सामग्री पर जाएँ

दर्दर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्दर¦ पु॰ दॄ--यङ् अच् पृषो॰।

१ पर्वते।

२ ईषद्भग्नभाजनेच मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्दर¦ mfn. (-रः-रा-रं) Cracked, flawed, slightly broken, (a vessel, &c.) m. (-रः) A mountain. E. दॄ to tear or break, affix अच्, and the root repeated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्दर [dardara], a. Cracked, broken.

रः A mountain.

A jar slightly broken.

A band of music. (-री) Robbing of grains. -Comp. -आम्रः A sort of sauce.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्दर mfn. broken , burst L.

दर्दर m. " having caves " , a mountain L.

दर्दर m. a ravine (?) R. (B) iv , 43 , 27

दर्दर m. a kind of drum L.

"https://sa.wiktionary.org/w/index.php?title=दर्दर&oldid=285026" इत्यस्माद् प्रतिप्राप्तम्