दय्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दय् [day], 1 Ā. (दयते, दयित)

To feel pity or compassion for, pity, sympathise with (with gen.) रामस्य दयमानो$ सावध्येति तव लक्ष्मणः Bk.8.119; तेषां दयसे न कस्मात् 2.33; 15.63.

To love, like, be fond of; दयमानाः प्रमदाः Ś.1. 4; Bk.1.9.

To protect; नगजा न गजा दयिता दयिताः Bk.1.9.

To go, move.

To grant, give, divide or allot.

To hurt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दय् cl.1 A1. दयते( p. दयमानRV. etc. ; aor. अदयिष्ट. Bhat2t2. ; pf. यां चक्रेPa1n2. 3-1 , 37 )to divide , impart , allot (with gen. , ii , 3 , 52 ; acc. RV. ); to partake , possess RV. Nir. ; to divide asunder , destroy , consume RV. vi , 6 , 5 ; x , 80 , 2 ; to take part in , sympathize with , have pity on( acc. , vii , 23 , 5 AV. S3Br. xiv Bhat2t2. ; gen. Das3. Bhat2t2. Katha1s. cxxi , 104 ); to repent RV. vii , 100 , i ; to go Dha1tup. : Caus. ( Pot. दययेत्)to have pity on( gen. ) BhP. ii , 7 , 42 : Intens. दन्दय्यते, दाद्Vop. xx , 8 f. ; See. अव-, निर्-अव-, वि-.

"https://sa.wiktionary.org/w/index.php?title=दय्&oldid=284778" इत्यस्माद् प्रतिप्राप्तम्