दम्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्भः, पुं, (दभ्यते इति । दम्भ दम्भे + घञ् ।) कपटः । (यथा, पञ्चतन्त्रे । १ । २२२ । “मुगुप्तस्यापि दम्भस्य ब्रह्माप्यन्तं न गच्छति ॥” अयन्तु अधर्म्मात् मृषागर्भे संजोतः । यथा, भागवते । ४ । ८ । २ । “मृषाऽधर्म्मस्य भार्य्यासीद्दम्भं मायाञ्च शत्रुहन् ! । असूत मिथुनं तत्तु निरृतिर्जगृहेऽप्रजाः ॥”) कल्कम् । शाटोपाहङ्कतिः । इति शब्दरत्ना- वली ॥ (यथा, गीतायाम् । १६ । १७ । “आत्मसम्भाविता स्तब्धा धनमानमदान्विताः । यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्ब्बकम् ॥” धर्म्मानुत्साहः । यथा, मनुः । ४ । १६३ । “नास्तिक्यं वेदनिन्दाञ्च देवतानाञ्च कुत्सनम् । द्वेषं दम्भञ्च मानञ्च क्रोधं तैक्ष्ण्यञ्च वर्जयेत् ॥” महादेवः । यथा, महाभारते । १३ । १७ । ७८ । “दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्भ पुं।

कपटः

समानार्थक:कपट,व्याज,दम्भ,उपधि,छद्म,कैतव,कुसृति,निकृति,शाठ्य,कल्क,कूट,गह्वर,निह्नव

1।7।30।1।3

कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे। कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्भ¦ पु॰ दन्भ--घञ्।

१ कपटे

२ शाट्ये अधार्मिकेणात्मनोधार्मिकत्वस्य ख्यापने

४ लोमवञ्चनाभ्यां विहितकर्मानुष्ठाने

५ पूजाप्राप्त्यर्थं स्वधार्म्मिकत्वख्यापने।
“द्वेषं दम्भं च मानंच क्रोधं तैक्ष्ण्यं च वर्ज्जयेत्” मनुः।
“सत्कारमान-पजार्घं तपो दम्भेन चैव यत्” गीता। न्यायसूत्रवृत्तौतु दम्भस्य रागविशेषेच्छाभेदरूपत्वमुक्तं यथा
“तद् त्रैराश्यं रागद्वेषमोहान्तर्भावात्” गौ॰ सू॰।
“तत्ररागपक्षः कामो मत्सरः स्पृहा तृष्णा लोभो माया दम्भः” इत्युक्त्वा
“कामो विरंसा रतिश्च विजातीयः संयोगः नारी-गताभिलाष इति तु न युक्तं स्त्रियः कामेऽव्याप्तेः मत्सरःस्वप्रयोजनप्रतिसन्धानं विना पराभिमतनिवारणेच्छा, यथाराजकीयादुदपानान्नोदकं पेयम् इत्यादि। एवं परगुण-निवारणेच्छाऽपि। स्पृहा धर्माविरोधेन प्राप्तीच्छा तृष्णाइदं मे न क्षियतामितीच्छा उचितव्ययाकरणेनापि धन-रक्षणेच्छारूपं कार्पण्यमपि तृष्णाभेद एव। धर्मविरोधेनपरद्रव्येच्छा लोभः, परवञ्चनेच्छा माया, कपटेन धार्मि-कात्वादिना स्वोत्कर्षख्यापनेच्छा दम्भः” गौ॰ वृ॰

४ ।

३ कामादिकदम्भान्तानामिच्छाविशेषरूपत्वात् रागरूपे दोषेअन्तर्भाव उक्तः अधिकं दोषशब्दे वक्ष्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्भ¦ r. 5th cl. (उ) दम्भु (दम्नोति)
1. To act deceitfully, to cheat, to impose upon, to trick or deceive.
2. To split or divide. r. 10th cl. (दम्भयते) To collect, to gather, to arrange or string. स्वा० प० अक० सेट् | सङ्घाते चुरा० आ० |

दम्भ¦ m. (-म्भः)
1. Deceit, fraud, cheating.
2. Hypocrisy.
3. Sin, wicked- ness.
4. Arrogance, pride. E. दम्भ to deceive, &c. affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्भः [dambhḥ], [दम्भ्-घञ्]

Deceit, fraud, trickery; Ms.4.163.

Religious hypocrisy; Bg.16.4.

Arrogance. pride, ostentation.

Sin, wickedness.

The thunderbolt of Indra.

An epithet of Śiva. -Comp. -चर्या deceit, hypocrisy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्भ m. deceit , fraud , feigning , hypocrisy Mn. iv , 163 MBh. etc.

दम्भ m. Deceit (son of अ-धर्मand मृषाBhP. iv , 8 , 2 ) Prab. ii

दम्भ m. इन्द्र's thunder bolt L.

दम्भ m. शिव

दम्भ m. N. of a prince( दर्भAgP. ; रम्भVP. ) PadmaP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Adharma. भा. IV. 8. 2. [page२-074+ २९]
(II)--a son of आयु. M. २४. ३५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DAṀBHA : A dānava or asura. Daṁbha was the son of Vipracitti an asura born to Kaśyapa by his wife Danu. This Daṁbha is the father of Śaṅkhacūḍa, an asura. Daṁbha received from their teacher Śukra, the spell known as the famous Viṣṇumantra and went to Puṣkara- tīrtha and did penance there for one lac of years. It was due to this penance that the son Śaṅkhacūda was born to him. (Devī Bhāgavata, Skandha 9).


_______________________________
*3rd word in left half of page 199 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दम्भ&oldid=500149" इत्यस्माद् प्रतिप्राप्तम्