दयालु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दयालुः, त्रि, (दयते इति । दय + “स्पृहिगृहीति ।” ३ । २ । १५८ । इति आलुच् ।) दयायुक्तः । तत्पर्य्यायः । कारुणिकः २ कृपालुः ३ सूरतः ४ । इत्यमरः । ३ । १ । १५ ॥ (यथा, रघुः । १० । १९ । “दयालुमनघस्पृ ष्टं पुराणमजरं विदुः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दयालु वि।

दयालुः

समानार्थक:दयालु,कारुणिक,कृपालु,सूरत

3।1।15।1।1

स्याद्दयालुः कारुणिकः कृपालुः सूरतस्समाः। स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दयालु¦ त्रि॰ दय--आलुच्। कृपायुक्ते।
“दयामुरपि मकृष्णः” इत्युद्भटः।
“यशःशरीरे भव मे दयालुः”
“निरीक्षमाणः सुतरां दयालुः” रघुः। [Page3471-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दयालु¦ mfn. (-लुः-लुः-लु) Tender, compassionate. E. दया compassion, आलुच् affix; also दयालुक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दयालु [dayālu], [दय्-आलुच्] Kind, tender, merciful, compassionate; यशःशरीरे भव मे दयालुः R.2.57;3.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दयालु mfn. ( Pa1n2. 3-2 , 158 )= या-वत्MBh. etc. (with loc. Ragh. ii , 57 )

"https://sa.wiktionary.org/w/index.php?title=दयालु&oldid=284695" इत्यस्माद् प्रतिप्राप्तम्