सामग्री पर जाएँ

दर्त्नु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्त्नु¦ पु॰ दॄ--विदारे बा॰ त्नु इडभावश्छान्दसः। दारके।
“यत् पुरां दर्त्नुमारत्” ऋ॰

६ ।

२० ।

३ ।
“दर्त्नुं दारकम्” भा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्त्नु m. id. vi , 20 , 3.

"https://sa.wiktionary.org/w/index.php?title=दर्त्नु&oldid=285018" इत्यस्माद् प्रतिप्राप्तम्