दरद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दरदम्, क्ली, (दर ईषत् दायति शुध्यतीति । दै + कः ।) हिङ्गुलम् । इति राजनिर्घण्टः ॥ (क्वचित् पुंलिङ्गेऽपि दृश्यते । अस्य पर्य्यायो यथा, -- “रक्तं मर्कटशीर्षञ्च हिङ्गुलं दरदो रसः ॥” इति वैद्यकरत्नमालायाम् ॥ पर्य्यायान्तरं यथा, -- “हिङ्गुलन्दरदं म्लेच्छं चित्राङ्गञ्चूणपारदम् । दरदस्त्रिविधः प्रोक्तश्चर्म्मारः शुकतुण्डकः ॥ हंसपादस्तृतीयः स्याद्गुणवानुत्तरोत्तरम् । चर्म्मारः शुक्लवर्णः स्यात् सपीतः शुकतुण्डकः ॥ जवाकुसुमसङ्काशो हंसपादो महोत्तमः ॥” इति भावप्रकाशस्य पूर्ब्बस्वण्डे प्रथमे भागे ॥ “दरदं तण्डुस्थूलं कृत्वा मृत्पात्रके त्रिदिनम् । भार्ञ्च जम्बीररसैश्चाङ्गेर्य्या वा रसैर्बहुधा ॥ ततश्च जम्बीरवारिणा चाङ्गेर्य्या रसेन परिप्लुतम् । कृत्वा स्थालीमध्ये निधाय तदुपरिकठिनीघृष्टम् ॥ चारु शरावं तत्र त्रिंशद्वारं जलं देयं उष्णे हेयं तथैव तदूर्द्ध्वपातनेन निर्म्मलं शिवजः ॥” “हिङ्गुले हिङ्गुलुर्याति दरदः शुकतुण्डकः । रसगन्धकसम्भूतो हिङ्गुलो दैत्यरक्तकः ॥ अम्लवर्गद्रवैः पिष्ट्वा दरदो माहिषेण च । दुग्धेन सप्तधा पिष्टः शुष्कीभूतो विशुध्यति ॥ अन्यच्च । मेषीदुग्धेन दरदमम्लवर्गैर्विभावितम् । सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥ अन्यमतम् । दरदं दोलिकायन्त्रे पक्वं जम्बीरजैर्द्रवैः । सप्तवारमजामूत्रैर्भावितं शुद्धिमेति हि ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥)

दरदः, पुं, (दरं भयं ददातीति । दा + कः ।) देश- विशेषः । भयम् । म्लेच्छजातिभेदः । इति शब्दरत्नावली ॥ (अयन्तु पूर्ब्बं क्षत्त्रिय आसीत् पश्चात् क्रमशः उपनयनादिक्रियालोपात् शूद्र- त्वादिकं प्राप्तः । यदुक्तं मनौ । १० । ४३-४४ । “शनकैस्तु क्रियालोपादिमाः क्षत्त्रियजातयः । वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥ पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा जवनाः शकाः । पारदा पह्नवाश्चीनाः किराता दरदाः खशाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दरद¦ त्रि॰ दरं भयं ददाति दा--क दर ईषत् दायति शुध्यतिदैप--शोधे--क वा।

१ भयदायके

२ हिङ्गुले पु॰ न॰भावप्र॰ तद्भेदादिकमुक्तं यथा
“हिङ्गुलं दरदंस्रेच्छमिङ्गुलञ्चूर्णपारदम् दरदस्त्रिविधः प्रोक्त-श्चर्मारः शुक्रतुण्डकः। हंसपादस्तृतीयः स्याद्गुण-[Page3471-b+ 38] वानुत्तरोत्तरम्। चर्मारः शुक्लवर्णः स्यात् सपीतः शुक-तुण्डकः। जवाकुसुमसङ्काशो हंसपादो महोत्तमः। तिक्तं कषायं कटुहिङ्गुलं स्यान्नेत्रामयघ्नङ्कफपित्तहारि। हृल्लासकुष्ठज्वरकामलांश्च प्लीहामवातौ च गरन्निहन्ति। ऊर्द्ध्वपातनयुक्त्या तु डमरुयन्त्रपाचितम्। हिङ्गुलं तस्यसूतन्तु शुद्धमेवं न शोधयेत्।

३ देशभेदे पु॰ स च देशः वृ॰ स॰

१४ अ॰ ऐशान्यामुक्तः ऐशान्यामित्युपक्रमे अभिसार-दरदतङ्गणकुलूतसैरिन्ध्रवनराष्ट्राः”
“शूद्राभीराश्च दरदाःकाश्मीराः पत्तिभिः सह” भा॰ भी॰

