दम्भिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्भिन्¦ त्रि॰ दन्भ--णिनि। दम्भकर्त्तरि।
“दम्भिहैतुक-पाषण्डवकवृत्तींश्च वर्ज्जयेत्” याज्ञ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्भिन्¦ mfn. (-म्भी-म्भिनी-म्भि)
1. Hypocritical.
2. Proud.
3. Wicked. m. (-म्भी) A hypocrite, an impostor. E. दम्भ, and णिनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्भिन् [dambhin], a. [दम्भ्-णिनि]

Wicked, proud.

Hypocritical. -m. A hypocrite, an impostor; दम्भिहैतुकपाखण्ण्डि- बकवृत्तींश्च वर्जयेत् Y.1.13; Bg.13.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्भिन् mfn. acting deceitfully , (m.) a deceiver , hypocrite Ya1jn5. i , 130 BhP. xii , 6 , 30

दम्भिन् mfn. See. अ-.

"https://sa.wiktionary.org/w/index.php?title=दम्भिन्&oldid=500151" इत्यस्माद् प्रतिप्राप्तम्