दम्पति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्पति¦ m. du. (-ती) Husband and wife. E. दम् a wife, and पति a husband. जाया च पतिश्च द्वन्द्वे जायाशब्दस्य पक्षे दमादेशः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्पति/ दम्--पति m. ( दम्-)(= Gk. ?-?) the lord of the house ( अग्नि, इन्द्र, the अश्विन्s) , i ; ii , 39 , 2 ( cf. Pa1n2. 1-1 , 11 1 Ka1s3. ) ; v , viii

दम्पति/ दम्--पति m. ( ई) du. ( g. राजदन्ता-दि, the comp. taken as a द्वंद्वand दम्in the sense of " wife ") , " the two masters " , husband and wife v , viii , x AV. Gobh. etc. (said of birds VarBr2S. vc Hit. )

दम्पति/ दम्-पति See. 2. दम्

"https://sa.wiktionary.org/w/index.php?title=दम्पति&oldid=500148" इत्यस्माद् प्रतिप्राप्तम्