दयित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दयितम् त्रि, (दय्यते स्मेति । दय + क्तः ।) प्रियम् । इत्यमरः । ३ । १ । ५३ ॥ (यथा, आर्य्यासप्त- शत्याम् । २८८ । “दृष्टमदृष्टप्रायं दयितं कृत्वा प्रकाशितन्त्वनया । हृदयं करेण ताडितमथ मिथ्याव्यञ्जितत्रपया ॥” यथा च पञ्चतन्त्रे । २ । १८९ । “दयितजनविप्रयोगो वित्तवियोगश्च केन सह्याः स्युः । यदि सुमहौषघकल्पो वयस्यजनसङ्गमो न स्यात् ॥”)

दयितः, पुं, (दय + क्तः ।) पतिः । इति जटा- धरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दयित वि।

प्रियम्

समानार्थक:अभीष्ट,अभीप्सित,हृद्य,दयित,वल्लभ,प्रिय,मधुर

3।1।53।2।4

तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्. अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दयित¦ पु॰ दय--क्त।

१ पत्यौ अमरः।

२ प्रियमात्रे त्रि॰।

३ भार्य्यायां स्त्री।
“दयिता दयिताननाम्बुजं दर-मीलन्नयना निरीक्षते” रसग॰।
“न गजा नगजादयिता दयिताः” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दयित¦ mfn. (-तः-ता-तं) Beloved, dear, desired. m. (-तः)
1. A husband.
2. A lover. f. (-ता)
1. A woman.
2. A wife or mistress. E. दय् to regard tenderly, affix क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दयित [dayita], p. p. [दय्-क्त] Beloved, desired, liked; Bk. 1.9. -तः A husband, lover, a beloved person; V. 3.5; दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते Bv.2.182.-ता A wife, one's beloved woman; दयिताजीवितालम्बनार्थी Me.4; R.2.3; Bv.2.182; Ki.6.13; दयिताजितः 'a hen-pecked husband'.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दयित mfn. cherished , beloved , dear MBh. R.

दयित mfn. protected Bhat2t2. x , 9

दयित m. a husband , lover S3ak. iii , 19/20 ( v.l. )

"https://sa.wiktionary.org/w/index.php?title=दयित&oldid=284739" इत्यस्माद् प्रतिप्राप्तम्