९ अ॰। प्राच्यो-दीच्यदेशोक्तौ। सोऽभिजनोऽस्य तस्य राजा वा अण्। दारद पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च। बहुषुअणो लुक्।
“गृहीत्वा तु बलं सारं फाल्गुनः पाण्डु-नण्डनः। दरदान् सह काम्बोजैरजयत् पाकशासनिः। प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः। निवसन्तिवते ये च तान् सर्वानजयत् प्रभुः” भा॰ स॰

२६ अ॰। आर्षे क्वचिदेकत्वेऽपि अणो लुक्।
“शाल्वराजश्च दरदो। विदेहाधिपतिस्तथा” हरिवं॰

९१ अ॰।

४ म्लेच्छ-जतिभेदे।

५ भये शब्दरत्ना॰।

६ शनैः क्रियालोपात् शूद्र-त्वापन्ने क्षत्रियभेदे च।
“शनकैस्तु क्रियालोपादिमाःक्षत्रियजातयः” इत्युपक्रमे
“पारदापह्नवाश्चीनाः कि-राता दरदाः खसाः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दरद¦ mf. (-दः-दा) A country bordering on Kashmir, the mountains about Kashmir and above Peshawar. m. (-दः)
1. Fear, terror.
2. A tribe of barbarians. E. अच् added to the former.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दरद/ दर m. pl. N. of a people (living above Peshawar ; also called द्Ra1jat. ) Mn. x , 44 MBh. Hariv. 6441 R. iv VarBr2S. Va1yuP. i , 45 , 118

दरद/ दर m. sg. a दरदprince (also द्Ra1jat. vii , 914 ) MBh. i , 2694 Hariv.

दरद/ दर m. fear L.

दरद/ दर n. red lead Bhpr. v , 26 , 93 ; vii , 1 , 227

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a महारथ; was stationed on the southern gate of मथुरा, and on the western gate of Gomanta by जरासन्ध when he besieged them. भा. X. ५०. ११ [3]; ५२. ११ [१२].
(II)--a northern kingdom noted for horses; फलकम्:F1:  Br. II. १६. ४९; १८. ४७; ३१. ८३; IV. १६. १७; M. १२१. ४६; १४४. ५७.फलकम्:/F a tribe. फलकम्:F2:  वा. ४५. ११८; ४७. ४४-5; ५८. ८३; ९८. १०८.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Darada : m. (pl.): Name of a people.


A. Location: North: Arjuna defeated them along with Kāmbojas in his conquest of the north (2. 23. 9; 2. 24. 1) 2. 24. 22; listed by Saṁjaya among the northern mleccha peoples (uttarāś cāpare mlecchā janā…śūdrābhīrātha daradāḥ) 6. 10. 63, 66; also see


E. Epic Events No. 3. below.


B. Origin: They arose from the foam of the cow of Vasiṣṭha (tathaiva daradān mlecchān phenataḥ sā sasarja ha) 1. 165. 36; Daradas mentioned among those Kṣatriyas who became vṛṣalas due to not respecting Brāhmaṇas 13. 35. 17-18.


C. Characterisation: mlecchas 1. 165. 36; 6. 10. 63, 66; 7. 95. 13.


D. Description:

(1) Having faces like those of goats (bastamukha) 7. 97. 39; holding iron weapons and spears in hands (ayohasta, śūlahasta) 7. 97. 39; very difficult to be conquered (sudurjaya) 7. 10. 17.


E. Epic events:

(1) Arjuna defeated them in his expedition before the Rājasūya 2. 24. 22;

(2) Mentioned among those Kṣatriyas (kṣatriyāḥ 2. 48. 16; rājanyāḥ 2. 48. 13) who brought riches by hundreds as tribute for Yudhiṣṭhira's Rājasūya (āhārṣuḥ kṣatriyā vittaṁ śataśo jātaśatrave) 2. 48. 12, 16; they were among those who acted as servers at the Rājasūya (yajñe te pariveṣakān) 3. 48. 20, 22;

(3) Pāṇḍavas had to cross their country before they could reach Subāhu's realm from Badarī 3. 174. 12;

(4) Drupada suggested to Pāṇḍavas to send messengers to the kings of Daradas to seek their help in war 5. 4. 15;

(5) On the second day of war, Daradas (on the side of the Pāṇḍavas) stood at the right side of the Krauñcāruṇavyūha (6. 46. 39; Krauñca 6. 47. 1) of the Pāṇḍavas (daradāś caiva …dukṣiṇaṁ pakṣam āśritāḥ) 6. 46. 49-50;

(6) On the same day, Duryodhana with Daradas (on the side of the Kauravas) and others protected the army of Śakuni (daradaiś…abhyarakṣata saubaleyasya vāhinīm) 6. 47. 16;

(7) On the tenth day, Daradas, instigated by Duryodhana, attacked Arjuna to protect Bhīṣma 6. 112. 109;

(8) On the twelfth day, Daradas were posted at the neck of the Suparṇavyūha (7. 19. 4) of Kauravas 7. 19. 8;

