , 56 ; aor. Pass. अदमि, 3 , 34 Ka1s3. ; P. मित्Bhat2t2. xv , 37 )to be tamed or tranquillised S3Br. xiv , 8 , 2 , 2 ( Impv. दाम्यत); to tame , subdue , conquer MBh. vii , 2379 and BhP. iii , 3 , 4 ( ind.p. दमित्वा) Bhat2t2. : cl.9. irreg. (? Subj. 2. sg. दनस्) id. RV. i , 174 , 2 : Caus. दमयति( p. मयत्; A1. Pa1n2. 1-3 , 89 )to subdue , overpower RV. vii , 6 ; x , 74 , 5 AV. v , 20 , 1 MBh. Ra1jat. ; Desid. See. दान्; ([ cf. ? , ? ; Lat. domare etc. ])

दम् m. a house RV. x , 46 , 7 ( gen. pl. दमाम्)

दम् m. पतिर् दन्( gen. sg.)= दम्-पतिस्, 99 , 6 ; 105 , 2 ; i , 149 , 1 ; 153 , 4

दम् m. पति दन्= दम्-पती, 120 , 6

दम् m. शिशुर् दन्" a child of the house " , x , 61 , 20

दम् m. ([See. ? etc. ])

"https://sa.wiktionary.org/w/index.php?title=दम्&oldid=284519" इत्यस्माद् प्रतिप्राप्तम्