दरि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दरिः, स्त्री, (दॄ + इन् ।) दरी । इति शब्द- रत्नावली ॥ (तक्षककुलोत्पन्ने सर्पे, पुं । इति महाभारतम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दरि(री)¦ स्त्री दॄ--विदारे इन् वा ङीप्।

१ कन्दरे शब्द-रत्ना॰।

२ तक्षककुलजे सर्पभेदे पु॰
“पूर्णाङ्गदः पूर्णमुखःप्रहासः शकुनिर्दरिः” भा॰ आ॰

५७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दरि¦ f. (-रिः) A cave: see दर। E. दॄ to divide, इन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दरिः [dariḥ] री [rī], री f. A cave, cavern, valley; दरीगृह Ku.1. 1; एका भार्या सुन्दरी वा दरी वा Bh.3.12. -Comp. -भृत्m. a mountain; प्रतिननाद दरीषु दरीभृतः Ki.18.2.

मुखम् a mouth like a cave.

the opening of a cave.

cave representing a mouth; दुरीमुखोत्थेन समीरणेन Ku.1.8; R.13.47.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दरि mfn. " splitting , opening "See. गो-

दरि m. N. of a नागMBh. i , 2157

दरि f. metrically for री, vii , 8409 .

"https://sa.wiktionary.org/w/index.php?title=दरि&oldid=284893" इत्यस्माद् प्रतिप्राप्तम्