(9) On the fourteenth day, Daradas were among those who were killed in large numbers by Arjuna 7. 68. 42-43;

(10) On the same day, Sātyaki asked his charioteer to take him where Daradas, fighting with varied weapons (vividhāyudhapāṇayaḥ) were posted to face him 7. 95. 13; Sātyaki repulsed with his nārāca arrows the stones hurled at him (aśmavṛṣṭim) repeatedly by Daradas 7. 97. 35;

(11) On the seventeenth day, Daradas were among those who survived to fight for Duryodhana; according to Kṛṣṇa they could not be conquered by any one except Arjuna (na śakyā yudhī nirjetuṁ tvadanyena paraṁtapa) 8. 51. 18, 20;

(12) Kṛṣṇa had once defeated Daradas (daradāṁś ca…jitavān puṇḍarīkākṣo…) 7. 10. 17-18.


_______________________________
*2nd word in right half of page p740_mci (+offset) in original book.

previous page p739_mci .......... next page p741_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Darada : m. (pl.): Name of a people.


A. Location: North: Arjuna defeated them along with Kāmbojas in his conquest of the north (2. 23. 9; 2. 24. 1) 2. 24. 22; listed by Saṁjaya among the northern mleccha peoples (uttarāś cāpare mlecchā janā…śūdrābhīrātha daradāḥ) 6. 10. 63, 66; also see


E. Epic Events No. 3. below.


B. Origin: They arose from the foam of the cow of Vasiṣṭha (tathaiva daradān mlecchān phenataḥ sā sasarja ha) 1. 165. 36; Daradas mentioned among those Kṣatriyas who became vṛṣalas due to not respecting Brāhmaṇas 13. 35. 17-18.


C. Characterisation: mlecchas 1. 165. 36; 6. 10. 63, 66; 7. 95. 13.


D. Description:

(1) Having faces like those of goats (bastamukha) 7. 97. 39; holding iron weapons and spears in hands (ayohasta, śūlahasta) 7. 97. 39; very difficult to be conquered (sudurjaya) 7. 10. 17.


E. Epic events:

(1) Arjuna defeated them in his expedition before the Rājasūya 2. 24. 22;

(2) Mentioned among those Kṣatriyas (kṣatriyāḥ 2. 48. 16; rājanyāḥ 2. 48. 13) who brought riches by hundreds as tribute for Yudhiṣṭhira's Rājasūya (āhārṣuḥ kṣatriyā vittaṁ śataśo jātaśatrave) 2. 48. 12, 16; they were among those who acted as servers at the Rājasūya (yajñe te pariveṣakān) 3. 48. 20, 22;

(3) Pāṇḍavas had to cross their country before they could reach Subāhu's realm from Badarī 3. 174. 12;

(4) Drupada suggested to Pāṇḍavas to send messengers to the kings of Daradas to seek their help in war 5. 4. 15;

(5) On the second day of war, Daradas (on the side of the Pāṇḍavas) stood at the right side of the Krauñcāruṇavyūha (6. 46. 39; Krauñca 6. 47. 1) of the Pāṇḍavas (daradāś caiva …dukṣiṇaṁ pakṣam āśritāḥ) 6. 46. 49-50;

(6) On the same day, Duryodhana with Daradas (on the side of the Kauravas) and others protected the army of Śakuni (daradaiś…abhyarakṣata saubaleyasya vāhinīm) 6. 47. 16;

(7) On the tenth day, Daradas, instigated by Duryodhana, attacked Arjuna to protect Bhīṣma 6. 112. 109;

(8) On the twelfth day, Daradas were posted at the neck of the Suparṇavyūha (7. 19. 4) of Kauravas 7. 19. 8;

(9) On the fourteenth day, Daradas were among those who were killed in large numbers by Arjuna 7. 68. 42-43;

(10) On the same day, Sātyaki asked his charioteer to take him where Daradas, fighting with varied weapons (vividhāyudhapāṇayaḥ) were posted to face him 7. 95. 13; Sātyaki repulsed with his nārāca arrows the stones hurled at him (aśmavṛṣṭim) repeatedly by Daradas 7. 97. 35;

(11) On the seventeenth day, Daradas were among those who survived to fight for Duryodhana; according to Kṛṣṇa they could not be conquered by any one except Arjuna (na śakyā yudhī nirjetuṁ tvadanyena paraṁtapa) 8. 51. 18, 20;

(12) Kṛṣṇa had once defeated Daradas (daradāṁś ca…jitavān puṇḍarīkākṣo…) 7. 10. 17-18.


_______________________________
*2nd word in right half of page p740_mci (+offset) in original book.

previous page p739_mci .......... next page p741_mci

"https://sa.wiktionary.org/w/index.php?title=दरद&oldid=500155" इत्यस्माद् प्रतिप्राप्तम्