दर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर, व्य, (दीर्य्यते इति । दॄ + अप् ।) ईषदर्थः । इति मेदिनी । रे, ४७ ॥ (यथा, आर्य्यासप्त- शत्याम् । ३०० । “दरतरलेऽक्षिणि वक्षसि दरोन्नते तव मुखे च दरहसिते । आस्तां कुसुमं वीरः स्मरोऽधुना चित्रधनु- षापि ॥” “अक्षिणि नेत्रे ईषच्चञ्चले सति । तवेषदुन्नमिते वक्षसि मुखे च किञ्चिद्धसितवति सति ।” इति तट्टीका ॥)

दरम्, क्ली, शङ्खः । यथा । विष्णुं वन्दे दरकमल- कौमोदकीचक्रपाणिमिति क्रमदीपिका ॥

दरः, पुं क्ली, (दीर्य्यते वक्षोऽनेन । दॄ + “ग्रहवृदॄ- निश्चिगमश्च ।” ३ । ३ । ५८ । इति अप् ।) भयम् । (यथा, आर्य्यासप्तशत्याम् । २९५ । “दरनिद्राणस्यापि स्मरस्य शिल्पेन निर्गता- सून् मे । मुग्धे ! तव दृष्टिरसावर्ज्जुनयन्त्रेषुरिव हन्ति ॥”) गर्त्तः । इत्यमरः । ३ । ३ । १८४ ॥ (शङ्खः । यथा, भागवते । १ । ११ । २ । “स उच्चकाशे धवलोदरो दरो- ऽप्युरुक्रमस्याधरशोणशोणिमा । दाध्मायमानः करकञ्जसंपुटे यथाब्जषण्डे कलहंस उत्स्वनः ॥”) कन्दरे, पुं स्त्री । इत्यमरटीकायां भरतः ॥ (स्त्रियां ङीप् । यथा, ऋतुसंहारे । १ । २५ । “ध्वनति पवनविद्धः पर्व्वतानां दरीषु स्फुटति पटुनिनादः शुष्कवंशस्थलीषु ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर पुं।

भयम्

समानार्थक:दर,त्रास,भीति,भी,साध्वस,भय

1।7।21।1।1

चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्. विकारो मानसो भावोऽनुभावो भावबोधकः॥

वैशिष्ट्य : भयशाली

 : अग्न्यादिकृतभयम्, स्वपरसैन्याद्भयम्, स्वपक्षप्रभवभयम्

पदार्थ-विभागः : , गुणः, मानसिकभावः

दर पुं-नपुं।

बिलम्

समानार्थक:कुहर,सुषिर,विवर,बिल,छिद्र,निर्व्यथन,रोक,रन्ध्र,श्वभ्र,वपा,शुषि,अवधि,दर,अन्तर

3।3।185।1।1

दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ। तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे॥

 : भूमौ_वर्तमानं_रन्ध्रम्, कृत्रिमगृहाकारगिरिविवरम्, गिरिबिलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर¦ अव्य॰ दॄ--भये अप्।

१ ईषदर्थे।

२ भये,

३ गर्त्ते चपुंन॰। अमरः
“दरादराभ्यां दरकम्पिनी पपे” नैषधम्
“दरमीलन्नयनानिरीक्षते” रसगङ्गा॰।
“न जात-हार्द्देन न विद्विषादाः” किरा॰।

४ कन्दरे पुंस्त्री॰स्त्रीत्वे ङीप्।
“दरीगृहोत्सङ्कनिषक्तभासः”।
“दरीमुखोत्वितेन समीरणेन” कुमा॰।

५ शङ्खे शब्दार्थचि॰।
“सउच्चकाशे धवलो दरोदरीप्युरुक्रमस्याधरशीणशीणि-मेति” भाग॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर¦ mn. (-रः-रं)
1. Fear, terror.
2. A hole in the ground. n. (-रं) A conch- shell. ind. A little. f. (-रा-री)
1. A natural or artificial excavation in a mountain, a cave, a cavern, a grotto, &c.
2. A valley. E. दॄ to divide, to dread, &c. affix भावे अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर [dara], a. [दॄ-अप्] Tearing, rending, &c. (at the end of comp.)

Little, small; दरदलदरविन्दसुन्दरं ह्य हरिणदृशो नयनं न विस्मरामि Bv.2.7.

रः, रम् A cave, cavity, hole.

A conch-shell; दध्मौ दरवरम् Bhāg.1.11.1.

Poison.

रः Fear, terror, dread; सा दरं पृतना निन्ये हीयमाना रसादरम् Śi.19.23; न जातहार्देन न विद्विषा दरः Ki.1.33.

A stream.

The navel. -रा A hole in the ground, cave. -रम् ind. little, slightly (in comp.); दरमीलन्नयना निरीक्षते Bv.2.182,7; दरविगलित- मल्लीवल्लीचञ्चत्पराग &c. Gīt.1; so दरदलित-विकसित U.4; Māl.3.-Comp. -करः a staff. -तिमिरम् the darkness of fear; हरति दरतिमिरमतिघोरम् Gīt.1. -द a. causing fear. -दः, -दम् vermilion. -मन्थर a. a little slow; दरमन्थरचरण- विहारम् Gīt.11.2. -वरः, -इन्द्रः Visnu's conch (पाञ्चजन्य); Bhāg.1.11.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर mfn. ( Pa1n2. 3-3 , 58 )( दॄ) ifc. , cleaving , breakingSee. पुरं-दर, भगं-

दर m. ( g. अर्धर्चा-दि, उञ्छा-दु)= रीR. ii , 96 , 4

दर m. a conch-shell BhP. i , v f. , x Kramadi1p.

दर m. the navel Gal.

दर m. " stream "See. असृग्-

दर m. fear MBh. v , 4622

दर n. poison( v.l. धर) L.

"https://sa.wiktionary.org/w/index.php?title=दर&oldid=284784" इत्यस्माद् प्रतिप्राप्तम्