दरिद्रता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दरिद्रता¦ f. (-ता) Poverty, indigence. E. दरिद्र, and तल् affix; also with त्व दरिद्रत्वम् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दरिद्रता/ दरिद्र--ता f. indigence , penury , state of being deprived of (in comp. ) Pan5cat. ii Mr2icch. Bhartr2. Naish. etc.

"https://sa.wiktionary.org/w/index.php?title=दरिद्रता&oldid=284909" इत्यस्माद् प्रतिप्राप्तम्