दय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दय, ञि ङ ग्रहणे । गतौ । वधे । दाने । अवने । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-सकं-सेट् ।) अवनं पालनम् । ञि, दयितोऽस्ति । ङ दयते दीनं दयालुः । तेषां दयसे न कस्मात् । अत्र कर्म्मणि षष्ठी । इति दुर्गादासः ॥

दयः, पुं, (दय + बाहुलकात् अप ।) दया । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दय¦ गतौ बधे, दाने पालने च भ्वा॰ आत्म॰ सक॰ सेट्। दयते अदयिष्ट अदयिढ्वम् अदयिध्वम् अदयिद्ध्वम्। दयाम्बभूव आस चक्रे।
“न वा पलायाञ्चक्रे विर्दयाञ्चक्रेन राक्षसः” भट्टिः दया दयितः।
“व्रजन्ति तेषां दयसे नकस्मात्”।
“स चापि रुधिरैर्मर्त्तः स्वेषामप्यदयिष्ट न” भट्टिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दय (ञ) ञिदय¦ r. 1st cl. (दयते)
1. To give.
2. To move.
3. To take.
4. To protect.
5. To hurt or kill. भ्वा० आ० सक० सेट् |

दय¦ mfn. (-यः-या-यं) Compassionate, tender-hearted. mf. (-यः-या) Tender- ness, compassion, clemency. E. दय् to preserve, affix अङ्, fem. affix टाप्।

"https://sa.wiktionary.org/w/index.php?title=दय&oldid=284631" इत्यस्माद् प्रतिप्राप्तम्