दम्पती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्पती, पुं, (जाया च पतिश्च । राजदन्तादिगणे पाठात् जायाया दम्भावो वा निपात्यते ।) भार्य्यापती । इत्यमरः । २ । ६ । ३८ ॥ (यथा, मनुः । ३ । ११६ । भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि । भुञ्जोयातां ततः पश्चादवशिष्टन्तु दम्पती ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्पती पुं-द्वि।

दम्पती

समानार्थक:दम्पती,जम्पती,जायापती,भार्यापती

2।6।38।1।1

दम्पती जम्पती जायापती भार्यापती च तौ। गर्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम्.।

 : मातापितरौ, श्वश्रूश्वशुरौ

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्पती [dampatī], m. (du.)

The lord of the house (Agni, Indra, the Aśvins); दम्पतीव क्रतुविदा जनेषु Rv.2.39.2.

(comp. of जाया and पति) Husband and wife; तौ दम्पती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् R.1.35;2.7; Ms.3.116.

"https://sa.wiktionary.org/w/index.php?title=दम्पती&oldid=284529" इत्यस्माद् प्रतिप्राप्तम्